संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
आसनविधिर्भूशुध्दि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - आसनविधिर्भूशुध्दि:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: आचम्यप्राणानायम्यदेशकालौसंकीर्त्यामुककर्मकरिष्ये ॥ तत्रादौशरीरशुध्दयेभूशुध्दिप्रा
णप्रतिष्ठांतमार्तृकाबहिर्मातृकान्यासांश्चकरिष्येइतिसंकल्प्य ॥ उत्पंतत्विहभूतानिपृथिव्यं
तरवासिन: ॥ आसनादौनमस्कृत्यब्रह्मकर्मसमारभे ॥ अपसर्पंतुतेभूतायेभूताभूमिसंस्थि
ता: ॥ येभूताविघ्नकर्तारस्तेगच्छंशिवाज्ञया ॥ अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशं ॥
सर्वेषामवरोधेनब्रह्मकर्मसमारभे ॥ तीक्ष्णदंष्ट्रमहाकायकल्पांतदहनोपम ॥ भैरवायनमस्तु
भ्यमनुज्ञांदातुमर्हसि ॥ इतिवामपादपार्ष्णिनाभूमिंत्रिस्ताडयेत् ॥ समुद्रवसनेदेविपर्वतस्त
नमंडिते ॥ विष्णुपत्निनमस्त्युभ्यंपादस्पर्शंक्षमस्वमे ॥ पृथ्वीतिमंत्रस्य मेरुपृष्ठऋषि: ॥
कूर्मोदेवता । सुतलंछंद: । आसनेविनियोग: ॥ पृथ्वित्वयाधृतालोकादेवित्वंविष्णुनाघृता ॥ त्वंचधारमांदेविपवित्रंकुरुचासनं ॥ अनंतासनायनम: ॥ विमलासनायनम: ॥ योगासनायनम: ॥ कूर्मासनायानम: ॥ आधारशक्तयेनम: ॥ दुष्टविद्राविणेनृसिंहायनम: ॥ मध्येपरमसुखायनम: ॥ ॐ भूर्भव:स्व:इत्यासनेउपविश्य ॥ अंगुष्ठाग्रेतुगोविंदंतर्ज्य
न्यांतुमहीधरं ॥ मध्यमायांहृषीकेशमनामिक्यांत्रिविक्रमं ॥ कनिष्ठिक्यांन्यसेद्विष्णुंकरम
ध्येतुमाधवं ॥ एवंचकरविन्यसंसर्वपापप्रणाशनं ॥ (ॐ कार:सर्वत्र) भू:पादाभ्यांनम: ॥
भुव:जानुभ्यांनम: ॥ स्व:कटिभ्यांनम: ॥ मह:नाभ्यैनम: ॥ जन:हृदयायनम: ॥ तप:कंठायनम: ॥ सत्यंलाटायनम: ॥ परब्रह्मशिरसेस्वाहा ॥ स्वशिरसि ॥ गुंगुरुभ्योनम: ॥ पंपरमगुरुभ्योनम: ॥ पंपरात्परगुरुभ्योनम: ॥ पंपरमेष्ठिगुरुभ्योनम: ॥ दक्षिणभुजे गंगणपतयेनम: ॥ वामभुजे दुंदुर्गायैनम: ॥ दक्षिणजानुनिकंक्षेत्रपालाय
नम: ॥ वामजानुनि संसस्वत्यैनम: ॥ हृदये अंआत्मनेनम: ॥ पंपरमात्मनेनम: ॥ संसत्त्वात्मनेनम: ॥ रंरजआत्मनेनम: ॥ तंतमआत्मनेनम: ॥ नमोस्त्वनंतायनमोस्तुवेध
सेनमोवसिष्ठायनमोस्तुशक्तये ॥ पराशरायाथनमोस्तुसात्वते नमोस्तुतेसत्यवतीसुताय ॥ नमोगुरुभ्योगुरुपादुकाभ्योनम:परेभ्य:परपादुकाभ्य: ॥ आचार्यसिध्देश्वरपादुकाभ्योनमो
स्तुलक्ष्मीपतिपादुकाभ्य: ॥ ॐ नमोमहभ्धोनमोअर्भकेभ्योनमोयुवभ्योनमआशिनेभ्य: ।
यजामदेवान्यदिशक्नवाममाज्यायस:शंसमावृक्षिदेवा: ॥ सर्वभूतनिवारणायसशरायह्:
सशार्ड्गायसुदर्शनायास्त्रराजायहुंफट् ॥ इतिछोटिकाबंधंकृत्वा ॥ उदकोपस्पर्श: ॥ प्राणायाम: ॥ ॐ धर्मकंदसमुभ्दूतंज्ञाननालेनशोभितं ॥ ऐश्वर्याष्टदलोपेतंपरंवैराग्यकर्णी
कं ॥ अधोमुखंतुहृत्पद्मंप्रणवेनोर्ध्वमुन्नयेत् ॥ ॐ इतिप्रणवेनविकसितंकृत्वा तत्रत्यजीवात्मानंहंसइतिमंत्रेणांकुशमुद्रयासुषुम्नानाडीमार्गेणबह्मरंध्रंनीत्वा तत्रत्यसहस्त्रद
लपद्मकर्णिककांतर्गतेनपरमात्मानासहैक्यभावमापादयेत् ॥ हंस:सोहं ॥
ब्रह्महत्याशिरस्कंचस्वर्णस्तेयमभुद्वयं ॥ सुरापानहृदायुक्तंगुरुतल्पकटिद्वयं ॥
तत्संगसर्गिपदद्वंद्वमंगप्रत्यंगपातकं ॥ उपपातकरोमाणंरक्तश्मश्रुविलोचनं ॥
अधोमुखंकृष्णवर्णमंगुष्ठपरिमाणकं ॥ खड्गचर्मधरंपापंवामकुक्षौविचितयेत् ॥
एवंलक्षणंपापपुरुषंवामकुक्षौविचिंत्य ॥ यमितिवायुबीजेन १६ षोडशवारंवामनासापुटेनसं
षोष्य ॥ रमित्यग्निबीजेन ६४ चतु:षष्टिवारंकुंभकेनसंदह्य ॥ पुनर्यमितिबीजेन ३२
द्वात्रिंशद्वारंतभ्दस्मदक्षिणनासापुटेनबहिर्निअ:सार्य: ॥ वमित्यम्रुतबीजेन १६ षोडशवार
मृतीकुर्यात् ॥ इतिभूशुध्दि: ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP