संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
मंत्राणामकारादिवर्णक्रम:

ऋग्वेदीयब्रह्मकर्मसमुच्चय: - मंत्राणामकारादिवर्णक्रम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


मंत्र:
अक्षंनमीमदंतहि
अक्षीभ्यांतेनासिकाभ्यां
अंगादंगाल्लोम्नोलोम्नो
अंगादंगात्संभवसि
अग्नाअयाहिवीतये०
अग्नआयूंषि (ऋ०३)
अग्नयेसमिधमाहार्षं
अग्नावग्निश्चरति०
अग्निंदूतंपुरोदधे
अग्निंदूतंवृणीमहे०
अग्निंनरोदीधितिभि०
अग्निनाग्नि:समि०
अग्निमीळेपुरोहितं० (ऋ०९)
अग्निरितिभस्म
अग्निरैतुप्रथमो० (ऋ०६)
अग्निर्मूर्धादिव:ककुत्
अग्निर्यजुर्भि: (अनु०)
अग्नि:सप्तिंवाजं० (वर्ग:)
अग्निस्तुविश्रवस्तमं
अग्नेतमद्याश्वंनं०
अग्नेत्वन्नोअन्तम०
अग्नेत्वंपारया०
अग्नेबाधस्व०
अग्नेभवसुषमिधा०
अग्नेरक्षाणो०
अग्नेर्वर्मपरि०
अग्नेहंसि० (ऋ०९)
अग्रेबृहन्नुषसामूर्ध्वो
अघोरचक्षुरप०
अघोरेभ्योथवोरेभ्यो
अच्छावदतवसं० (ऋ०१०)
अंजंतित्वामध्वरे०
अजैष्मादयासनाम०
अतिद्रवसारमेयौ
अतीयामनिद०
अतोदेवाअवंतु० (ऋ०६)
अत्रिर्यद्वामवरोहन्
अत्रेर्यथानुसूया० (नारायणाथर्व)
अदिति:केशान्
अदितिर्ह्यजनिष्ट०
अदयामुरीययदि
अभ्दय:संभूत:पृथिव्यै
अध:पश्यस्वमोपरि
अधस्यायोषणा०
अधीवांपरि०
अध्वर्योद्रावया०
अनाधृष्टमस्यनाधृष्यं
अनाज्ञातंयदाज्ञातं
अनृक्षराऋजव:०
अन्नपतेन्नस्यनोदेह्य०
अपन:शोशुच० (ऋ०८)
अप:प्रणयति
अपहताअसुरा
अपेतवीतविच
अप्सरसांगंधर्वाणां०
अप्सुमेसोमो०
अबोध्यग्नि:समिधा०
अभित्यंदेवंसवितार०
अभित्वागोतमा०
अभित्वादेवसवित०
अभ्यारमिदद्रयो०
अभ्रातृघ्नीवरुणा०
अमोहमस्मिसात्वं०
अयंतइध्मआत्मा०
अयंतेयोनि०
अयंतेहस्तोभगवा० (ऋ०२)
अयंयज्ञोदेवया०
अयाश्चाग्नेस्यनभि०
अर्यमणंनुदेवं०
अवतेहेळोवरुण०
अश्माभवपरशु०
अश्वक्रांतेरथक्रांते०
अश्वत्थेवोनिषदनं
अश्विनावर्तिरस्मदा०
अष्टौदेवावसव:
असुनीतेपुनर०
अंसेष्वामरुत:०
अस्मेप्रयंधिमघवन्०
अस्यपिबक्षुमत:
अस्यवामस्य० (सूक्तं)
अस्तीदमधि०
अहंगर्भमदधा०
अहंवर्ष्मसजातानां
अहिरिवभोगै:

आ.
आकलशेषुधावति
आकृष्णेनरजसा
आग्राअग्नैअहावसे
आग्नेयाहिमरुत्सखा
आतूनइंद्र० (ऋ०९)
आतेगर्भो० (ऋ०५)
आतेपितर्मरु (ऋ०१५)
आत्वावहंतुरय:
आदित्प्रत्नस्य०
आन:प्रजां० (ऋ०४)
आनोअग्रे
आनोभद्रा:० (शांतिपाठ:)
आंत्रेभ्यस्तेगुदाभ्यो
आपउंदंतुजीवसे०
आप:पुनंतुपृथिवीं
आपोअस्मान्मातर:०
आपोवाइदसर्वं०
आपोहयब्दृहती०
आपोहिष्टा० (ऋ०३)
आपोहिष्टा० (ऋ०९)
आप्यायस्वसमे०
आभिर्गीर्भिर्यदतो०
आमावाजस्य०
आमासुपक्व० (ऋ०१५)
आयंगौ:पृश्नि० (ऋ०३)
आयनेतेपरायणे०
आयुष्यंवर्चस्यं० (ऋ०११)
आयु:प्रजांधनं०
आरुद्रासइंद्रवंत:
आवदंस्त्वंशकुनेभद्रमावद
आवोराजान०
आशु:शिशानो. (ऋ०११)


इदादेवहू० (रुद्र:)
इतिवाइति० (ऋ०१३)
इदसर्पेभ्यो०
इदंकवेरादित्य० (ऋ०११)
इदंतएकंपरऊत०
इदंतेन्याभिरससमान०
इदंपितृभ्योनमो०
इदंपितृभ्योनमोअस्तवदयेति०
इदमाप:प्रवहत०
इदंविष्णुर्विचक्रमे
इंदुर्देवानामुप०
इंद्रत्वावृषभं० (ऋ०५)
इंद्रमिद्देवतातय०
इंद्रंनरोनेमाधिता०
इंद्रंविश्वाअवीधृधन्०
इंद्रंविश्वा०
इंद्रंवोविश्वत०
इंद्रश्रेष्ठानिद्राविणानि
इंद्राणीमासुनारिषु
इंद्रायेंदोमरुत्वते
इंद्रासोमा० (ऋ०२५)
इंद्रियंवाएत० (खंड २)
इममग्रेचमसं
इममश्मानमारोहा०
इमंमेगंगेयमुने
इमंमेवरुणश्रुधी०
इमाआप:शिवतमा:
इमाआपोमधुमत्य:
इमामग्रेचमसंमा०
इमामग्नेशरणिं (ऋ०४)
इमांधियंशिक्ष
इमारुद्रायवतसे (ऋ०११)
इमारुद्रास्थिर (ऋ०४)
इमांकुमारोजरां०
इमेजीवाविमृतै०
उच्छुष्माओषधीनां
इयंदुरुक्तात्परि०
इरावतीधेनुमती
इषएकपदीभव०
इषेत्वोर्जेत्वा०
इहप्रियंप्रजया०
इहैवस्तंमावियौष्टं
इहैवैधिमापच्योष्ठा:
इळामग्नेपुरुदंसं
इळामुपह्वयते


ईशान:सर्वविदयानां
ईळेदयावापृथिवी (ऋ०२५)


उच्चादिविदक्षिणा०
उच्छ्वंमानापृथिवी
उच्छ्वंचस्वपृथिविमा
उतासिमैत्रावरुणो०
उत्तमाप्रतिष्ठा०
उत्तिष्ठब्रह्मण०
उत्तेस्तभ्रामि
उत्सूर्योबृहदर्चीष्यश्रेत् (ऋ०३)
उदीरतामव० (ऋ०१४)
उदीरतामवर०
उदीर्ष्वात:पतिव० (ऋ०२)
उदुत्तमंमुमुग्धिनो
उदुत्यंजातवेदसं (ऋ०१३)
उदुत्यद्‍दर्शतंवपु: (ऋ०३)
उद्गातेवशकुने
उदृतासिवरोहण
उब्द्रुध्यध्वं०
उद्वेतिसुभगो (ऋ०४॥)
उपसर्पमातरं (ऋ०४)
उपहूता:पितरो०
उपास्मैगायतानर: (ऋ०५)
उभयंश्रृणवच्चन
उरुणसावसुततृपा
उलूकयातुं
उशंतस्त्वानिधीमहि
उष्णेनवायउदकेने०


ऊरुभ्यांतेअष्ठीवभ्दयां


ऋक्चवाइदमग्रे० (खंड)
ऋतंचसत्यंचाभीध्दात्
ऋदयामस्तोमं०
ऋदयास्महव्यै:०
ऋषयोवैसरस्वत्यां० (खंड)
ऋषभंमासमानानां
ऋषभंमा (ऋ०५)
ऋषेमंत्रकृतां०


एकदंतायाविद्महे
एतेनहवाऐंद्रेण० (खंड)
एतेन्विंद्रं (ऋ०३)
एतंयुवानंपरि
एवान:स्पृध:०
एवापित्रेविश्वदेवाय
एह्यग्नइहहोता०


ॐचमेस्वरश्चमे०
ओंतद्ब्रह्म० (अनु०)
ओमासश्चर्षणी०
ओषधय:संवदंते०
ओषधेत्रायस्वैनं०


कइदंकस्माअदात्
कद्रुदायप्रचेतसे०
कद्रुदायप्रचेतसे०
कद्रुदाय० (ऋ०९)
कनिक्रदज्जनुषं० (ऋ०३)
कयानश्चित्र०
कयानश्चित्र (ऋ०३)
कांडात्कांडात्०
कुबेरतेमुखंरौद्रं
कुमारश्चित्पितरं०
कुमारंमाता०
कुषुंभकस्तद०
कृणुष्वपाज: (ऋ०१५)
केतुंकृण्वन्न०
क्रव्यादमग्निंप्रहिणोमि
क्राणाशिशुर्मही०
क्षेत्रस्यपतिना


गणानांत्वागणपतिं०
गृणानाजमदग्नि०
गृभ्णामितेसौभग०
गृहावैप्रतिष्ठा
गौरीर्निमाय०
गंतानोयज्ञंयज्ञिया:
गंधद्वारांदुराधर्षां
ग्रहाणामादि०
ग्रीवाभ्यस्तउष्णिहाभ्य:


घृतादुर्लुप्तं०
घृतंमिमिक्षे


चत्वारिवाक् परिमिता०
चत्वारिश्रृंगात्रयोअस्य
चरणंपवित्रंविततं
चित्ति:स्त्रुगासीत्
चित्पतिर्मापुनातु०
चित्रंदेवानामुद (ऋ०६)


जज्ञानंसप्तमात्तरो०
जातवेदसेसुनवाम०
जुष्टोदमूनाअतिथि०
जमयाअत्रवसवो०


तच्चक्षुर्देवहितं
तच्छंयोरावृणीमहे
ततंमेअपस्तदुतायते
तंतुंतन्व्रजसो
तत्पुरुषायविद्महे
तत्त्वायामिब्रह्मणा०
तत्सवितुर्वरेण्यं
तत्सविरुर्वृणीमहे०
तत्सूर्यरोदसीउभे
तदस्तुमित्रावरूणा
तदिंनक्तंतद्दिवा
तपोष्पवित्रंविततं
तरत्समंदी० (ऋ०४)
तववायवृतस्पते०
तवश्रियेमरुतो
तस्यैवंविदुषो० (अनु०)
ताएतानवा०
तमुष्टुहिय:खिषु:
तान्वोमहोमरुत
तांपूषंच्छिव०
तामग्निवर्णां०
तांसुतेकीर्ति० (ऋ०६)
तिस्त्रोवाच: (ऋ०६)
तीक्ष्णशृंगायविद्महे
तुभ्यंताअंगिर०
तेजोसिशुक्रमस्य०
त्यमूषुवाजिनं० (ऋ०३)
त्यांनुक्षत्रियां
त्रातारमिंद्रमवितारमिंद्रं
त्रायंतामिहदेवा० (ऋ०३)
त्रिभिष्टिवंदेव०
त्र्यंबकयजामहे०
त्वंनोअग्नआयुषु०
त्वंनोअग्नेवरूणस्य०
त्वंन:सोमविश्वतो०
त्वमग्नेअयास्थया
त्वमग्नेदयुभिस्त्वमाशु०
त्वमग्नेप्रथमो (ऋ०१६)
त्वमग्नेरुद्रोअसुरो०
त्वमर्यमाभवसि०
त्वमिंद्रसजोषस०
त्वंह्यग्नेअग्निना०
त्वंह्यग्नेप्रथमोमनोता०
त्वांह्यग्नेसदमित्समन्यवो०


दधिक्राव्णोअकारिषं०
दशावनिभ्यो०
दिवेदिवेसदृशी०
देवस्यत्वासवितु:
देवाएतस्यामवदंत
देवानांनुवयं० (ऋ०९)
देवानांपत्नी: (खंडं)
देवाहवैस्वर्गंलोक (शिवाथर्व)
देवांजनमगन्यज्ञ०
द्रप्सश्चस्कंद०
द्रविणोदाद्रविणस०
द्रुपदादिवेन्मुमुचान:


धाताददातु० (ऋ०२)
धामंतेविश्वंभुवनमधि
धाम्नोधाम्नो०
ध्रुवादयौर्ध्रुवा०


नतमंहो० (ऋ०८)
नमस्तेगणपतये (गणपत्यथर्व)
नमोअस्तुसर्पेभ्यो०
नमोब्रह्मणेनमो०
नमोमहभ्दयो०
नमोमहभ्दयो (देवे ३०)
नमोमित्रस्य० (१२)
नमोव:पितरइषे
नर्यप्रजांमेगोपाय
नवाउदेवा: (ऋ०९)
नवोनवोभवति
नहितेक्षत्रं० (ऋ०३)
नाकेसुपर्ण०
नानानंवाउनो० (ऋ०३२)
नाभानाभिंनआददे
नारायणायविद्महे
नामानितेशतक्रतो
निवर्तध्वंमानु (ऋ०७)
नीललोहितं०
नूमर्तोदयते
नेजमेषपरापत० (ऋ०३)


पय:पृथिव्यां
पयस्वतीरोषधय:०
परित्वागिर्वणो०
परोमात्रया० (ऋ०११)
परंमृत्योअनु०
पर्जन्यायप्रगायत
पवमान:सुवर्जन: (अनु०)
पवित्रंतेविततं
पवित्रवंत:परिवाच०
पांचजन्यायविद्महे
पाहिनोअग्नएकया
पाहिविश्वस्माद्रक्षसो
पितुंनुस्तोषं०
पिशंगभृष्टिमं०
पुनरग्निश्चक्षु०
पुनरुर्जानिवर्तस्व
पुनर्नोअसुं
पुनस्त्वादित्या०
पुरुषसंमितो०
पूर्णादर्विपरापत०
पूर्णाहुतिमुत्तमां
पूषणंनुदेवं
पूषात्वेतश्चावयतु (ऋ०४)
प्रक्षोदसाधायसा०
प्रजनने० (लघुन्या)०
प्रजापतेनत्वदेता०
प्रणोदेवीसरस्वती
प्रतिचक्ष्वविचक्ष्वे०
प्रतेददामिमधुनो०
प्रत्यवरोहजातवेद:
प्रदक्षिणिदभि० (ऋ०३)
प्रदेवत्रा० (ऋ०१५)
प्रबुध्न्यावईरते०
प्रव:पांतमंधसो
प्रवोयज्ञेषुदेवयंतो०
प्रसुग्मंताधिय०
प्रसुवआपो० (ऋ०९)
प्रसूतोभक्षमकरं
प्राच्यांदिशिदेवा०
प्रातरग्निंप्रातरिंद्रं० (ऋ०७)
प्रेतिचेतिचेत्येतद्वै
प्रेहिप्रेहिपथिभि:


बण्महांअसिसूर्य (ऋ०२)
बन्हीनांपिताबहुरस्यपुत्र:
बळित्थापर्वतानां०
बृहस्पति:प्रथमं०
बृहस्पतिर्ब्रह्मा
बृहस्पतेअतिय०
बृहस्पतेप्रथमं (ऋ०११)
ब्रह्मजज्ञानं०
ब्रह्मणाग्नि: (ऋ००६)
ब्रह्मणातेब्रह्मयुजा०
ब्रह्ममेतुमां० (अनु०)


भद्रंकर्णेभि:०
भद्रंनोअपिवात०
भद्रंवददक्षिण० (ऋ०४)
भद्राअग्रे: (ऋ०१२)
भद्रोभद्रयसचमान०
भवामित्रोन०
भास्करायविद्महे
भीषास्माद्वात: (अनु०)
भुवनस्यपितरं०
भूरग्रयेच० (महाव्याह्र०)


मधुवाताऋता (ऋ०३)
मनोज्योतिर्जुषता०
मनोन्वाहुबामहे०
ममव्रतेहृदयं
ममाग्नेवर्चो० (ऋ०१०)
मयिमेधांमयिप्रजां
मरुतोयस्य
महालक्ष्मीचविद्महे
महांतंत्वामहीनां
महित्रीणामवो० (ऋ०३)
महीदयौ:पृथिवीचन
माकाकंबीर०
माचिदन्यद्विशं
मातारुद्राणां०
मानस्तोकेतनये०
मावोरिषत् खनिता०
माहंप्रजांपरासिचं
मित्रस्यचक्षुर्धरुणं
मित्रोजनान्यातय (ऋ०९)
मुंचामित्वा० (ऋ०५)
मूर्धानंदिवो०
मेधांतेदेव:सविता
मेधामह्यमंगिरसो (ऋ०८)
मेहनाद्वनंकरणात्
मैनमग्नेविद० (ऋ०६)
मोषुण:परापरा.


यआत्मदाबलदा०
यएकइत्०
य:कुक्षि:सोमपातम:
यक्रंदसीअवसा०
यच्चगोषुदु:ष्वप्न्यं (ऋ०६)
यच्चिध्दितेविशो० (ऋ०१०)
यज्जाग्रतो० (ऋ०६)
यतइंद्रभयामहे (ऋ०६)
यंतनुदयोवर्षंतु
यत्कक्षीवांसंवननं
यत्किंचेदंवरुण
यत्तेयमंवै (ऋ०१२)
यत्तेराजन्च्छृतंहवि०
यत्तेसुशीमे
यत्क्षुरेणमर्चयता
यत्पाकत्रामनसा०
यत्पुण्यंनक्षत्रं०
यत्रवेत्थवनस्पते०
यथाव:स्वागाग्नये
यदक्रंद:प्रथमं०
यदंगदाशुषेत्वं०
यदंतरिक्षंपृथिवी
यददयसूर्यब्रवो०
यदस्यकर्मणो०
यद्देवादेवहेडनं० (अनु०)
यद्वोदेवाअति०
यन्मआत्मनो०
य:प्राणतोनिमिष०
यमायसोमंसुनुत०
यश्चिदापो०
यस्तेमन्यो० (ऋ०१४)
यस्तेद्रप्स:स्कंदति०
यस्तेद्रप्सस्कन्नो०
यस्मिन्ब्रह्माभ्यजयत्
यस्यविश्वानिहस्त्ययो:
यस्येमेहिमवंतो०
यज्ञायज्ञाव:समना
यज्ञोपवीतंपरमं
यओषधी:पूर्वा०
याइषवोयातुधाना०
यागुंगूर्या०
यातेअग्नेययज्ञिया०
यातेरुद्रशिवा० (महान्यास:)
या:प्रवतोनिवत०
या:फलिनीर्या
यावतीर्वैदेवता:
युवंवस्त्राणि०
युवासुवासा:०
येअग्निदग्धा०
येचेहपितरो०
येदेवासोदिव्येका
येदोरोचने०
येनदयौरुग्रा०
येनावपत्सविता० (ऋ०३)
येभ्योमातामधुमत्
येयज्ञेनदक्षिणया० (सूक्तं)
येसमाना:समनस:
योगर्भमोषधीनां०
योन:स्वोअरणोयश्चनिषटयो
योरुद्रोअग्नौ०
योवैतांब्रह्मणो०
यौतेश्वानौयम०


रक्षाणोअग्नेतव०
रक्षोहणंवाजि० (ऋ०२५)
राकामहंसुहवां० (ऋ०२)
राजाधिराजाय
रात्रीव्यख्यदायती (ऋ०८)
रुवतिभीमोवृषभ०


लोक:सरस्वत्यां० (खंड)


वधेनदस्युं० (ऋ०६)
वनस्पतेशतवल्शो०
वयंसोमव्रततेतव०
वरुणंनुदेवं०
वषट्‍तेविष्णवास०
वसिष्ठास:पितृवत्
वसोर्धारांजुहोति (अनु०)
वाक्पतिर्मापुना०
वाजेवाजेवत०
वातास्तेवांतुपथि०
वामदेवायनमो०
वायोशतंहरीणां०
वास्तोष्पतेध्रुवास्थूणां०
वास्तोष्पतेप्रति० (ऋ०४)
विज्योतिषाबृहता०
विदयुदसिविदयमे०
विभूरसि० (रौद्रीकरणं)
विभ्राट्‍बृहत्पिबतु० (ऋ०४)
विश्वकर्मन्हविषा०
विश्वानिनोदुर्ग० (ऋ०३)
विश्वेत्तातेसवनेषु०
विश्वेदेवासआगत०
विश्वेदेवा:श्रृणुतेमं०
विष्णुर्योनिं० (ऋ०३)
विष्णोरराटमसि०
विष्णोर्नुकं (ऋ०१६)
वृष्टिरसिवृश्चमे०
वैश्वानरायप्रति०


शंनइंद्रागग्नी० (ऋ०१५)
शंनोदेवीरभिष्टय०
शमग्निरग्निभि०
शरास:कुशरासो०
शंवती:पारयं (ऋ०३)
शांतातेपृथिवीशिव
शांतापृथिवीशिवमं
शिवस्त्वष्टरिहागहि
शीतिकेशीतिकावति
शुचीवोहव्या (ऋ०३)
शुक्रंतेअन्यदयजतं
शुक्रेभिरंगैरजआत०
श्रध्दयाग्नि:समिध्यते
श्रियेजात:श्रियआ


षट्स्वरारुढ० (सूर्याथर्व)


सक्तुमिवतितउना
संगोभिरांगिरसो०
सचित्रचित्रं०
सजूऋतुभि:
सत्यासत्येभिर्महती०
सत्येनोत्तभिता० (सूक्तं)
सत्वंनोअग्ने०
सदसस्पति०
सद्योजातंप्रपदयामि०
सप्ततेअग्नेसमिध:
सप्तिंवाजंभरंद० (सूक्तं)
समंजंतुविश्वे०
समानीवआकृति:०
समिध्दस्यश्रयमाण:
समुद्रादूर्मि० (ऋ०३)
समुद्रज्येष्ठा० (रु०३)
सर्वेवैदेवादेवी० (देव्यथर्व)
संगच्छध्वंसंवदध्वं
संवांकर्मणा० (ऋ०८)
संवत्सरंशशयाना० (ऋ०१०)
सवितापश्चातात्०
सवितुष्ट्वाप्रसव०
सहस्त्रशीर्षा० (न्यास:)
सहस्त्रशीर्षा० (ऋ०१६)
सहिरत्नानिदाशुषे०
साम्राज्यंभौज्यं
सितासितेसरिते
सुत्रामाणंपृथिवीं
सुवर्णंघर्मं० (अनु०)
सूर्यआत्माजगत: (सूर्याथर्व)
सूर्योनोदिवस्पातु० (ऋ०५)
सोमएकेभ्य: (ऋ०५)
सोमस्यमातवसं०
सोमानंस्वरणं०
सोमोनोराजा०
सोमंराजानमवसे
स्तोत्रियंशंसति० (खंड)
स्योनापृथिवि०
स्वप्न:स्वप्नाधिकरणे०
स्वर्भानोरधयदिंद्र०
स्वस्तयेवायुमुप०
स्वस्तिदाविश०
स्वस्निनइंद्रो०
स्वस्तिनेमिमीता (ऋ०५)
खस्त्ययनंतार्क्ष्य०
स्वादिष्ठयामदिष्ठया० (पवमान)
स्वादु:पवस्व०
स्वादुषंसद:०
स्वादुष्किलायं०
खादोपितोमधो०
खादोरभक्षि० (ऋ०१५)


हविष्पांतमजरं० (ऋ०५)
हव्यवाहमभिमा० (कूष्मा०)
हंस:शुचिषद्वसु०
हिरण्यगर्भ: (रु०८)
हिरण्यरुप:स०
हिरण्यवर्णां (श्रीसूक्तं)
हिरण्यवर्णा:शुचय:पावका०
हिरण्यशृंगंवरुणंप्रपदये
हिंकृण्वतीवसुपत्नी०
न्हीश्चतेलक्ष्मीश्चपत्न्यौ

इतिब्रह्मकर्मसमुच्चयांतर्गतमंत्राणामकारादिवर्णक्रमकोश:समाप्त: ॥

N/A

References : N/A
Last Updated : June 30, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP