संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४०

उत्तर पर्व - अध्याय १४०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पुरां वामनरुपेण याचयित्वा धरामिमां । बालेयज्ञ हरिः सर्व क्रान्तवान्विक्रमैस्त्रिभिः ॥१॥

इन्द्राय दत्तवान्राज्यं बलिं पातालवासिनम् ‍ । कृत्वा दैत्यपतेर्वासमहोरात्रं पुनर्नृप ॥२॥

एकमेव हि भोगार्थ बलिराज्येतिचिह्रितम् ‍ । सरहस्यं तदेतत्ते कथयामि नरोत्तम ॥३॥

कार्तिके कृष्णपक्षस्या पञ्चद्श्यां निशागमे । यथेचेष्टा दैत्यानां राज्यं तेषां महीतले ॥४॥

युधिष्ठिर उवाच ।

निश्शेषेण हृषीकेश कौमुदीं ब्रूहि मे प्रभो । किमर्थ दीयते दानं तस्यां का देवता भवेत् ‍ ॥५॥

किंस्वित्तेषां भवेद्देय केभ्यो देयं जनार्दन । प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा कत्र प्रकीर्तिता ॥६॥

श्रीकृष्ण उवाच ।

कार्तिके कृष्णपक्षे च चतुर्दश्यां दिनोदये । अश्यमेव कर्तव्यं स्नानं नरकभीरुभिः ॥७॥

अपामार्गपल्लवान्वा भ्रामयेन्मतक्परि । सीतालोष्टसमायुक्तसंकटकदलन्वितान् ‍ ॥८॥

हर पापमवामार्गभ्राम्यमाणं पुनः पुनः । अपामार्गभ्रमणमंत्रः ॥ आपदंकिल्बिषं चापि ममापहर सर्वशः ॥९॥

अपामार्ग नमस्तेस्तु शरीरं मम शोधय । ततश्व तर्पेणंकार्यधर्मराजस्यनामभिः ॥१०॥

यमाय धर्मराजाय मृत्यवे चांतकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥११॥

नरकय प्रदातव्यो दीपः संपूज्य देवताः । ततः प्रदोषसमये दीपान्दद्यमनोरमान् ‍ ॥१२॥

ब्रह्मविष्णुशिवादीनां भवमेषु मठेषुच । कूटागोषुचैत्येषुसुभासुचनदीषुच ॥१३॥

प्राकारोद्यानवापीलुप्रतो निष्कुटेषुच । सिद्धर्हबुद्धचामुंडभैरवायतनेषुच ॥१४॥

मंडुरासु विविक्तासु हस्तिशाल सुचैव हि । एवं प्रभातसमये ह्यमावास्यां नराधिप ॥१५॥

स्नात्वा देवन्पितृण्भक्त्या संपूज्याथ प्रणम्य च । कृत्वातुपार्वगं श्राद्धंदधिक्षीरघृतादिभिः ॥१६॥

भोज्यैर्नानाविद्यैर्विप्रान्तोजयित्वा क्षमाप्य च । ततोऽपराह्रसमये घोषयेन्नगरे नृपः ॥१७॥

अद्य राज्यं बलेर्लोका यथेष्टं मोद्यतामिति । लोकश्वापि परेहृष्येत्सुधाधवलिताजिरे ॥१८॥

गंधच्न्दनमालाढ्यैश्वर्चिते च गृहे गृहे । द्यूतपानरतोद्दप्तनरनारीमनोहरे ॥१९॥

नृत्यवादित्रसंघष्टे संप्रज्वलितदीपके । अन्योन्यप्रीतिसंद्रष्टदत्तलाभे नवे जने ॥२०॥

तांबूलहृष्टवदने कुंकुमक्षोदचर्चिते । दुकूलपट्टनेपथ्ये स्वर्गमाणिक्यभूषिते ॥२१॥

अद्भुतोद्भटशृंगारप्रदर्शितकुतूहले । युवतीजनसंकीर्णवस्त्रोज्ज्वलविहारिणि ॥२२॥

दीपमालाकुले रम्ये विध्वस्तध्वांतसंचये । प्रदोषे दोषरहिते शस्तदोषागमे शुभ ॥२३॥

शशिपूर्णमुखभिश्वकन्याभिःक्षिप्ततंडुलम् ‍ । नीराजनं प्रकर्तव्यं वृक्षशाखासुदीपकैः ॥२४॥

भ्राम्यमाणोनतो मूर्ध्नि मनुजानां जनाधिप । वृक्षशाखांतदीपानांनिरस्ताद्दर्शनाद्‍व्रजेत् ‍ ॥२५॥

नीराजनंतुतेनेहेप्रोच्यतेविजयप्रदम् ‍ । तस्माज्जनेन कर्तव्य रक्षोदोषभयापहम् ‍ ॥२६॥

यात्राविहारसंचारे जयजीवेति वादिनः । क्षुद्रोपसर्गरहिते राजचौरभयोज्झिते ॥२७॥

मित्रस्वजनसंबंधिमुहृत्प्रेमानुरंजिते । ततोऽर्द्धरात्रसमये स्वयं राजाव्रतेत्पुरम् ‍ ॥२८॥

अबलोकयितुं रम्यं पद्धयामेव शनैः शनैः । महता तूर्यघोषेणः ज्वलद्भिर्हस्तदीपकैः ॥२९॥

कृतशोभां पुरीं पश्येत्कृतरक्षः स्वकैर्नरैः । तद्‌दृष्टवा महदाश्वर्यमृद्धिंचैवात्मनः शुभाम् ‍ ॥३०॥

बलिराज्यप्रमोदं च ततः स्वगृहमाव्रजेत् ‍ । एवं गते निशार्धे तु जने निद्रार्द्रलोचने ॥३१॥

तावन्नगरनारीभिः शूपीडिंमवादनैः । निष्क्राम्यते प्रहृष्टाभिरलक्ष्मीः स्वगृहाङ्गणात् ‍ ॥३२॥

ततः प्रबुद्धे सकले जने जातमहोत्सवे । माल्यदीपकहस्ते च स्नेहनिर्भरलोचने ॥३३॥

वेश्याविलासिनीसार्धस्वस्थिमङ्गलकारिणी । गृहाद्‌गृहंव्रजंतीचपादाभ्यंगप्रदायिनी ॥३४॥

पिष्टकोदूर्तनपरे गुरुशुश्रूषणाकुले । द्विजाभिवादनपरे सुखराज्यभिवीक्षणे ॥३५॥

सुवासिनीभ्यो दाने च दीयमाने यदृच्छया । तथा प्रभातसमये राजार्हमानयेज्जनम् ‍ ॥३६॥

सद्भावेनैव संतोष्या देवाः सत्पुरुषाद्विजाः। इतरे चान्नपानेन वाक्प्रदानेन पंडिताः ॥३७॥

वस्त्रैस्तांबूलदानैश्व पुष्पकर्पूरकुंकुमैः भक्ष्यैरुच्चावचैर्बोज्यैरन्तः पुरविलासिनीः ॥३८॥

ग्रामैर्विषयदानैश्व सामंतनृपतिः धनैः । पदातीनङ्गसंलग्नान्ग्रैवेयकटकैः स्वकान् ‍ ॥३९॥

स्वयं राजा तोषयेत्स्वजनान्भृत्यान्पृथक्पृ थक् ‍ । यथार्हं तोषयित्वा तु ततो मल्लनटन्भटान् ‍ ॥४०॥

वृषभान्महिषांचैव सह । वृषभान्महिषांचैव वृषभान्महिषांचैव युध्यमानान्परैः सह । गजानश्वांश्व योधाश्व पदतीन्समलंकृतान् ‍ ॥४१॥

मंचारुढः स्वयं पश्येन्नटनर्तकचारणान् ‍ । क्रुद्धापयेदानयेच्च गोमहिष्यादिकं ततः ॥४२॥

दिष्टया कार्य क्रीडनकमुक्तिप्रत्युक्तिका वदेत् ‍ । ततोऽपराहृसमये पूर्वस्यां दिशि भार्त ॥४३॥

मार्गपालीं प्रवध्नीयात्तुंगस्तभिऽस्थ पादपे । कुशकाशमयीं दिव्यां संभवे बहुभिर्वृताम् ‍ ॥४४॥

पूजयित्वा मजान्वाजीन्सार्धे यामत्रये गते । गावो वृषाः समहिषा मण्डिताघण्टिकोत्कटाः ॥४५॥

कुतेहोमेद्विजेन्द्रैस्तु गृह्रीयान्मार्गपालिकाम् ‍ । राष्ट्रभोज्येन धाराभिः सहस्त्रेण शतेन वा ॥४६॥

स्वशक्त्यपेक्षनावापिगृह्रीयाद्वामभोजनैः । मातुकुलं पितृकुलमात्मानं सह बंधुभिः ॥४७॥

संतारवेत्स सकलं मार्गपालीं ददाति यः । नीराजनं तत्रैव कार्य राज्ञे जयप्रदम् ‍ ॥४८॥

मार्गपालीतलेनेत्थं हया गावो गया वृषाः । राजानो राजपुत्राश्व ब्राह्मणाः शूद्रजातयः ॥४९॥

मार्गपाली समुल्लंघ्य नीरुजः स्यात्मुखी सदा । कृत्वैतत्सर्वमेवेहररात्रैदैत्यपतेर्बलेः ॥५०॥

पूजां कुर्यान्नरः साक्षाद्भूमौ मंडलके कृतं । बलिमालिख्य दैत्येन्द्रं वर्णकैः पंचरंगकैः ॥५१॥

सर्वाभरणसंपूर्ण विंध्यावल्यासहासितम् ‍ । कूष्माडबाणजंघोमुरदान वसंवृतम् ‍ ॥५२॥

संपूर्णहृष्टवदनं किरीटोत्कटकुंडलम् ‍ । द्विभुजं दैत्यराजानं कारयित्वा नृपः स्वयम् ‍ ॥५३॥

गृहस्यमध्यशालायांविशालायांततोऽर्चयेत् ‍ । भ्रातृमंत्रिजनैः सार्द्धं संतुष्टो बंदिभिः स्तुतः ॥५४॥

कमलैः कुमुदैः पुष्पैः कह्रारैरक्तकोत्पलैः । गन्धधूपान्ननैवेद्येरक्षतैर्गुडपूपकैः ॥५५॥

सद्यमांससुरालेह्यदीपवर्त्युपहारकैः । मंत्रेणानेन राजेन्द्र समंत्रीसपुरोहितः ॥५६॥

बलिराजनमस्तुभ्यं विरोचनसुतप्रभो । भविष्येन्द्र सुराराते पूजेयंप्रतिगृह्यताम् ‍ ॥५७॥

एवं पूजा नृपः कृत्वा रात्रौ जागरणं ततः । कारयेत्प्रेक्षणीयादिनक्षत्रकथानकैः ॥५८॥

लोकश्वापि गृहस्यांते शय्यायां शुक्लतंदुलैः संस्थाप्य बलिराजानंफलैः पुष्पैश्वपूजयेत् ‍ ॥५९॥

बलिमुद्दिश्य दीयंते दानामि कुरुनन्दन । यानि तान्यक्षयाण्यहुर्मयैवं संप्रदर्शितम् ‍ ॥६०॥

यदस्यां दीयते दानं स्वल्पं वा यदि वा बहु । तदक्षयं भवेत्सर्व विष्णोः प्रीतिकरंपरम् ‍ ॥६१॥

विष्णुना वसुधा लब्धा प्रीतेन बलये पुनः । उपकारकरो दत्तश्वासुराणां महोत्सवः ॥६२॥

ततः प्रभृति राजेन्द्र प्रवृत्ता कौमुदी पुनः । सर्वोपद्रवविद्राची सर्वविघ्नविनाशिनी ॥६३॥

लोकशाकहरी काम्या धनपुष्टिसुखावहा । कुशब्देन मही ज्ञेया मुदा हर्षे ततः परम् ‍ ॥६४॥

धातुज्ञैर्नैगमज्ञैश्व तेनैषा कौमुदी स्मृता । कौ मोदन्ते जना यस्यां नानाभावेः परस्पराः ॥६५॥

ह्ष्टास्तष्टाः सुखायत्ताःस्तेनैषा कौमुदी स्मृता । कुमुदानि चलैर्यस्माद्दीयन्तेऽस्यां युधुष्ठिर ॥६६॥

अर्थार्थे पार्थ भूमी च तेनैषा कौमुदी स्मृता । एकमेवमहोरात्रं वर्षे वर्षे दिशांपते ॥६७॥

दत्तं दानवराजत्य आदर्शमिव भूतले । यः करोति जृपो राष्ट्रे तस्य व्याधिभयं कुतः ॥६८॥

कुत ईतिमियं तत्र नास्ति मृत्युकृतं भयम् ‍ । सुभिक्षंक्षेममारोग्यंसर्वसम्पदौत्तमाः ॥६९॥

नीरुजश्वजनाः सर्वेसर्वोपद्रववर्जिताः । कौमुदीकरणाद्राजन्भवन्तीहमहीतले ॥७०॥

यो यादृशेन भावेन तिष्ठत्यस्यां युधिष्ठिर । हर्षदैन्यादिरुपेण तस्य वर्ष प्रयाति हि ॥७१॥

रुदिते रोदिति वर्ष हृष्टो वर्ष प्रहष्यति । भोक्ता भवेद्वर्ष स्वस्थःस्वस्थो भवोदीति ॥७२॥

तस्मात्प्रहृष्टैस्तृष्टैश्व कर्तव्या कौमुदी नरैः । वैष्णवी दानवी चेयं तिथिः पैत्री युधिष्ठिरे ॥७३॥

उपशामितमेघनादं प्रज्वलितदशाननं रमितरामम् ‍ । रामायणीमिव सुभगं दीपदिनं हरतु दुरितम् ‍ ॥७४॥

कूष्माण्डदानरम्यं कुवलयखण्डैश्व धातुकाभवम् ‍ । शरदि हरिगतनिद्रं दीपदिनं हरतु वो दुरितम् ‍ ॥७५॥

दीपोत्सवे जनितसर्वजनप्रमादौ कुर्वति ये सुमनसो बलिराजपूजाम् ‍ । दानोपभोगसुखवृद्धिशताकुलानां हर्षेण वर्षमिह पार्थिव याति तेषाम् ‍ ॥७६॥ [ ६२०१ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयधिष्ठिरसंवादे दीपावलिकोत्सववर्णनंनामचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP