संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११७

उत्तर पर्व - अध्याय ११७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

कृष्ण केयं जनैः सर्वैर्विष्टिर्भद्धेति चोच्यते । कस्यात्मजेयं किंरुपा पूज्यते च कथं जनैः ॥१॥

श्रीकृष्ण उवाच ॥ सुता मार्तडेदेवस्य छायया जनिता पुरा । शनैश्वरस्य सोदर्या भगन्यतिभयंकरी ॥२॥

सा जातमात्रा भुवनं ग्रस्तुं समुपचक्रमे । कृष्णा करालवदना सितदंष्ट्रोर्ध्वमूर्द्धजा ॥३॥

निर्याति यदि कार्येण कश्चित्तस्य पुरः स्थिता । विघ्नं करोति स्वपतो भुञ्जानस्य स्थितस्य वा ॥४॥

यज्ञविध्नकरी रौद्रा ल्समाजोत्सवनाशिनी । नित्योद्वेगकरी रौद्रा विनाशयति सा जगत् ‍ ॥५॥

तां तु दुर्वियासक्तां दृष्टाव देवो दिवाकरः । चिंतयामास कस्यापि यच्छाम्येनां सुमध्यमाम् ‍ ॥६॥

कन्यादुर्बिनयाच्चेह पिता दोषेण गृह्यते । युवत्यास्तु ततो भर्ता तस्माद्भर्तृगृहं नयेत् ‍ ॥७॥

विचिंत्यैवं सुतां भद्रां यस्य यस्य प्रयच्छति । ते नमंति क्षणेनैव सुरराक्षसकिन्नराः ॥८॥

मंडपं मंडपारम्भं भक्त्वा भीषयते जनम् ‍ । विवस्वांश्वितयाविष्टः कस्येयं प्रतिपाद्यताम् ‍ ॥९॥

विरुपा दुष्टहृदया स्वेच्छाचारविहारिणी । दत्ताप्येषा न दोषाय भवतीह कथंचन ॥१०॥

वितर्कयन्यावदेवमास्ते देवो दिवस्पतिः । तावत्तया जगत्सर्व दुष्टया समभिद्रुतम् ‍ ॥११॥

अथाजगम सवितुः पार्श्वे ब्रह्माऽण्डसंभवः । कार्य निवेदयामास विष्टेदौष्टयमशेषतः ॥१२॥

भास्करस्तमुवाचाथ ब्रह्माणं भुवनेश्वरम् ‍ । भवान्कर्ता न हर्ता कस्मादेवं प्रभाषसे ॥१३॥

एवमुक्तस्तदा ब्रह्मा भास्करेनामिद्युतिः । उवाच विष्टिमानाय्य शृणु भद्रे मयोदितम् ‍ ॥१४॥

करणैः सह वर्तस्व बवबालवकौलवैः । सप्तमेऽर्धदिने प्राप्ते यदभीष्टं कुरुष्व तत् ‍ ॥१५॥

यात्रा प्रवेशमांगल्यकृषिवाणिज्याकारणात् ‍ । भक्षयस्वाभि मुखगान्नरानुन्मार्गगामिनः ॥१६॥

उद्वेजनीयो नो हि जनो भवत्या दिवसत्रयम् ‍ । पूज्या सुरासुरानां त्वं दिवसार्द्धे भविष्यसि ॥१७॥

उल्लंघ्य ये प्रवर्तते भद्रे त्वाम निर्भया त्वां निर्भया नराः । तेषां विनाशयाशु त्वं कार्यमार्ये सुखी भव ॥१८॥

एवमुक्त्वा गतो ब्रह्मा भ्रद्रापि भुवनत्रयम् ‍ । बभ्रामोद्‌भ्रातह्रदया भीषयंती सुरासुरान् ‍ ॥१९॥

एवमेषा समुत्पन्ना विष्टिरिष्टविनाशिनी । निवेदिता ते कौतेय तस्मात्तां परिवर्ज्जयेत् ‍ ॥२०॥

असितजलदवणी दीर्घनासोग्रदंष्ट्रा विपुलहनुकपाला पिंडिकोद्वद्धजंघां । अनलशतसहस्त्रं चोद्धिरंती समंतात्पतति भुवनमध्ये कार्यनाशाय विष्टिः ॥२१॥

भानोः सुता केतुशताग्रजाता कृष्णा कुर्मूर्तिः सततं कुवेला । देवैर्नियुक्ता करणार्थसंस्था विष्टिस्तु सर्वत्र विसर्जनीया ॥२२॥

मुखे तु घटिकाः पञ्च द्वे कंठे तु सदा स्थिते । हृदि चैकादश प्रोक्ताश्वतस्त्रो नाभिमंडले ॥२३॥

काट्यां पञ्चैव विज्ञेया स्थिस्त्रः पुच्छे जयावहाः । मुखे कार्यविनाशाय ग्रीवायां धनानाशिनी ॥२४॥

हृदि प्राणहरा ज्ञेया नाभ्यां तु कलहावहा । कट्यामर्थपरिभ्रंशो विष्टिपुच्छे ध्रुवो जयः ॥२५॥

पृथिव्यां यानि कार्याणि सुशुभान्यशुभानि च । तानि सर्वाणि सिद्धयंति विष्टिपुच्छेन संशयः ॥२६॥

धन्या दधिमुखी भद्रा महामारी खरानना । कालरात्रिर्महारुद्रा विष्टिश्व कुलपुत्रिका ॥२७॥

भैरवी च महाकाली असुराणां क्षयंकरी । द्वादशैव तु नामानि प्रातरुत्थाय यः पठेत् ‍ ॥२८॥

न च ध्याधिर्भवेत्तस्य रोगी रोगात्प्रमुच्यते । ग्रहाः सर्वेऽनुकूलाः स्युर्न च विघ्नादि जायते ॥२९॥

रणे राजकुले द्यूते सर्वत्र विजयी भवेत् ‍ । यश्व पूजयते नित्यं शास्त्रोक्तविधिना नरः ॥३०॥

तस्य सर्वार्थसिद्धिस्तु भवतीह न संशयः । येनोपवासाविधिना व्रतेम च यशास्विनी ॥३१॥

पूजिता तुष्ठिमभ्येति तदेव कथयामि ल्ते । यस्मिन्दिने भवेद्भद्रा तस्मिन्नहनि भारत ॥३२॥

उपवासस्य नियमं कुर्यान्नारी नरोऽथवा । यदि रात्रौ भवोद्विष्टिरेकभुक्तं दिनद्दयम् ‍ ॥३३॥

कार्य तेनोपन्नासः स्याद्दिति पौराणिकी श्रुतिः । प्रहरस्योपरि यदा स्याद्विष्टिः प्रहरत्रयम ॥३४॥

तत्रोपवासः कर्तव्य एकभुक्तमतोऽन्यथा । सर्वौषध्य्दकस्त्रानं सुगंधामलकैरथ ॥३५॥

नद्यां तडागेऽथ गृहे जां सर्वत्र शस्यते । देघान्पितृन्प्रीणयित्वा ततो दर्भमर्यी शुभाम् ‍ ॥३६॥

विष्टिं कृत्या पुष्पधूपैर्नैवेद्येन च पूजयेत् ‍ । होम्म कृत्वा विष्टिना मैरटोत्तरशतं ततः ॥३७॥

भुञ्जीत दत्वा विप्राय तिलान्पावसमेष च । सातिलां कुशरां भुक्त्वा पञ्चाद्धुञ्चीतकानतः ॥३८॥

छायासूर्यसुते देविविष्टिरिष्टार्थदायिनि । पूजिताऽसि यथाशक्त्या भद्रे मद्रप्रदा मधा ॥३९॥

उपोष्य विधिनानेन दशसप्त यथाक्रमम् ‍ । उग्रापनं ततः कुर्वात्पूर्ववत्पूज्य भाजिनीम् ‍ ॥४०॥

स्यापयिस्त्वायसे पीठे कृशरात्रं निदेय च । परिधाप्य कृष्णचुजं स्तुत्वा मंत्रेण तां पुनः ॥४१॥

प्राह्यणाय पुनर्दद्याल्लोहं तैलं तिलांस्तथा । कृष्णां सवत्सां मामेकां तथैकं कालकंपलय ॥४२॥

एक्षितां च यथाशक्त्या दत्वा भद्रां विसर्जयेत् ‍ । य एचं कुरुते पार्थ सम्पण्भद्राव्रतं जरः ॥४३॥

विधं न जायते तस्य कार्यारंभे कदाचन । राक्षसाद्ध पिशाचा वा पूतना शाकिनीब्रह्माः ॥४४॥

स पीडयन्ति तं मर्त्ये यो भद्राव्रत माचरेत् ‍ । मप्वेवेष्टायोजः स्थाय हानिस्तस्थ जायते ॥४५॥

देहांते याति सदनं मस्करल्य न संशयः ॥४६॥

सूर्यात्मजेति दयिता भगिनी शनेर्प्पा मर्त्ये भ्रमत्यतिरथाकरणक्रमेण । तां कृष्नभासुरमुखीं समुपोष्य विष्ठिसिदार्थसिद्धिमजुधोऽपिपुमानुपैति ॥४७॥ [ ४९७२ ]

इति श्रीभविष्ये महापुराणे उत्तरषवीर्णि श्रीकृष्णयुधिष्ठिरसंवादे विष्ठिव्रतवर्णन नाम सप्तदशोत्तरशततमोऽध्यायः ॥११७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP