संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९

उत्तर पर्व - अध्याय ९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

आश्वयुवछुक्लपक्षस्य प्रथमेऽह्रि दिनोदये । अशोकं पूजयेद्वृक्षं प्ररूषशुभपल्लवम् ‍ ॥१॥

बिरूढैः सप्तधान्यैश्व गुणकैर्मोदकैः शुभैः। फलैः कालोद्भवैर्दिव्यैर्नालिकेरैः सदाडिमैः ॥२॥

पुष्पधूपादिना तद्वत्पूजयेत्तद्दिनेऽनघ । अशोकं पाण्डवश्रेष्ठ शोकं नान्पोति कुव्रचित् ‍ ॥३॥

पितृभ्रातृपतिश्वश्रूश्वशुराणां तमेव च । अशोक शोकशमनो भव सर्वव्र नः कुले ॥४॥

इत्युच्चार्य ततो दद्यादर्घ्यं श्रद्वासमान्वितम् ‍ । पताकाभिरलङ्कत्य प्रच्छाद्य शुभवाससा ॥५॥

दमयन्ती यथा स्वाहा यथा वेदवती सती । तथा शोकव्रतादस्माज्जायते पतिवल्लभा ॥६॥

वने व्रजन्त्या सद्धर्मः सीतया संप्रदर्शितः । द्दष्ट्रवाऽशोकं वने पार्थ पल्लबालङ्कताम्वरम् ‍ ॥७॥

कृत्वा समीपे भर्तारं देवरंच तिलाक्षतैः । दीपालङ्कृतनैवेद्यधूपसूषफलार्चनैः ॥८॥

अर्चयित्वा ह्यर्थितोऽसौ रक्ताशोको युधिष्ठिर । मैथिल्या प्राञ्जलिर्भूत्वा शूण्वतो राघवस्य च ॥९॥

चिरं जीवतु मे वृद्धः श्वशुरः कोशलेश्वरः। भर्तामे देवराश्वैव जीवन्तु । भरतादयः ॥१०॥

कौसल्यामपि जीवन्तीं पश्येयमिति मैथिली । ययाचे तं महाभागा द्रुमं सत्योण्याचनम् ‍ ॥११॥

प्रदक्षिणमुप वत्य ततस्ते प्रययुः पुनः। एवमन्यापि या नारी पूजयेद्भुवि तं नगम् ‍ ॥१२॥

तिलतन्दुलसंमिश्रैर्यबगोधूमसर्षपैः । क्षमाप्य वन्दयेन्मूलं पादपं रक्तपल्लवम् ‍ ॥१३॥

मन्व्रेणानेव्र कौन्तेय प्रनम्य स्त्री पतिव्रता । महावृक्ष महाशाख मकरध्वजमन्दिर ॥१४॥

प्रार्थये त्यां महाभाग वनोपवनभूषण । एवमाभाष्य ने वृक्षं दत्त्वा विप्राय दक्षिणास् ‍ ॥१५॥

सखीभिः सहिता साध्वी ततः स्वभवनं व्रजेत् ‍ ॥१६॥

याः शोकनाशनमशोकतरूं तरूण्यः संपूजयन्ति कुसुमाक्षतधूपदीपैः । ताः प्राप्य सौख्यमतुलं भुवि भर्तृजातं गौरीपदे प्रमुदिताः पुनराप्नुवन्ति ॥१७॥ [ ७०१ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादेऽशोकव्रतवर्णनं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP