संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७८ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७८ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७८ Translation - भाषांतर रुद्र उवाच ।तथा चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ।अनुविध्यानि रम्याणि विहङ्गैः कूजितानि च ॥१॥अनेकपक्षियुक्तात्मश्रृङ्गाणि सुबहूनि च ।देवानां दिव्यनारीभिः समं क्रीडामयानि च ॥२॥किन्नरोद्गीतघुष्टानि शीतमन्दसुगन्धिभिः ।पवनैः सेव्यमानानि रमणीयतराणि च ॥३॥चतुर्द्दिक्षु विराजन्ते नामतः श्रृणुतानघाः ।पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ।प्रभावेण सुतोयानि नवखण्डयुतानि च ॥४॥वनषण्डांस्तथाक्रम्य देवता ललनायुताः ।यत्र क्रीडन्ति चोद्देशे मुदा परमया युताः ॥५॥अनुबन्धानि रम्याणि विहगैः कूजितानि च ।रत्नोपकीर्णतिर्थानि महापुण्यजलानि च ॥६॥अनेकजलयन्त्रैश्च नादितानि महान्ति च ।शाखाभिर्लम्बमानाभी रुवत्पक्षिकुलालिभिः ॥७॥कमलोत्पलकह्लारशोभितानि सरांसि च ।चतुर्षु तेषु गिरिषु नानागुणयुतेषु च ॥८॥अरुणोदं तु पूर्वेण दक्षिणे मानसं स्मृतम् ।असितोदं पश्चिमे च महाभद्रं तथोत्तरे ।कुमुदैः श्वेतकपिलैः कह्लारैर्भूषितानि च ॥९॥अरुणोदयस्य ये शैलाः प्राच्या वै नामतः स्मृताः ।तान् कीर्त्त्यमानांस्तत्त्वेन श्रृणुध्वं गदतो मम ॥१०॥विकङ्को मणिश्रृङ्गश्च सुपात्रश्चोपलो महान् ।महानीलोऽथ कुम्भश्च सुबिन्दुर्मदनस्तथा ॥११॥वेणुनद्धः सुमेदाश्च निषधो देवपर्वतः ।इत्येते पर्वतवराः पुण्याश्च गिरयोऽपरे ॥१२॥पूर्वेण मन्दरात् सिद्धाः पर्वताश्च मदायुताः ।सरसो मानसस्येह दक्षिणेन महाचलाः ॥१३॥ये कीर्त्तिता मया तुभ्यं नामतस्तान् निबोधत ।शैलस्त्रिशिरश्चैव शिशिरश्चाचलोत्तमः ॥१४॥कपिश्च शतमक्षश्च तुरगश्चैव सानुमान् ।ताम्राहश्च विषश्चैव तथा श्वेतोदनो गिरिः ॥१५॥समूलश्चैव सरलो रत्नकेतुश्च पर्वतः ।एकमूलो महाश्रृङ्गो गजमूलोऽपि शावकः ॥१६॥पञ्चशैलश्च कैलासो हिमवानचलोत्तमः ।उत्तरा ये महाशैलास्तान् वक्ष्यामि निबोधत ॥१७॥कपिलः पिङ्गलो भद्रः सरसश्च महाचलः ।कुमुदो मधुमांश्चैव गर्जनो मर्कटस्तथा ॥१८॥कृष्णश्च पाण्डवश्चैव सहस्त्रशिरसस्तथा ।पारियात्रश्च शैलेन्द्रः श्रृङ्गवानचलोत्तमः ।इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ॥१९॥महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः ।ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ॥२०॥हंसकूटो महाशैलो वृषहंसश्च पर्वतः ।कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ॥२१॥नीलः कनकश्रृङ्गश्च शतश्रृङ्गश्च पर्वतः ।पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः ।जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥२२॥इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् ।स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥२३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टसप्ततितमोऽध्यायः ॥७८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP