संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
गोपूजनंब्राह्मणपूजनंच

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - गोपूजनंब्राह्मणपूजनंच

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ अथदिनपंचमभागकृत्यानि ॥ अध्यपूर्वोच्चरितएवंगुणविशेषणविशिष्टायांशुभपुण्य
तिथौममआत्मन:श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीरुद्ररुपिणीगोदेवताप्रीत्यर्थंयथाज्ञानेन
यथामीलितोपचारै:पूजनमहंकरिष्ये ॥ गवामंगेषुतिष्ठंभुवनानिचतुर्दश ॥ यस्मात्तस्माच्छिवंमेस्यादिहलोकेपरत्रच ॥
श्रीरुद्ररुपिण्यैगवेनम: ॥ ध्या० श्रीरु० आवा० आस० पाध्यं० अर्ध्यं० स्नानं० वस्त्रं० अक्षतान् ० चंदनं० पुष्पं० धूपं० दीपं० ओदननैवेध्यं (गोग्रासं) समर्पयामि ॥ सौरभेय्य:सर्वहिता:पवित्रा:पुण्यराशय: ॥ प्रतिगृह्ण्वंतुमेग्रासंगावस्त्रैलोक्य
मातर: ॥ गवामंगेष्वितिमंत्रेणप्रदक्षिणा ॥ मंत्रपुष्पंसमर्प्य ॥ आगावो० इत्येकंवर्गंपठि
त्वा ॥ गावोमेअग्रत:संतुगावोमेसंतुपृष्ठत: ॥ गावोमेहृदयेनित्यंगवांमध्येवसाम्यहं ॥
इतिसंप्रार्थ्य ॥ अनेनगोपूजनेनश्रीरुद्ररुपिणीगौ:प्रीयतां ॥ इतिगोपूजनंसमाप्तं ॥
अथब्राह्मणपूजा ॥ महाविष्णुस्वरुपिणेब्राह्मणायइदमासनं ॥ इदंपाध्यं ॥ चरणंपवित्रंविततंपुराणं ॥
येनपूतस्तरतिदुष्कृतानि ॥ तेनपवित्रेणशुध्देनपूता: ॥ अतिपाप्मानमरातिंत
रेम ॥ भूमिदेवाग्रजन्मासित्वंविप्रपुरुषोत्तम ॥ प्रत्यक्षोयज्ञपुरुषअर्घोयंप्रतिगृह्यतां ॥ इदमर्ध्यंस० ॥ गंधा:पातुं सौमंगल्यंचास्तु ॥ अक्षता:पांतु आयुष्यमत् ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP