संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः २४ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः २४ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः २४ Translation - भाषांतर धरण्युवाच ।कथं ते गात्रसंस्पर्शान्मूर्त्तिमन्तो महाबलाः ।नागा बभूवुर्देवेश कारणं ते महीधर ॥१॥श्रीवराह उवाच ।श्रुत्वा गणपतेर्जन्म प्रजापालो नराधिपः ।उवाच श्लक्ष्णया वाचा तं मुनिं संशितव्रतम् ॥२॥प्रजापाल उवाच ।भगवंस्तार्क्षविषयाः कथं मूर्त्तिमुपागताः ।नागा बभूवुः कुटिला एतदाख्यातुमर्हसि ॥३॥महातपा उवाच ।सृजता ब्रह्मणा सृष्टिं मरीचिः सूतिकारणम् ।प्रथमं मनसा ध्यातस्तस्य पुत्रस्तु कश्यपः ॥४॥तस्य दाक्षायणी भार्या कद्रूर्नाम शुचिस्मिता ।मारीचो जनयामास तस्यां पुत्रान् महाबलान् ॥५॥अनन्तं वासुकिं चैव कम्बलं च महाबलम् ।कर्कोटकं च राजेन्द्र पद्मं चान्यं सरीसृपम् ॥६॥महापद्मं तथा शङ्खं कुलिकं चापराजितम् ।एते कश्यपदायादाः प्रधानाः परिकीर्त्तिताः ॥७॥एतेषां तु प्रसूत्या तु इदमापूरितं जगत् ।कुटिला हीनकर्माणस्तीक्ष्णास्योत्थविषोल्बणाः ।दृष्ट्वा संदश्य मनुजान् कुर्युर्भस्म क्षणाद् ध्रुवम् ॥८॥शब्दगामी यथा स्पर्शं मनुष्याणां नराधिप ।अहन्यहनि जायेत क्षयः परमदारुणः ॥९॥आत्मनस्तु क्षयं दृष्ट्वा प्रजाः सर्वाः समन्ततः ।जग्मुः शरण्यं शरणं परं तु परमेश्वरम् ॥१०॥इममेवार्थमुद्दिश्य प्रजाः सर्वा महीपते ।ऊचुः कमलजं विष्णुं पुराणं ब्रह्मसंज्ञितम् ॥११॥देवा ऊचुः ।देवदेवेश लोकानां प्रसूति परमेश्वर ।त्राहि नस्तीक्ष्णदंष्ट्राणां भुजंगानां महात्मनाम् ॥१२॥अहन्यहनि ये देव पश्येयुरुरगा दृशा ।मनुष्यपशुरूपं वा तत्सर्वं भस्मसाद् भवेत् ॥१३॥त्वया सृष्टिः कृता देव नीयते सा भुजंगामैः ।एतज्ज्ञात्वा तु दुर्वृत्तं तत्कुरुष्व महामते ॥१४॥ब्रह्मोवाच ।अहं रक्षां विधास्यामि भवतीनां न संशयः ।व्रजध्वं स्वानि धिष्ण्यानि प्रजा माभूत् ससाध्वसा ॥१५॥एवमुक्त्वा प्रजास्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना ।आजग्मुः परमप्रीत्या नत्वा चैव स्वयंभुवे ॥१६॥आगतासु प्रजास्वाद्यस्तानाहूय भुजंगमान् ।शशाप परमक्रुद्धो वासुकिप्रमुखांस्तदा ॥१७॥ब्रह्मोवाच ।यतो मत्प्रभवान् नित्यं क्षयं नयत मानुषान् ।भवान्तरे अथान्यस्मिन् मातुः शापात् सुदारुणात् ।भविताऽतिक्षयं घोरं नूनं स्वायंभुवेऽन्तरे ॥१८॥एवमुक्तास्तु वेपन्तो ब्रह्माणं भुजगोत्तमाः ।निपत्य पादयोस्तस्य इदमूचुर्वचस्तदा ॥१९॥नागा ऊचुः ।भगवन् कुटिला जातिरस्माकं भवता कृता ।विषोल्बणत्वं क्रूरत्वं दृक्शस्त्रत्वं च नस्त्वया ।संपादितं त्वया देव इदानीं शमयाच्युत ॥२०॥ब्रह्मोवाच ।यदि नाम मया सृष्टा भवन्तः कुटिलाशयाः ।ततः किं मनुजान् नित्यं भक्षयध्वं गतव्यथाः ॥२१॥नागा ऊचुः ।मर्यादां कुरु देवेश स्थानं चैव पृथक् पृथक् ।मनुष्याणां तथाऽस्माकं समयं च पृथक् पृथक् ।नागानां वचनं श्रुत्वा देवो वचनमब्रवीत् ॥२२॥अहं करोमि वो नागाः समयं मनुजैः सह ।तदेकमनसः सर्वे श्रृणुध्वं मम शासनम् ॥२३॥पातालं वितलं चैव हर्म्याख्यं च तृतीयकम् ।दत्तं चैव सदा रम्यं गृहं तत्र गमिष्यथ ॥२४॥तत्र भोगान् बहुविधान् भुञ्जाना मम शासनात् ।तिष्ठध्वं सप्तमं यावद् रात्र्यन्तं तु पुनः पुनः ॥२५॥ततो वैवस्वतस्यादौ काश्यपेया भविष्यथ ।दायादाः सर्वदेवानां सुपर्णस्य च धीमतः ॥२६॥तदा प्रसूतिर्वः सर्वा भोक्ष्यते चित्रभानुना ।भवतां नैव दोषोऽयं भविष्यति न संशयः ॥२७॥ये वै क्रूरा भोगिनो दुर्विनीता -स्तेषामन्तो भविता नान्यथैतत् ।कालप्राप्तं भक्षयध्वं दशध्वंतथाऽपकारे च कृते मनुष्यम् ॥२८॥मन्त्रौषधैर्गारुडमण्डलैश्चबद्धैर्दृष्टैर्मानवा ये चरन्ति ।तेषां भीतैर्वर्त्तितव्यं न चान्य-च्चिन्त्यं कार्यं चान्यथा वो विनाशः ॥२९॥इतीरिते ब्रह्मणा ते भुजङ्गाजग्मुः स्थानं क्ष्मातलाख्यं हि सर्वे ।तस्थुर्भोगान् भुञ्जमानाः समग्रान्रसातले लीलया संस्थितास्ते ॥३०॥एवं शापं तु ते लब्ध्वा प्रसादं च चतुर्मुखात् ।तस्थुः पातालनिलये मुदितेनान्तरात्मना ॥३१॥एतत् सर्वं च पञ्चम्यां तेषां जातं महात्मनाम् ।अतस्त्वियं तिथिर्धन्या सर्वपापहरा शुभा ॥३२॥एतस्यां संयतो यस्तु अम्लं तु परिवर्जयेत् ।क्षीरेण स्नापयेन्नागांस्तस्य यास्यन्ति मित्रताम् ॥३३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्विशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP