संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २४

उत्तर पर्व - अध्याय २४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

रम्भातृतीयां वक्ष्याभि सर्वपापयणाशिनीम् ‍ । पुव्रसौभाग्यकलदां सर्वामयनिवारिणीम् ‍ ॥१॥

सवदुष्टहरां पुण्यां सर्वसौख्यप्रदां तथा । सपत्नीदर्पदलनां तथैश्वर्यकरीं शिवाम् ‍ ॥२॥

शङ्करेण पुरा प्रोक्ता पार्वत्याः प्रियकाम्यया । ताभिमां शुणु भूपाल सर्वभुतहिताय वै ॥३॥

मार्गशीर्षि शुभे मासि तूतीयायां नाराधिप । शुक्लायां प्रातरुत्थाय दन्तधावनपूर्वकम् ‍ ॥४॥

उपवासस्य नियमं गृह्रीयाद्भक्तिभाविता । देवि संवत्सरंयावत्तृती यायामुपोषिता ॥५॥

प्रतिमासं करिष्यामि पारणं चापरेऽहजि । तदविन्घेन मे यातु प्रसादात्तव पार्वति ॥६॥

एवं संकल्प्य विधिवत्कौन्तेय कृतनिष्वयः भक्त्या नरो वा नारी वा स्त्रानं कुर्यादतन्द्रितः ॥७॥

नद्यां तडागे वाप्यां वा गृहे वा निपतात्मवान । पूजयोत्पार्वतीं नाम राव्रौ प्राश्य कुशोद्कम् ‍ ॥८॥

प्रभाते भोजयेद्विद्वाञ्छिवभक्तान्विरोषतः । डिरण्यं लवणं चैव तेषां ददतु दक्षिणाम् ‍ ॥९॥

गौरीश्वर यथाशक्त्या भोजयेत्ययता सती । अनेन विधिना राजन्यः कुर्यान्मासि पौषके ॥१०॥

गोमूव्रं पाशयेद्राव्रौ प्रभाते भोजयेद् ‍ द्वजान । हिरण्ये जीरकं चैव स्वशक्त्या दापयेत्ततः ॥११॥

कडुहुण्डं च कनकं तेभ्यो दत्त्वा विसर्जयेत् ‍ । वाजपेयानिराव्राभ्यां फलं प्राप्नोत्पसंशयः ॥१२॥

शकलोके वसेत्कल्पं ततः शिवपुरं व्रजेत् ‍ । माघे मासि तुतीयायां सुदेवीं नाम पूजयेत् ‍ ॥१३॥

गोमयं प्राशयेप्राव्रौ ततश्वैका किनी स्वपेत् ‍ । प्रातः कुसुम्भं कनकं दद्याच्छक्त्या द्विजातिषु ॥१४॥

विष्णुलोके चिरं स्थित्वा प्रान्पोति शिवसात्म्यताम् ‍ । गौरीति फाल्गुने नाम गोक्षीरं प्राशयेन्निशि ॥१५॥

प्रभाते भोजयोद्विद्वाञ्छिवभक्तान्सुवासिनीः । कडुहुण्डं सकनकं तेभ्यो दत्त्वा विसर्जयेतू ॥१६॥

वाजपेयातिराव्राभ्यां फलं प्रान्पोत्यसंशयः । चैव्रे मासि विशालाक्षीं पूजयेद्भक्तितत्परा ॥१७॥

दधि प्राश्य स्वपेत्यातर्दद्याद्धेमं सकुङ्रकुमम् ‍ । सौभाग्यं महादान्पोति विशालाक्ष्याः प्रसादतः ॥१८॥

वैशाखस्य तृतीयायां श्रीमुखीं नाम पूजयेत् ‍ । घृतं च प्राशयेद्राव्रौ ततश्वैककिनी स्वपेत् ‍ ॥१९॥

शिवभक्तान्द्विजान्प्रत्तर्भोजयित्वा यथेप्सित्तम् ‍ । ताम्बूलं लवणं दत्त्वा प्रणिपत्य विसर्जयेत् ‍ ॥२०॥

अनेन विधिना दत्त्वा पुव्रानान्पोति शोभनान् ‍ । आपाढे माधवीं नत्वा प्राशयीत तिलोदकम् ‍ ॥२१॥

प्रभाते भोजयेद्विप्रान्दक्षिणायां गुडः स्मृतः । सकाञ्चनः शुर्भाल्लोकान्याप्नोति हि न संशयः ॥२२॥

श्रावणे तु श्रियं पूज्य पिबेद्नोशृङ्गजं जलम् ‍ । शिवभक्तांश्व संपूज्य दद्याद्धेम फलैः सह ॥२३॥

सर्वलोकेश्वरो भूत्वा सर्वकामानवान्पुयात् ‍ । भाद्रे चैव तृतीयायां हरितालीति पूजयेत् ‍ ॥२४॥

माहिषं च पिबेद्‍दुग्धं सौभाग्यमतुलं लभेत् ‍ । इहलोके सुखं भुक्त्वा चान्ते शिवपुरं व्रजेत् ‍ ॥२५॥

आश्विने तु तृतीयायां गिरिपुव्रीति पूजयेत् ‍ । संप्राश्य तण्डुलजलं प्रातर्विप्रांश्व पूजयेत् ‍ ॥२६॥

दक्षिणा चापि निर्विष्टा कनकं च सचन्दनम् ‍ । सर्वयज्ञफलं प्राप्य गौरीलोके महीयते ॥२७॥

पद्मोद्भवा कार्तिके च पञ्चगव्यं पिबेत्ततः । राव्रौ प्रजागरं कुर्यात्प्रभाते भोजयेद् ‍ द्विजान् ‍ ॥२८॥

सपत्नीकाञ्चुभाचारान्माल्यवखाविभुषणैः पूजयेच्छिवभक्तांश्व कुमारीश्वैव भोजयेत् ‍ ॥२९॥

उमामहेश्वरं हैमं समाप्ते कारयेन्नृप । यथाविभवसारेण वितानं पञ्चवर्णकम् ‍ ॥३०॥

अशनं च शुभं दद्याच्छ्र्वेतच्छव्रं कमण्डलुन् ‍ । पाडुकोपानहैर्दिव्यैर्वस्त्रयुग्मैश्व पाण्डव ॥३१॥

पीतयनोपवीसैश्व दीपपाव्रैः समृज्ज्व्रलैः । शङ्खशुक्तिसमोपेतैर्दर्पणैश्व सुशोभितैः ॥३२॥

उनामहेश्वरं स्थाप्य पूजयित्वा यथाविधि । नानाविधैः सुगर्न्धश्व पव्रेः पुष्पैः फलैस्तथा ॥३३॥

घृतपक्कैश्व नैवेद्यैर्दीपमालाभिरेव च । शर्करानालिकेरैश्व दाडिभैर्बीजपूरकैः ॥३४॥

जीरकैर्लवणैश्वैव कुसुम्भैः कुङ्कुभैस्तथा । सतास्त्रभाजनैर्दिव्यैर्भोदकै रससंयुतैः ॥३५॥

पूजयेद्देवदेवेशं ततः पश्वात्क्षमापयत् ‍ । शङ्खवादिव्रनिर्घोषैर्वेदध्वनिसमन्वितैः ॥३६॥

एवं कृते फलं यत्स्यात्तन्न शक्यं मयोदितुम् ‍ । पूर्वोक्तफलभागी स्यात्सर्वदेवैश्व पूज्यते ॥३७॥

कल्पकोटिशतयावत्सर्वकामानवाप्रुयात् ‍ । तदन्ते शिवसायुज्यं प्रान्पोताह न संशयः ॥३८॥

पुरैतद्रम्भया चीर्णं तेन रम्भाव्रतं स्मृतम ‍ । योऽहं सा च स्मृता गौरी या गौरी स महेश्वरः ॥३९॥

इति मत्वा महाराज शरणं व्रज पार्वतीम् ‍ ॥४०॥

एषा हि मद्रदुहितुर्दयिता तृनीया रम्भाविधानमलभद्भुवि तात्कृतेनि । सत्प्राशितैरूदितनामयुतामुपोष्य प्रान्पोति वाञ्छितफलान्यबला बहूनि ॥४१॥ [ ११९६ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रम्भातृतीयाव्रत नाम चतुर्विशतितमोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP