संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६३

उत्तर पर्व - अध्याय १६३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

शृणु पार्थ परं दानं सर्वकिल्बिषनाशनम् ‍ । यद्दत्त्वा त्रिविधं पापं सद्यो विलयमृच्छति ॥१॥

सुवर्णरोमां सौवर्णी प्रत्यक्षं वा सुशोभनाम् ‍ । सुवर्णतिलकोपेतां सर्वालंकारभूषिताम् ‍ ॥२॥

कौशेयपरिधानां च दिव्यचंदनभूषिताम् ‍ । दिव्यपुष्पोपहारां च सर्वधातुरसैर्युताम् ‍ ॥३॥

सप्तधान्यसमायुक्तां फलपुष्पवतीम तथा । शतेन कारयेत्तां च सुवर्णस्य प्रयत्नतः ॥४॥

यथाशक्त्याथवा कुर्याद्वितशाठ्यं नकारयेत् ‍ । अयने विषूवे चैव ग्रहणे शशिसूर्ययोः ॥५॥

दुःस्वप्नदर्शने चैव जन्मर्क्षे पितृसंक्षये । यदा वा जायते विनं चित्तं श्रद्धासमन्वितम् ‍ ॥६॥

तदैव दानकाल्ह स्याद्यतोऽनित्यं हि जीवितम् ‍ । दद्यातीर्थे गृहे वापि यत्र वा रमते मनः ॥७॥

तत्र संस्थाप्य देवेशमुमया सह शडकरम् ‍ । ब्रह्माणं सह गापव्वा सश्रीकं श्रीधरं तथा ॥८॥

स्त्या सह तथानंगं लोकपालान्ग्रहानपि । संपूव्यै च विधानेन गंधपुष्पनिवेदनैः ॥९॥

तदग्रे कारयेद्धोमं तिलाज्येन महीपते । अलंकृत्य द्विजं शान्तं वासोभिः प्रतिपूज्य च ॥१०॥

तल्लिङ्गमंत्रैर्होमश्व कर्तव्यो ज्वलितेऽनले । ततस्तां तिलकुंभारथा लवणान्तरुपस्थिताम् ‍ ॥११॥

पूजयित्वा विधानेन मन्त्रमेतमुदीरयेत् ‍ । रोमत्वङ्गमांसज्जावैः सर्वोपकरणै सदा ॥१२॥

जगतः संग्रवर्द्धसि त्वामतः प्रार्थये स्थिताम् ‍ । वाङ्रमनःकायननितं यत्किञ्चिन्मम दुष्कृतम् ‍ ॥१३॥

तत्सर्व विलयं यतु तव दानात्प्रेसेवितम् ‍ । एवमुच्चार्य तां दद्याद्‌ब्राह्मणाय कुटुंबिने ॥१४॥

नाभिभाषेत तं दत्त्वा मुखं च नावलोकयत् ‍ । दुष्टप्रतिग्रहहतो विप्रो भवति पातकी ॥१५॥

नो दद्याद्दक्षिणाहीनां दातव्या सा विधानतः । दक्षिणाविधिना हीना दुःखशोकावहा भवेत् ‍ ॥१६॥

पुरा दत्तमिदं दानं गौर्या शंकरकाम्यया । तेन शंभुः पतिर्लब्धः सर्वदेवनमस्कृतः ॥१७॥

इन्द्राण्या स्वर्णरोमाणां शतं दत्तं विधानतः । सर्वदेवपतिं प्राप्य पतिं साद्यापि मोदते ॥१८॥

नलेन दत्तमतद्धि राज्यं कृत्वा दिवं गतः । रुक्मिण्याहं पीतलंब्धः सौभायमतुल तथा ॥१९॥

दानस्यास्य प्रभावेण पुत्रा बहुबलान्विताः । अपुत्रो लभते पुत्रमधनो लभते धनम् ‍ ॥२०॥

दत्त्वा दाने शुभां कांतिं विपुलां च तथा श्रयम् ‍ । य इमं शृणुयान्नित्यं दानकल्पमनुत्तमम् ‍ । अहोरात्रकृतात्पापान्मुच्यते नात्र संशयः ॥२१॥

मेषी विशेषकलुषापहरातिशस्ता दान सदैव रसधातुयुता सधान्या । तामादरेण कुरुन दन देहि दत्त्वा येनास्तपापतिमिः सवितेव मासि ॥२२॥ [ ७१२९ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अविदानव्रतविधिवर्णनं नाम त्रिषष्टयुत्तरशततमोऽध्यायः ॥१६३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP