संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः २६

वराहपुराणम् - अध्यायः २६

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


प्रजापाल उवाच ।
शरीरस्य कथं मूर्तिग्रहणं ज्योतिषो द्विज ।
एतन्मे संशयं छिन्धि प्रणतस्य द्विजोत्तम ॥१॥
महातपा उवाच ।
योऽसावात्मा ज्ञानशक्तिरेक एव सनातनः ।
स द्वितीयं यदा चैच्छत् तदा स्वात्मस्थितो ज्वलत् ॥२॥
यः सूर्य इति भास्वांस्तु अन्योन्येन महात्मनः ।
लोलीभूतानि तेजांसि भासयन्ति जगत्त्रयम् ॥३॥
तस्मिन् सर्वे सुराः सिद्धा गणाः सर्वे महर्षिभिः ।
समं सूता इति विभो तस्मात् सूर्यो भवन् स्तुतः ॥४॥
लोलीभूतस्य तस्याशु तेजसोऽभूच्छरीरकम् ।
पृथक्त्वेन रविः सोऽथ कीर्त्त्यते वेदवादिभिः ॥५॥
भासयन् सर्वलोकांस्तु यतोऽसावुत्थितो दिवि ।
अतोऽसौ भास्करः प्रोक्तः प्रकर्षाच्च प्रभाकरः ॥६॥
दिवा दिवस इत्युक्तस्तत्कारित्वाद् दिवाकरः ।
सर्वस्य जगतस्त्वादिरादित्यस्तेन उच्यते ॥७॥
एतस्य द्वादशादित्याः संभूतास्तेजसा पृथक् ।
प्रधान एव सर्वेषां सर्वदा स विबुध्यते ॥८॥
तं दृष्ट्वा जगतो व्याप्तिं कुर्वाणं परमेश्वरम् ।
तस्यैवान्तः स्थिता देवा विनिष्क्रम्य स्तुतिं जगुः ॥९॥
देवा ऊचुः ।
भवान् प्रसूतिर्जगतः पुराणः
क्षयामलैव प्रदहन् जगन्ति ।
समुत्थितो नाथ शमं प्रयाहि
मा देवलोकान् प्लुष कर्मसाक्षिन् ॥१०॥
त्वया ततं सर्वत एव तेजः
प्रतापिना सूर्य यजुःप्रवृत्ते ।
तिग्मं रथाङ्गं तव देवकल्पं
कालाख्यमध्वान्तकरं वदन्ति ॥११॥
प्रभाकरसक्त्वं रविरादिदेव
आत्मा समस्तस्य चराचरस्य ।
पितामहसक्त्वं वरुणो यमश्च
भूतं भविष्यच्च वदन्ति सिद्धाः ॥१२॥
ध्वान्तं प्रणु त्वं सुरलोकपूज्य
प्रयाहि शान्तिं पितरो वदन्ति ।
वेदान्तवेद्योऽसि मखेषु देव
त्वं हूयसे विष्णुरसि प्रसह्य ।
इति स्तुतस्तैः सुरनाथ भक्त्या
प्रपाहि शंभो न इति प्रसह्य ॥१३॥
एवमुक्तस्तदा देवैः सौम्यां मूर्त्तिमथाकरोत् ।
प्रकाशत्वं जगामाशु देवतानां महाप्रभः ॥१४॥
एतत्सर्वं सुराणां तु दहनं शामितं पुरा ।
सप्तम्यां खलु सूर्येण मूर्त्तित्वं कृतवान् भुवि ॥१५॥
एतां यः पुरुषो भक्त्या उपास्ते सूर्यमर्चयेत् ।
भास्करेण च तस्यासौ फलमिष्टं प्रयच्छति ॥१६॥
एतत् ते कथितं राजन् सूर्याख्यानं पुरातनम् ।
आदिमन्वन्तरे वृत्तं मातरः श्रृणु सांप्रतम् ॥१७॥
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP