संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ३५

वराहपुराणम् - अध्यायः ३५

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


महातपा उवाच ।
ब्रह्मणो मानसः पुत्रः अत्रिर्नाम महातपाः ।
तस्य पुत्रोऽभवत्सोमो दक्षजामातृतां गतः ॥१॥
सप्तविंशति याः कन्या दाक्षायण्यः प्रकीर्त्तिताः ।
सोमपत्न्योऽतिमन्तव्यास्तासां श्रेष्ठा तु रोहिणि ॥२॥
तामेव रमते सोमो नेतरा इति शुश्रुमः ।
इतराः प्रोचुरागत्य दक्षस्यासमतां शशेः ॥३॥
दक्षोऽप्यसकृदागत्य तमुवाच स नाकरोत् ।
समतां सोऽपि तं दक्षः शशापान्तर्हितो भव ॥४॥
एवं शप्तस्तु दक्षेण सोमो देहं त्यजेदथ ।
उवाच सोमो दक्षं तु भवानेवं भविष्यति ।
अनेकजो विहायेमं ब्रह्मदेहं सनातनम् ॥५॥
एवमुक्त्वा क्षयं सोम अगमद् दक्षशापतः ।
देवा मनुष्याः पशवो नष्टे सोमे सवीरुधः ॥६॥
क्षीणाभवंस्तदा सर्वा ओषध्यश्च विशेषतः ।
क्षयं गच्छद्भिरत्यर्थमोषधीभिः सुरर्षभाः ॥७॥
मूलेषु वीरुधां सोमः स्थित इत्यूचुरातुराः ।
तेषां चिन्ताऽभवत् तीव्रा विष्णुं च शरणं ययुः ॥८॥
भगवानाह तान् सर्वान् ब्रूत किं क्रियते मया ।
ते चोचुर्देव दक्षेण शप्तः सोमो विनाशितः ॥९॥
तानुवाच तदा देवो मथ्यतां कलशोदधिः ।
ओषध्यः सर्वतो देवाः प्रक्षिप्याशु सुसंयतैः ॥१०॥
एवमुक्त्वा ततो देवान् दध्यौ रुद्रं हरिः स्वयम् ।
ब्रह्माणं च तथा दध्यौ वासुकिं नेत्रकारणात् ॥११॥
ते सर्वे तत्र सहिता ममन्थुर्वरुणालयम् ।
तस्मिंस्तु मथिते जातः पुनः सोमो महीपते ॥१२॥
योऽसौ क्षेत्रज्ञसंज्ञो वै देहेऽस्मिन् पुरुषः परः ।
स एव सोमो मन्तव्यो देहिनां जीवसंज्ञितः ।
परेच्छया स मूर्त्तिं तु पृथक् सौम्यां प्रपेदिवान् ॥१३॥
तमेव देवमनुजाः षोडशेमाश्च देवताः ।
उपजीवन्ति वृक्षाश्च तथैवोषधयः प्रभुम् ॥१४॥
रुद्रस्तमेव सकलं दधार शिरसा तदा ।
तदात्मिका भवन्त्यापो विश्वमूर्तिरसौ स्मृतः ॥१५॥
तस्य ब्रह्मा ददौ प्रीतः पौर्णमासीं तिथिं प्रभुः ।
तस्यामुपोषयेद् राजंस्तमर्थं प्रतिपादयेत् ॥१६॥
यवान्नहारश्च भवेत् तस्य ज्ञानं प्रयच्छति ।
कान्तिं पुष्टिं च राजेन्द्र धनं धान्यं च केवलम् ॥१७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP