संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथदेवपूजाप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेवपूजाप्रारंभ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ ॥ आचम्यप्राणायामंकृत्वा ॥ श्रीमहान्महागणधिपतयेनम: ॥
लक्ष्मीनारायणाभ्यांनम: ॥ उमामहेश्वराभ्यांनम: ॥ वाणीहिरण्यगर्भाभ्यांनम: ॥
शचीपुरंदराभ्यांनम: ॥ मातापितृभ्यांनम: ॥ इष्टदेवताभ्योनम: ॥ कुलदेवताभ्योनम: ॥
ग्रामदेवताभ्योनम: ॥ स्थानदेवताभ्योनम: ॥ वास्तुदेवताभ्योनम: ॥ आदित्यादिनवग्रह
देवताभ्योनम: ॥ सर्वेभ्योदेवेभ्योनम: ॥ सर्वेभ्योब्राह्मणेभ्योनमोनम: ॥ एतत्कर्मप्रधान
देवताभ्योनम: ॥ अविघ्नमस्तु ॥ सुमुखश्चैकदंतश्चकपिलोगजकर्णक: ॥ लंबोदरश्च
विकटोविघ्ननाशोगणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षोभालचंद्रोगजानन: ॥ द्वादशैतानानि
नामानिय:पठेच्छृणुयादपि ॥ विदयारंभेविवाहेचप्रवेशेनिर्गमेतथा ॥ संग्रामेसंकटेचैवाविघ्न
स्तस्यनजायते ॥ शुक्लांबरधरंदेवंशशिवर्णचतुर्भुजम् ॥ प्रसन्नवदनंध्यायेत्सर्वविघ्नोप
शांतये ॥ सर्वमंगलमांगल्येशिवेसर्वार्थसाधिके ॥ शरण्येत्र्य़ंबकेगौरिनारायणिनमोऽस्तुस्ते ॥ सर्वदासर्वकार्येषुनास्तितेषाममंगलम् ॥ येषांहृदिस्थोभगवान्मंगलायतनंहरि: ॥
तदेवलग्नंसुदिनंतदेवताराबलंचंद्रबलंतदेव ॥ विदयाबलंदैववबलंतदेवलक्ष्मीपतेतेंऽघ्रियुगंस्म
रामि ॥ लाभस्तेषांजयस्तेषांकुतस्तेषांपराजय: ॥ येषामिंदीवरश्यामोहृदयस्थोजनार्दन: ॥
विनायकंगुरुंभानुंब्रह्मविष्णुमहेश्वरान् ॥ सरस्वतींप्रणौम्यादौसर्वकार्थसिध्दये ॥
अभीसिप्तार्थसिध्दयर्थंपूजितोय:सुरासुरै: ॥ सर्वविघ्नहरस्तस्मैगणाधिपतयेनम: ॥
सर्वेष्वारब्धकार्येषुयस्त्रिभुवनेश्वरा: ॥ देवादिशंतुन:सिध्दिंब्रह्मेशानजनार्दना: ॥
श्रीमद्भगवतोमहापुरुषस्यविष्णोराज्ञयाप्रवर्तमानस्यब्रह्मणोद्वितीयेपरार्धेविष्णुपदेश्रीश्वेतवाराहकल्पेवैवस्वतमन्वंतरेअष्टाविंशतितमेयुगचतुष्केकलियुगेप्रथमचरणेजंबुद्वीपेभरतवर्षे
दक्षिणापथेरामक्षेत्रेबौध्दावतारेदंडकारण्येदेशेशालिवाहनशकेसंधौवर्तमानेगोदावर्या:दक्षिणेतीरे (वोत्तरेतीरे)वर्तमानव्यावहारिकेअमुकनामसंवत्सरेअमुकायनेअमुकर्तौअमुकमासेअमुकपक्षेअ
मुकतिथौअमुकवासरेअमुकदिवसनक्षत्रेयोगेकरणेअमुकस्थितेवर्तमानेचंद्रेअमुकस्थितेश्रीसूर्येअमुकस्थितेदेवगुरौ शेषेषुग्रहेषुयथायथंराशिस्थानस्थितेषुसत्सुशुभनामयोगेशुभकरणेएवंगु
णविशेषेणविशिष्टायांशुभपुण्यतिथौममात्मन:श्रुतिस्मृतिपुराणोक्तफलप्रात्यर्थं अस्माकंस
कुटुबांनांसपरिवाराणां (द्विपचतुष्पदसहितानां) क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृध्दयर्थंसम
स्ताभ्युदयार्थंचश्रीअमुकदेवताप्रीत्यर्थंयथामीलितोपचारद्रव्यै: ध्यानावाहनादिषोडशोपचारपू
जांकरिष्ये ॥ आसनादिविधिं शरीरशुध्द्यर्थंपुरुषसूक्तन्यासंपंचांगन्यासंकलशशंखघंटादि
पूजनंचकरिष्ये ॥ आदौनिर्विघ्नता सिध्दयर्थंमहागणपतिस्मरणंचकरिष्ये ॥ गणानांत्वा
शौनकोगृत्समदोगणपतिर्जगती ॥ गणपतिस्मरणेविनियोग: ॥ ॐ गणानांत्वागणपतिं
हवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पतआन:शृण्वन्नूतिभि:
सीदसादनं ॥ वक्रतुंडमहाकायसूर्यकोटिसमप्रभ ॥ निर्विघ्नंकुरुमेदेवसर्वकार्येषुसर्वदा ॥
ॐ महागणाधिपतयेनमोनम: ॥ आसनविधि: ॥ पृथ्वीतिमंत्रस्य । मेरुपृष्ठऋषि: ।
कूर्मोदेवता । सुतलंछंद: । आसनेविनियोग: ॥ ॐ पृथ्वित्वयाधृतालोकादेवित्वंविष्णु
नाधृता ॥ त्वंचधारयमांदेविपवित्रंकुरुचासनम् ॥ अपसर्वंतुवामदेवोभूतान्यष्टुप् ।
भूतोत्सादनेविनियोग: ॥ ॐ अपसर्पंतुतेभूतायेभूताभूमिसंस्थिता: ॥ येभूताविघ्नकर्ता
रस्तेगच्छंतुशिवाज्ञया ॥ अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशम् ॥ सर्वेषामवरोधेनपूजा
कर्मसमारभे ॥ तीक्ष्णदंष्ट्रमहाकायकल्पांतदहनोपम ॥ भैरवायनमस्तुभ्यमनुज्ञांदातुमर्ह
सि ॥ इतिभैरवंनमस्कृत्य ॥ वामपादतलपार्श्वेनभूमिंत्रि:प्रहृत्य ॥ देवाआयांतु ॥
यातुधानाअपयांतु ॥ विष्णोदेवयजनंरक्षस्व ॥ भूमौप्रादेशंकुर्यात् ॥ येभ्योमातेत्यस्यगय:
प्लातोविश्वेदेवाजगती ॥ मनुष्यगंधनिवारणेविनियोग: ॥ एवापित्रइत्यस्यवामदेवोबृहस्प
तिर्विश्वेदेवास्त्रिष्टुप् ॥ मनुष्यगंधनिवारणेविनियोग: ॥ ॐ येभ्योमातामधुत्पितन्वतेपय:
पीयूषंदयोरदितिरद्रिबर्हा: ॥ उक्थशुष्मान्वृषभरान्स्त्स्वप्नसस्ताँआदित्याँअनुमदास्वस्तये ॥
ॐ एवापित्रेविश्वदेवायवृष्णेयज्ञैर्विधेमनमसाहविर्भि: ॥ बृहस्पतेसुप्रजावीरवंतोवयंस्या
मपतयोरयीणाम् ॥ सहस्त्रेशीर्षाषोळशनारायण:पुरुषोऽनुष्टुबंत्यात्रिष्टुप् ॥ स्वांगन्यासेवि
नियोग: ॥ ॐ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वात्यतिष्ठदृशां
गुलं ॥ वामकरायनम: ॥ ॐ पुरुषएवेदंसर्वंयद्भुतंयच्चभव्यं ॥ उतामृतत्वस्येशशानोयद
न्नेनातिरोहति ॥ दक्षिणकरायनम: ॥ ॐ एतावानस्यमहिमातोज्यायांश्चपूरुष: ॥
पादोस्यविश्वाभूतानित्रिपादस्यामृतंदिवि ॥ वामपादायनम: ॥ ॐ त्रिपादूर्ध्वऽउदैत्पुरुष:
पादोस्येहाभवत्पुन: ॥ ततोविष्वड्व्यक्रामत्साशनानशनेअभि ॥ दक्षिणपादायनम: ॥ ॐ
तस्माद्विराळजायतविराजोऽअधिपूरुष: ॥ सजातोऽअत्यरिच्यतपश्चाभ्दूमिमथोपुर: ॥
वामजानवेनम: ॥ ॐ यत्पुरुषेणहविषादेवायज्ञमतमन्वत ॥ वसंतोऽअस्यासीदाज्यंग्रीष्म
इध्म:शरध्दवि: ॥ दक्षिणजानवेनम: ॥ ॐ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवा
ऽअयजंतसाध्याऋषयश्चये ॥ वामकटयैनम: ॥ ॐ तस्माध्यज्ञात्सर्वहुत:संभृतंपृषदाज्यं ॥ पशून्तांश्चक्रेवायव्यानारण्यान्ग्राम्याश्चये ॥ दक्षिणकटयैनम: ॥ ॐ तस्माध्यज्ञात्सर्व
हु तऋच:सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माध्यजुस्तस्मादजायत ॥ नाभ्यैनम: ॥ ॐ
तस्मादश्वाअजायंतयेकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताऽअजावय: ॥ हृदया
यनम: ॥ ॐ यत्पुरुषंव्यदधु:कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ कंठायनम: ॥ ॐ ब्राह्मणोस्यमुखमसीद्वाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य: पभ्ध्यांशूद्रोऽअजायत ॥ वामभुजायनम: ॥ ॐ चंद्रमामनसोजातश्चक्षो:सूर्योऽअजायत ॥
मुखादिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ दक्षिणभुजायनम: ॥ ॐ नाभ्याऽआसीदंतरिक्षं
शीर्ष्णोध्यौ:समवर्तत ॥ पभ्ध्यांभूमिर्दिश:श्रोत्रात्तथालोकाँऽअकल्पयन् ॥ मुखायनम: ॥
ॐ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वानाऽअब्रध्नन्पुरुषंपशुं ॥ नेत्राभ्यांनम: ॥ ॐ यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहि
मान:सचंतत्रपूर्वेसाध्या:संतिदेवा: ॥ मूर्ध्रेनम: ॥ पंचांगन्यास: ॥ ॐ ब्राह्मणोस्यमुख
मासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य:पभ्दयांशूद्रोऽअजायत ॥ हृदये ॥ ॐ चंद्र
मामनसोजातश्चक्षो: सूर्योऽअजायत ॥ मुखदिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ शिरसि ॥ ॐ नाभ्याऽआसीदंतरिक्षंशीर्ष्णोदयौ:समवर्तत ॥ पभ्दयांभूमिर्दिश:श्रोत्रात्तथालोकाँऽअक
ल्पयन् ॥ शिखायां ॥ ॐ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंत
त्वानाऽअबध्नन्पुरुषंपशुं ॥ कवचायहुं ॥ ॐ यज्ञेनयज्ञमजयंतदेवास्तानिधर्माणिप्रथमा
न्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥ अस्त्रायफट्‍ ॥ इतिदिग्बंध: ॥ कलशस्यमुखेविष्णु:कंठेरुद्र:समाश्रित: ॥ मूलेतत्रस्थितोब्रह्मामध्येमातृगणा:स्मृता: ॥
कुक्षौतुसागरा:सर्वेसप्तद्वीपावसुंधरा ॥ ऋग्वेदोऽथयजुर्वेद:सामवेदोह्यथर्वण: ॥ अंगैश्चस
हिता:सर्वेकलशांबुसमाश्रिता: ॥ अत्रगायत्रीसावित्रीशांति:पुष्टिकरीतथा ॥ आयांतुदेवपूजार्थ
दुरितक्षयकारिका: ॥ गंगेचयमुनेचैवगोदावरिसरस्वति ॥ नर्मदेसिंधोकावेरिजलेऽस्मिन्स
न्निधिंकुरु ॥ कलशेगंगादितीर्थान्यावाहयामि ॥ कलशदेवताभ्योनम:सर्वोपचारार्थेगंधाक्ष
तपुष्पंसमर्पयामि ॥ धेनुमुद्रांप्रदर्श्य ॥ प्रक्षालितंशंखंप्रणवेनापूर्य ॥ ॐ शंखादौचंद्रदैवत्यं
कुक्षौवरुणदेवता ॥ पृष्ठेप्रजापतिंविदयादग्रेगंगासरस्वती ॥ त्रैलोक्येयानितीर्थानिवासुदेव
स्यचाज्ञया ॥ शंखेतिष्ठंतिविप्रेंद्रतस्माच्छंखंप्रपूजयेत् ॥ त्वंपुरासागरोत्पन्नोविष्णुनाविधृ
त:करे ॥ नमित:सर्वदेवैश्चपांचजन्यनमोस्तुते ॥ ॐ पांचजन्यायविद्महेपावमानायधीम
हि ॥ तन्न:शंखप्रचोदयात् ॥ शंखदेवताभ्योनम:सर्वोचपचारार्थेचंदनंपुष्पंसमर्पयामि ॥
शंखमुद्रांप्रदर्श्य ॥ आगमार्थंतुदेवानांगमनार्थंतुरक्षसाम् ॥ कुर्वेघंटारवंतत्रदेवताह्वानलक्षण
म् ॥ घंटायैनम:सर्वोपचारार्थेगंधाक्षतपुष्पंसमर्पयामि ॥ ॐ दिवेदिवेसदृशीरन्यमर्धकृष्णा
असेधपसद्मनोजा: ॥ अहंदासावृषभोवस्त्रययंतोदव्रजेवर्तिनंशंबरंच ॥ दीपदेवताभ्यो०
गंधाक्षतपुष्पंसमर्पयामि ॥ कलशशंखोदकेन ॥ अपवित्र:पवित्रोवासर्वावस्थांगतोऽपिवा ॥
य:स्मरेत्पुंडरीकाक्षंसबाह्याभ्यंतरंशुचि: ॥ इत्यात्मानंप्रोक्ष्यपूजाद्रव्याणिचसंप्रोक्षेत्
अथध्यानम् ॥ अंजलौपुष्पंगृहीत्वा ॥ शाताकारंभुजगशयनंपद्मनाभंसुरेशंविश्वाधारंगगन
सदृशंमेघवर्णंशुभांगम् ॥ लक्ष्मीकांतंकमलनयनंयोगिभिर्ध्यानगम्यंवंदेविष्णुंभवभयहरंसर्व
लोकैनाथम् ॥१॥
ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तं
प्रसन्नम् ॥ पद्मासीनंसमंतात्स्तुतमरगणैर्व्याघ्रकृत्तिंवसानंविश्वाध्यंविश्ववंध्यंनिखिलभय
हरंपंचवक्रंत्रिनेत्रम् ॥ गजवदनमचिंत्यंतीक्ष्णदंष्ट्रंत्रिनेत्रंबृहदुदरमशेषंभूतिराजंपुराणं ॥
अमरवरसुपूज्यंरक्तवर्णंसुरेशंपशुपतिसुतमीशंविघ्नराजंनमामि ॥३॥
सशंखचक्रंरविमंडलेस्थितंकुशेशयाक्रांतमनंतमच्युतं ॥ भजामिबुध्यातपनीयमूर्तिंसुरोत्तमंचि
त्रविभूषणोज्जवलम् ॥४॥
विध्युद्दामसमप्रभांमृगपतिस्कंधस्थितांभीषणांकन्याभि:करवालखेटविलसध्दस्ताभिरासेवि
ताम् ॥ हस्तैश्चक्रदरालिखेटविशिखांश्चापंगुणंतर्जनींबिभ्राणामनलात्मिकांशशिधरांदुर्गांत्रिने
त्रांभजे ॥५॥
ध्यायामिइतितत्तद्देवताध्यानं ॥ ॐ सहस्त्रशीर्षा० आगच्छदेवदेवेशतेजोराशेजगत्पते ॥
क्रियामाणांमयापूजांगृहाणसुरसत्तम् ॥ श्रीअमुकदेवताभ्योनम: ॥ आवाहनार्थेपुष्पांजलिं
समर्पयामि ॥ ॐ पुरुषएवेदं- नानारत्नसमायुक्तंकार्तस्वरविभूषितम् ॥ आसनंदेवदेवेश
प्रीत्यर्थंप्रतिगृह्यताम् ॥ श्रीअ० आस० तुलसीपत्रंस० ॥ ॐ एतावानस्य० पादयंगृहाण
देवेशसर्वक्षेमसमर्थभो ॥ भक्त्यासमर्पितंदेवलोकनाथनमोऽस्तुते ॥ श्रीअ० आस० तुलसीपत्रंस० ॥ ॐ त्रिपादूर्ध्वौउदै० नमस्तेदेवदेवेशनमस्तेधरणीधर ॥ नमस्तेजगदा
धारार्ध्यंन:प्रतिगृह्यताम् ॥ श्रीअ० अर्ध्यंस० ॥ ॐ तस्माद्विराळ० कर्पूरवासितंतोयंमं
दाकिन्या:समाहृतम् ॥ आचम्यतांजगनाथमयदत्तंहिभक्तित: ॥ श्रीअ० आचमनीयं
सम० ॐ यत्पुरुषेणहविषा० गंगासरस्वतीरेवापयोष्णीनर्मदाजलै: ॥ स्नापितोऽसिमया
देवतथाशांतिंकुरुष्वमे ॥ श्रीअ० स्नानीयंस० ॥ पंचामृतै:स्नपयिष्ये ॥ ॐ आप्याय
स्वसमेतुतेविश्वतं:सोमवृष्ण्यं ॥ भावावाजस्यसंगथे ॥ कामधेनो:समुद्भूतंदेवर्षिपितृ
तृप्तिदम् ॥ पयोददामिदेवेशस्त्रानार्थंप्रतिगृह्यताम् ॥ श्रीअ० स्नानार्थेपय:स्नानंस० ॥
पय:स्नानानंतरंशुध्दोदकस्नानंस० शुध्दोदकस्नानानंतरमाचमनीयं समर्पयामि ॥
सकलपूजार्थेगंधाक्षतपुष्पाणिस० ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥
सुरभिनोमुखाकरत्प्रणाआयूंषितारिषत् ॥ चंद्रमंडलसंकाशंसर्वदेवप्रियंदधि ॥ स्नानार्थंते
मयादत्तंप्रीत्यर्थंप्रतिगृह्यताम् ॥ श्रीअ० दधिस्नानंस० दधि० स० गंधा० ॥ ॐ घृतमि
मिक्षेघृतमस्ययोनिर्घृतेश्रितोघृतम्वस्यधाम ॥ अनुष्वधमावहमादयस्वस्वाहाकृतंवृषभव
क्षिहव्यं ॥ आज्यंसुराणामाहाराआज्यंयज्ञेप्रतिष्ठितम् ॥ आज्यंपवित्रंपरमंस्नानार्थंप्रति
गृह्यताम् ॥ श्रीअ० घृत० स० गंधा० ॥ ॐ मधुवाताऋतायतेमधुक्षरंतिसंधव: ॥
माध्वीर्न:संत्वोषधी: ॥ मधुनक्तमुतोषसोमधुमत्पार्थिवंरज: ॥ मधुध्यौरस्तुन:पिता ॥ मधुमान्नोवनस्पतिर्मधुमाँअस्तुसूर्य:॥माध्मीर्गावोभवंतुन:॥ सर्वौषधिसमुत्पन्नंपीयूष
सदृशंमधु ॥ स्नानार्थंतेप्रयच्छामिगृहाणपरमेश्वर ॥ श्रीअ० मधु० स० गंधा० ॥ ॐ स्वादु:पवस्वदिव्यायजन्मनेस्वादुरिंद्रायसुहवीतुनाम्ने ॥ स्वादुर्मित्रायवरुणायवायवेबृह
स्पतयेमधुमाँअदाभ्य: ॥ इक्षुदंडसमुद्भूतदिव्यशर्करयाहरिम् ॥ स्नापयामिसदाभक्त्या
प्रीतोभवसुरेश्वर ॥ श्रीअ०शर्करा० स० गंधा० ॥ ॐ गंधद्वारांदुराधर्षांनित्यपुष्टांकरी
षिणीम् ॥ ईश्वरीसर्वभूतानांतामिहोपह्वयेश्रियम् ॥ कर्पूरैलासमायुक्तंसुगंधिद्रव्यसंयुत
म् ॥ गंधोदकंमयादत्तंस्नानार्थंप्रतिगृह्यताम् ॥ श्रीअ० षष्ठंगंधोदकस्ना० स० ॥
आपोहिष्ठाइतितृचेनशुध्दोदकस्नानंस० ॥ अमुकदे० नम: ॥ विलेपनार्थेचंदनसमर्पयामि ॥ अमु० नम: ॥ नैवेद्यार्थेनानाविधखादयंशर्करांयत्किंचिदन्याद्वासमर्पयामि ॥ ॐ प्राणायस्वाहा ॥ ॐ अपानायस्वाहा ॥ ॐ व्यानायस्वाहा ॥ ॐ उदानायस्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणेस्वाहा ॥ नैवेद्यमध्येप्राशनार्थेपानीयंसमर्पयामि ॥ ॐ प्राणायस्वाहा० ॥ उत्तरापोशनंसमर्पयामि ॥ हस्त प्रक्षालनंसमर्पयामि ॥ मुखप्रक्षालनंसमर्पयामि ॥ करोद्वर्तनार्थेचंदनंसमर्पयामि ॥ मुखवासार्थेपूगीफलंतांबूलंसम
र्पयामि ॥ सुवर्णपुष्पदक्षिणांसमर्ययामि ॥ अमुकदेवताभ्योनम: ॥ प्रदक्षिणांनमस्कारंच
समर्पयामि ॥ अनेनयथाज्ञानेन कृतपूर्वाराधनेनअमुकदेवताप्रीयतांनमम ॥ तत्सद्ब्रह्मा
र्पणमस्तु ॥ उत्तरदिशिनिर्माल्यंविसर्जयेत् ॥ पुरुषसूक्तेनाभिषेकंकुर्यात् ॥

N/A

References : N/A
Last Updated : July 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP