संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथशांतिसूक्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथशांतिसूक्तानि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आनोभद्राइतिदशर्चस्यसूक्तस्यगौतमोराहूगणोविश्वेदेवाजगती षष्ठीविराट्‍स्थाना
अंत्यास्तिस्त्रस्त्रिष्टुभ: । स्वस्तिनइतिपंचानांस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् अन्त्येद्वेअ
नुष्टुभौ । शनंइंद्राग्नीइतिपंचदशर्चस्यसूक्तस्यवसिष्ठोविश्वेदेवास्त्रिष्टुप् । यतइंद्रेतिष
ण्णांभर्ग:प्रगाथ इंद्र:प्रागाथं । भद्रंनइत्यस्यऐंद्रोविमदोऽग्निरेकपदाविराट्‍ । आशु:शिशान
इतित्रयोदशर्चस्यसूक्तस्याप्रतिरथऐंद्रइंद्रोदेवता चतुर्थ्याबृहस्पति: द्वादश्याअप्वा त्रयोद
श्याइंद्रोमरुतोवात्रिष्टुबंत्यानुष्टुप् । मुंचामित्वेतिपंचर्चस्यसूक्तस्यायक्ष्मनाशन:प्राजापत्यंइं
द्रस्त्रिष्टुबंत्यानुष्टुप् । त्वमूविष्वितितृचस्यसूक्तस्यारिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् । महित्री
णामितितृचस्यसूक्तस्यसत्यधृतिर्वारुणिदितिरादित्योगायत्री । रात्रीव्यख्यदित्यष्टर्चस्य
सूक्तस्यकुशिक:सौभरोरात्रिर्वाभारद्वाजीरात्रिर्गायत्री । सर्वारिष्टशांत्यर्थेशांतिसूक्तरात्रिसु
क्तजपेविनियोग: ॥
ॐ आनोभद्रा:क्रतवोयंतुविश्वतोदब्धासोअपरीतासउभ्दिद: ॥ देवानोयथासदमिद्वृधेअस
न्नप्रायुवोरक्षितारोदिवेदिवे ॥ देवानांभद्रासुमतिऋजूयतांदेवानांरातिरभिनोनिवर्ततां ॥
देवानांसख्यमुपसेदिमावयंदेवानआयु:प्रतिरंतुजीवसे ॥
तान्पूर्वयानिविदाहूमहेवयंभगंमित्रमदितिंदक्षमस्त्रिधं । अर्यमणंवरुणंसोममश्विनासरस्व
तीन:सुभगामयस्करत् ॥ तन्नोवातोमयोभुवातुभेषजंतन्मातापृथिवीतत्पिताध्यौ: ॥
तन्द्रावाण:सोमसुतोमयोभुवस्तदश्विनाश्रृणुतंधिष्ण्यायुवं ॥ तमीशानंजगतस्तस्थुषस्पति
धियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावेदसामसव्दृधेरक्षितापायुरदब्ध:स्वस्तये ॥१॥
स्वस्तिनइंद्रोवृध्दश्रवा:स्वस्तिन:पूषाविश्वदेवा: ॥ स्वस्तिनस्तार्क्ष्योअरिष्टनेमि:स्वस्ति
नोबृहस्पतिर्दधातु ॥ पृषदश्वामरुत:पृश्निमातर:शुभंयावानोविदथेषुजग्मय: ॥ अग्निजि
व्हामन्व:सूरचक्षसोविश्वेनोदेवाऽअवसागमन्निह ॥ भद्रंकर्णेभि:श्रृणुयामदेवाभद्रंपश्येमाक्ष
भिर्यजत्रा: ॥ स्थिरैरंगैअस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायु: ॥ शतमिन्नुशरदोअंति
देवायत्रानश्चक्राजरसंतनूनां ॥ पुत्रासोयत्रपितरोभविंतिमानोमध्यारीरिषतायुर्गंतो: ॥
अदितिर्ध्यौरदितिरंतरिक्षमदितिर्मातासपितासपुत्र: ॥ विश्वेदेवाअदिति:पंचजनाअदितिर्जात
मदितिर्जनित्वं ॥२॥
स्वस्तिनोमिमीतामश्विनाभग:स्वस्तिदेव्यदितिरनर्वर्ण: ॥ स्वस्तिपूषाअसुरोदधातुन:स्व
स्तिध्यावापृथिवीसुचेतुना ॥ स्वस्तयेवायुमुपब्रवामहैसोमंस्वस्तिभुवनस्ययस्पति: ॥
बृहस्पतिंसर्वगणंस्वस्तयेस्वस्तयआदित्यासोभवंतुन: ॥ विश्वेदेवानोअध्यास्वस्तयेवैश्वान
रोवसुरग्नि:स्वस्तये ॥ देवाऽअवंत्वृभव:स्वस्तयेस्वस्तिनोरुद्र:पात्वंहस: ॥ स्वस्तिमित्रावरु
णास्वस्तिपथ्येरेवति ॥ स्वस्तिनइंद्रश्चाग्निश्चस्वस्तिनोअदितेकृधि ॥ स्वस्तिपंथामनुच
रेमसूर्याचंद्रमसाविव ॥ पुनर्ददताघ्नताजानतासंगमेमहि ॥३॥
स्वस्त्ययनंतार्क्ष्यमरिष्टनेमिंमहद्भूतंवायसंदेवतानां ॥ असुरघ्नमिंद्रसखंसमत्सुबृहध्यशो
नावमिवारुहेम ॥ अंहोमुचमांगिरसंगयंचस्वस्त्यात्रेयंमनसाचताक्ष्यं ॥ प्रयतपाणि:शरणंप्रप
ध्येस्वस्तिसंबाधेष्वभयंनोऽअस्तु ॥४॥
शंनइंद्राग्नीभवतामवोभि:शंनइंद्रावरुणारातहव्या ॥ शमिंद्रासोमासुवितायशंयो:शंनइंद्रापूष
णावाजसातौ ॥ शंनोभग:शमुन:शंसोअस्तुशंन:पुरंधि:शमुसंतराय: ॥ शंन:सत्यस्यसुयम
स्यशंस:शंनोअर्यमापुरुजातोऽअस्तु ॥ शंनोधाताशमुधर्तानोअस्तुशंनउरुचीभवतुस्वधाभि: ॥ शंरोदसीबृहतीशंनोअद्रि:शंनोदेवानांसुहवानिसंतु ॥ शंनोअग्निर्ज्योतिरनीकोअस्तुशंनोमि
त्रावरुणावश्विनाशं ॥ शंन:सुकृतांसुकृतानिसंतुशंनइषिरोअभिवातुवात: ॥ शंनोध्यावापृथि
वीपूर्वहूतौशमंतरिक्षंदृशयेनोअस्तु ॥ शंनओषधीर्वनिनोभवंतुशंनोरजसस्पतिरस्तुजिष्णु: ॥५॥
शंनइंद्रोवसुभिर्देवोअस्तुशमादित्येभिर्वरुण:सुशंस: ॥ शंनोरुद्रोरुद्रेभिर्जलाष:शंनस्त्वष्टाग्ना
भिरिहशृणोतु ॥ शंन:सोमोभवतुब्रह्मशंन:शंनोग्रावाण:शमुसंतुयज्ञा: ॥ शंन:स्वरुणांमितयो
भवंतुशंन:प्रस्व१:शम्वस्तुवेदि: ॥ शंन:सूर्यउरुचक्षाउदेतुशंनश्चतस्त्र:प्रदिशोभवंतु ॥
शंन:पर्वताध्रुवयोभवंतुशंन:सिंधव:शमुसंत्वाप: ॥ शंनोअदितिर्भवतुव्रतेभि:शंनोभवंतुमरुत;
स्वर्का: ॥ शंनोविष्णु:शमुपूषानोअस्तुशंनोभवित्रंशम्वस्तुवायु: ॥ शंनोदेव:सवितात्रायमाण:
शंनोभवंतूषसोविभाती: ॥ शंन:पर्जन्योभवतुप्रजाभ्य: शंन:क्षेत्रस्यपतिरस्तुशंभु: ॥६॥
शंनोदेवाविश्वदेवाभवंतुशंसरस्वतीसहधीभिरस्तु ॥ शमभिषाच:शमुरातिषाच:शंनोदिव्या:
पार्थिवा:शंनोअप्या: ॥ शंन:सत्यस्यपतयोभवंतुशंनोअर्वत:शमुसंतुगाव: ॥ शंनऋभव:सुकृ
त:सुहस्ता:शंनोभवंतुपितरोहवेषु ॥ शंनोअजएकपाद्देवोअस्तुशंनोहिर्बुध्न्य:१शंसमुद्र: ॥
शंनोअपान्नपात्पेरुरस्तुशंन:पृश्निर्भवतुदेवगोपा ॥ आदित्यारुद्रावसवोजुषंतेदंब्रह्मक्रियमा
णंनवनीय: ॥ शृण्वंतुनोदिव्या:पार्थिवासोगोजाताउतयेयज्ञियास: ॥ येदेवानांयज्ञियायज्ञि
यानांमनोर्यजत्राअमृताऽऋतज्ञा: ॥ तेनोरासंतामुरुगायमध्ययूयंपातस्वस्तिभि:सदान: ॥७॥
(शंवती:पारयंत्येतेदंपृच्छंतिवचोयुजा ॥ अभ्यारंतंयमाकेतुंयएवेदमितिब्रवन् ॥ भासाकेतुं
परिस्त्रुतंभारतीर्ब्रह्मवर्धनी: ॥ संजानानामहीमातायएवेदमितिब्रवत् ॥ इंद्रस्तंकिंविभुंप्रभु
भानुनेयंसरस्वतीं ॥ येनसूर्यमरोचयध्येनेमेरोदसीउभे ॥ जषस्वाग्नेअंगिर:काण्वंमेध्याति
थिं ॥ मात्वासोमस्यबर्बृहत्सुतस्यमधुमत्तम: ॥ त्वमग्नेअंगिर:शोचस्वदेववीतम: ॥
आशंतमशंतमाभिरभिष्टिभि:शांति:स्वस्तिमकुर्वत ॥ शंन:कनिक्रदद्देव:पर्जन्योअभिवर्षतु ॥ शंनोध्यावापृथिवीशंप्रजाभ्य:शंनएधिद्विपदेशंचतुष्पदे ॥८॥)
यतइंद्रभयामहेततोनोअभयंकृधि ॥ मघवन्छग्धिवतन्नऊतिभिर्विद्विषोविमृधोजहि ।
त्वंहिराधस्पतेराधसोमह:क्षयस्यासिविधत: ॥ तंत्वावयंमघवन्निंद्रगिर्वण:सुतावंतोहवामहे ॥ इंद्रस्पळुतवृत्रहापरस्पानोवरेण्य: ॥ सनोरक्षिषच्चरमंसमध्यमंसपश्चात्पातुन:पुर: ॥९॥
त्वंन:पश्चादधरादुत्तरात्पुरइंद्रनिपाहिविश्वत: ॥ आरेऽअस्मत्कृणुहिदैव्यंभयमारेहेतीरदेवी: ॥ अध्याध्याश्वश्वइंद्रत्रास्वपरेचन: ॥ विश्वाचनोजरितृन्त्सत्पतेअहादिवानक्तंचरक्षिप: ॥
प्रभंगीशूरोमघवातुवीमघ:संमिश्लोवीर्यायकं ॥ उभातेबाहूवृषणाशतक्रतोनियावज्रंमिमिक्षतुं ॥१०॥
भद्रंनोअपिवातयमन; ॥ आशु:शिशानोवृषभोनभीमोघनायन:क्षोभणश्चर्षणीनां ॥ संक्रंदनो
निमिषएकवीर:शतंसेनाअजयत्साकमिंद्र: ॥ संक्रंदनेनानिमिषेनजिष्णुनायुत्कारेणदुश्च्यवने
नधृष्णुना ॥ तदिंद्रेणजयततत्सहध्वंयुधोनरइषुहस्तेनवृष्णा ॥ सइषुहस्तै:सनिषंगिभिर्वशी
संस्त्रष्टासयुधइंद्रोगणेन ॥ संसृष्टजित्सोमपाबाहुशर्ध्यु१प्रधन्वाप्रतिहिताभिरस्ता ॥ बृहस्प
तेपरिदीयारथेनरक्षोहामित्राँऽअपबाधमान: ॥ प्रभंजन्त्सेना:प्रमृणोयधाजयन्नस्माकमेध्यवि
तारथानां ॥ बलविज्ञायस्थविर:प्रवीर:सहस्वान्वाजीसहमानउग्र: ॥ अभिवीरोअभिसत्वास
होजाजैत्रमिंद्रुरथमातिष्ठगोवित् ॥ गोत्रभिदंगोविदंवज्रबाहुंजयंतमज्मप्रमृणंतमोजसा ॥
इमंसजाताअनुवीरयध्वमिंद्रंसखायोअनुसंरभध्वं ॥११॥
अभिगोत्राणिसहसागाहमानोदयोवीर:शतमन्युरिंद्र: ॥ दुश्च्यवन:पृतनाषाळयुध्यो३स्माकंसे
नाअवतुप्रयुत्सु ॥ इंद्रआसांनेताबृहस्पतिर्दक्षिणायज्ञ:पुरएतुसोम: ॥ देवसेनानामभिभंजती
नांजयंतीनांमरुतोयंत्वग्रं ॥ इंद्रस्यवृष्णोवरुणस्यराज्ञ आदित्यानांमरुतांशर्धउग्रं ॥ महामन
सांभुवनच्यवानांघोषोदेवानांजयतामुदस्यात् ॥ उध्दर्षयमघवन्नायुधान्युत्सत्वनांमामकानां
मनांसि ॥ उद्वृत्रहन्वाजिनांवाजिनान्युद्रथानांजयतांयतुघोषा: ॥ अस्माकमिंद्र:समृतेषुध्व
जेष्वस्माकंयाइषवस्ताजयंतु ॥ अस्माकंवीराउत्तरेभवंत्वस्माँऽउदेवाअवताहवेषु ॥ अमीषां
चित्तंप्रतिलोभयंतीगृहाणांगान्यप्वेपरेहि ॥ अभिप्रेहिनिर्दहहृत्सुशोकैरंधैनामित्रास्तमसाचंतां
॥ प्रेताजयतानरइंद्रोव:शर्मयच्छतु ॥ उग्राव:संतुबाहवोनाधृष्यायथासथ ॥१२॥
असौयासेनामरुत:परेषामभ्यैतिनओजसास्पर्धमाना ॥ तांगूहततमसापव्रतेनयथामीषाऽअ
न्योऽअन्यंनजानात् ॥ अंधाअमित्राभवताशीर्षाणाऽअहयइव ॥ तेषांवोऽअग्निदग्धानाम
ग्निमूह्लानामिंद्रोहंतुवरंवनं ॥१३॥
मुंचामित्वाहविषाजीवनायकमज्ञातयक्ष्मादुतराजयक्ष्मात् ॥ ग्राहिर्जग्राहयविदैवतेनंतस्याइं
द्राग्नीप्रमुमुक्तमेनं ॥ यदिक्षितायुर्यदिवापरेतोयदिमृत्योरंतिकंनीतएव ॥ तमाहरामिनि
ऋतेरुपस्थादस्पार्षमेनंशतशारदाय ॥ सहस्त्राक्षेणशतशारदेनशतायुषाहविषाहार्षमेनं ॥
शतंयथेमंशरदोनयातींद्रोविश्वस्यदुरितस्यापारं ॥ शतंजीवशरदोवर्धमान:शतंहेमंतान्छतमुव
संतान् ॥ शतमिंद्राग्नीसविताबृहस्पति:शतायुषाहविषेमंपुनर्दु: ॥ आहार्षंत्वाविदंत्वापुन
रागा:पुनर्नव ॥ सर्वांगसर्वतेचक्षु:सर्वमायुश्चतेविदं ॥१४॥
त्वमूषुवाजिनंदेवजूतंसहावानंतरुतारंथानां ॥ अरिष्टनेमिंपृतगाजमाशुंस्वस्तयेतार्क्ष्यमिहा
हुवेम ॥ इंद्रस्येवरातिमाजोहुवानास्वस्तयेनावमिवारुहेम ॥ उवींनपृथ्वीबहुलेगभीरेमावामे
तौमापरेतौरिषाम ॥ सध्यश्चिध्य:शवसापंचकृष्टी:सूर्यइवज्योतिषापस्ततान ॥ सहस्त्रसा:
शतसाऽअस्यरंहिर्नस्मावरंतेयुवतिंनशर्या ॥१५॥
महित्रीणामवोस्तुध्युक्षंमित्रस्यार्यम्ण: ॥ दुराधर्षंवरुणस्य ॥ नहितेषाममाचननाध्वसुवारणे
षु ॥ ईशेरिपुरघशंस: ॥ यस्मैपुत्रासोअदिते:प्रजीवसेमर्त्याय ॥ ज्योतिर्मयच्छंत्यजस्त्रं ॥१६॥
रात्रीव्यख्यदायतीपुरुत्रादेव्य१क्षभि: ॥ विश्वाअधिश्रियोधित ॥ ओर्वप्राअमर्त्यानिवतोदेव्यु१
द्वत: ॥ ज्योतिषाबाधतेतम: ॥ निरुस्वसारमस्कृतोषसंदेव्यायती ॥ अपेदुहाससेतम: ॥
सानोअध्ययस्यावयंनितेयामंनविक्ष्महि ॥ वृक्षेनवसतिंवय: ॥ निग्रामासोअविक्षतनिपद्वं
तोनिपक्षिण: ॥ निश्येनासश्चिदर्थिन: ॥ यावयावृक्यं१वृकंयवयस्तेनमूर्म्ये ॥ अथान:सुत
राभव ॥ उपमापेपिशत्तम:कृष्णंव्यक्तमस्थित ॥ उषऋणेवयातय ॥ उपतेगाइवाकरंवृणी
ष्वदुहितर्दिव: ॥ रात्रिस्तोमंनजिग्युषे ॥१७॥
आरात्रिपार्थिवंरज:पितर:प्रायुधामभि: ॥ दिव:सदांसिबृहतीवितिष्ठसआत्वेषंवर्ततेतम: ॥
येतेरात्रीनृचक्षसोयुक्तासोनवतिर्नव ॥ अशीति:संत्वष्टाउतोतेसप्तसप्तती: ॥ रात्रींप्रपध्ये
जननींसर्वभूतनिवेशनीं ॥ भद्रांभगवतींकृष्णांविश्वस्यजगतोनिशां ॥ संवेशनींसंयमनींग्रह
नक्षत्रमालिनीं ॥ प्रपन्नोहंशिवांरात्रींभद्रेपारमशीमहिभद्रेपारमशीमह्योनम: ॥ स्तोष्यामिप्र
यतोदेवींशरण्यांबह्वृचप्रियां ॥ सहस्त्रसंमितांदुर्गांजातवेदसेसुनवामसोमं ॥ शांत्यर्थंतद्वि
जातीनामुषिभि:सोमापाश्रिता: ॥ ऋग्वेदेत्वंसमुत्पन्नारातीयतोनिदहातिवेद: ॥
येत्वांदविप्रपध्यंतिब्राह्मणाहव्यवाहनीं ॥ अविध्याबहुविध्यावासन:पर्षदतिदुर्गाणिविश्वा ॥
येअग्निवर्णांशुभांसौम्यांकीर्तयिष्यंतियेद्विजा: ॥ तान्तारयतिदुर्गाणिनावेवसिंधुदुरितात्य
ग्नि: ॥ दुर्गेषुविषमेघोरेसंग्रामेरिपुसंकटे ॥ अग्निचोरनिपातेषुदुष्टग्रहनिवारणिदुष्टग्रहनि
वारण्योंनम: ॥ दुर्गेषुविषमेषुत्वंसंग्रामेषुवनेषुच ॥ मोहयित्वाप्रपध्यंतेतेषांमेअभयंकुरुतेषां
मेअभयंकुर्वोनम: ॥ केशिनींसर्वभूतानांपंचमीतिचनामच ॥ सामांसमांदिशांदेवीसर्वत:परि
रक्षतुसर्वत:परिरक्षत्वोंनम: ॥ तामग्निवर्णांतपसाज्वलंतींवैरोचनींकर्मफलेजुष्टां ॥ दुर्गांदेवीं
शरणमहंप्रपध्येसुतरसितरसेनम:सुतरसितरसेनम: ॥ दुर्गादुर्गेषुस्थानेषुशंनोदेवीरभिष्टये ॥
यइमंदुर्गास्तवंपुण्यंरात्रौरात्रौसदापठेत् ॥ रात्रि:कुशिक:सोभरोरात्रिर्वाभारद्वाजीरात्रिस्तवंगा
यत्रं ॥ रात्रीसूक्तंजप्पेन्नित्यंतत्कालउपपध्यते ॥१८॥
उलूकयातुंशुशुलूकयातुंजहिश्वयातुमुतकोकयातुं ॥ सुपर्णयातुमुतगृध्रयांतुदृषदेवप्रमृणरक्ष इंद्र ॥ पिशंगभृष्टिमंभृणंपिशाचिमिंद्रसंमृण ॥ सर्वंरक्षोनिबर्हय ॥ रक्षाणोअग्नेतवरक्षणेभी
राक्षाण:सुमखप्रीणान: ॥ प्रतिष्फुरविरुजवीड्वंहोजहिरक्षोमहिचिद्वावृधानं ॥ ब्रह्मचेतजा
तवेदोनमश्चेयंचगी:सदमिद्वर्धनीभूत् ॥ रक्षाणोअग्नेतनयानितोकारक्षोतनस्तन्वो३अप्रयु
च्छन् ॥१९॥
गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पताआ
न:शृण्वन्नूतिभि:सीदसादनं ॥ जातवेदसेसुनवामसोमरातीयतोनिदहातिवेद: ॥ सन:पर्षद
तिदुर्गाणिविश्वानावेवसिंधुंदुरितात्यग्नि: ॥ क्षेत्रस्यपतिनावयंहितेनेवजयामसि ॥ गामश्वं
पोषयित्न्वासनोमृळातीदृशे ॥ वास्तोष्पतेप्रतिजानीह्यस्मान्त्स्वावेशोअनमीवोभवान: ॥
यत्त्वेमहेप्रतितन्नोजुषस्वशंनोभवद्विपदेशंचतुष्पदे ॥ वास्तोष्पतेप्रतरणोनएधिगयस्फानो
गोभिरश्वेभिरिंदो ॥ अजरासस्तेसख्येस्यामपितेवपुत्रान्प्रतिनोजुषस्व ॥ वास्तोष्पतेशग्म
यासंसदातेसक्षीमहिरण्वयागातुमत्या ॥ पाहिक्षेमउतयोगेवरंनोनूयंपातस्वस्तिभि:सदान: ॥
अमीवहावास्तोष्पतेविश्वारुपाण्यविशन् ॥ सखासुशेवएधिन: ॥२०॥
स्वप्न:स्वप्नाधिकरणेसर्वंनिष्वापयाजिनं ॥ आसूर्यमन्यान्त्स्वापयद्व्यू१ह्यलंजाग्रियादहं ॥ अजगरोनामसर्प:सर्पिरविषोमहान् । तस्मिन्हिसर्प:सुधितस्तेनत्वास्वापयामसि ॥ सर्प:
सर्पोअजगर:सर्पिरविषोमहान् ॥ तस्यसर्पात्सिंधवस्तस्यगाधमशीमहि ॥ काळिकोनामस
र्पोनवनागसहस्त्रबळ: ॥ यमुनहृदेसोजातो३योनारायणवाहन: ॥ यदिकाळिकदूतस्यदिका:
काळिकाभ्ददयात् ॥ जन्मभूमिमतिक्रांतोनिर्विषोयातिकाळिक: ॥ आयाहींद्रपथिभिरीळिते
भिर्यज्ञमिमंनोभागधेयंजुषस्व ॥ तृप्तांजहुर्मातुळस्वेवयोषाभागस्तेपैतृष्वसेयीवपामिव ॥
यशस्करंबलवंतंप्रभुत्वंतमेवराजाधिपतिर्बभूव ॥ संकीर्णनागाश्वपतिर्नराणांसुमंगल्यंसततंदी
र्घमायु: ॥ कर्कोटकोनामसर्पोयोदृष्टिविषउच्यते ॥ तस्यसर्पस्यसर्पत्वंस्मैसर्पनमोस्तुते ॥२१॥
माबिभेर्नमरिष्यसिपरित्वापामिसर्वत: ॥ घनेनहन्मिवृश्चिकमहंदंडेनागतं ॥ आदित्यरथवे
गेनविष्णोर्बाहुबलेनच ॥ गरुडपक्षनिपातेनभूमिंगच्छमहायशा: ॥ गरुडस्यजातमात्रेणत्रयो
लोका:प्रकंपिता: ॥ प्रकंपितामहीसर्वासशैलवनकानना ॥ गगनंनष्टचंद्रार्कंज्योतिषंनप्रकाशं
ते ॥ देवताभयभीताश्चमारुतोनप्लवायतिमारुतोनप्लवायत्योंनम: ॥ भोसर्पभद्रभद्रंतेदूरंग
च्छमहायशा: ॥ जन्मेजयस्ययज्ञांतेआस्तीकवचनंस्मर ॥ आस्तीकवचनंश्रुत्वाय:सर्पोननि
वर्तते ॥ शतधामिध्यतेमूर्ध्निशिंशवृक्षफलंयथा ॥ अगस्त्योमाधवश्चैवमुचुकुंदोमहामुनि: ॥ कपिलोमुनिरास्तीक:पंचैतेसुखशायिन: ॥ नर्मदायैनम:प्रातर्नर्मदायैनमोनिशि ॥ नमोस्तुनर्मदेतुभ्यंत्राहिमांविषसर्पत: ॥ योजरत्कारुणाजातोजरत्कन्यांमहायशा: ॥ तस्यस
र्पोपिभद्रंतेदूरंगच्छमहायशा: ॥२२॥
(ग्रहमंत्रानत्रैवशांतिपाठसमाप्त्यंतेवापठंति । तेच) आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतं
मर्त्यच ॥ हिरण्ययेनसवितारथेनादेवोयातिभुवनानिपश्यन् ॥ आप्यायस्वसमेतुतेविश्वत:
सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ अग्निर्मूर्धादिव:ककुत्पतिंपृथिव्याअयं ॥ अपांरेतांसि
जिन्वति ॥ उब्धुध्यध्वंसमनस:सखाय:समग्निमिंध्वंबहव:सनीळा: ॥ दधिक्रामग्निमुषसं
चदेवीमिंद्रावतोवसेनिह्वयेव: ॥ बृहस्पतेअतिदर्यो अर्हादृयुमद्विभातिक्रतुमज्जनेषु ॥
यद्दीदयच्छवसऋतप्रजाततदस्मासुद्रविणंधेहिचित्रं ॥ शुक्र:शुशु:क्काँऽउषोनजार:पप्रासमी
चीदिवोनर्ज्योतिं ॥ शमग्निरग्निभि:करच्छंनस्तपतुसूर्य: ॥ शंवातोवात्वरपाअपस्निध: ॥
कयानश्चित्रआभुवदूतीसदावृध:सखा ॥ कयाशचिष्ठयावृता ॥ केतुंकृण्वन्नकेतवेपेशोमर्या
अपेशसे ॥ समुषभ्दिरजायथा: ॥२३॥
तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्तुन:स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजि
गातुतुभेषजं ॥ शंनोअस्तुद्विपदेशंचतुष्पदे ॥ ॐ नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यै
नमओषधीभ्य: ॥ नमोवाचेनमोवाचस्पतेनमोविष्णवेमहतेकरोमि ॥३॥
शांतापृथिवीशिवमंतरिक्षंध्यौर्नोदेव्यभयंनोअस्तु ॥ शिवादिश:प्रदिशउद्दिशोन आपोविध्यु
त:परिपांतुसर्वत:शांति:शांति:शांति: ॥ इतिशांतिसूक्तानि । षष्ठीपूजाशीर्मंत्रा: ॥ तमर्वतं
नसानसिमरुषंनदिव:शिशुं ॥ मर्मृज्यंतेदिवेदिवे ॥ बोधध्यन्माहरिभ्यांकुमार:साहदेव्य: ॥
अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥ प्रयतासध्यआसदे ॥ एषवांदे
वावश्विनाकुमार:साहदेव्य: ॥ अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥
प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥ अच्छानहूतउदरं ॥ उतत्यायज
ताहरीकुमारात्साहदेव्यात् ॥ प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥
अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥ प्रयतासध्यआददे ॥ एषवांदे
वावश्विनाकुमार:साहदेव्य: ॥ अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥
प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥ दीर्घायुरस्तुसोमक: ॥ तयुवंदेवा
वश्विनाकुमरंसाहदेव्यं ॥ दीर्घायुषंकृणोतन ॥ इतिशांतिपाठ:संपूर्ण: ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP