संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ४० वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ४० 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ४० Translation - भाषांतर दुर्वासा उवाच ।तथैव पौषमासे तु अमृतं मथितं सुरैः ।तत्र कूर्मो भवेद् देवः स्वयमेव जनार्दनः ॥१॥तस्येयं तिथिरुद्दिष्टा हरेर्वै कूर्मरूपिणः ।पुष्यमासस्य या शुद्धा द्वादशी शुक्लपक्षतः ॥२॥तस्यां प्रागेव संकल्प्य प्राग्वत् स्नान्नादिकाः क्रियाः ।निर्वर्त्याराधयेद् रात्र्यामेकादश्यां जनार्दनम् ।पृथङ्मन्त्रैर्मुनिश्रेष्ठ देवदेवं जनार्दनम् ॥३॥ॐकूर्माय पादौ प्रथमं प्रपूज्यनारायणेति हरेः कटिं च ।संकर्षणायेत्युदरं विशोके-त्युरोभवायेति तथैव कण्ठम् ।सुबाहवेत्येव भुजौ शिरश्चनमो विशालाय रथाङ्गसारम् ॥४॥स्वनाममन्त्रेण सुगन्धपुष्पै-र्नानानिवेद्यैर्विविधैः फलैश्च ।अभ्यर्च्य देवं कलशं तदग्रेसंस्थाप्य माल्यैः सितकण्ठदाम ॥५॥तं रत्नगर्भं तु पुरेव कृत्वास्वशक्तितो हेममयं तु देवम् ।समन्दरं कूर्मरूपेण कृत्वासंस्थाप्य ताम्रे घृतपूर्णपात्रे ।पूर्णघटस्योपरि संनिवेश्यश्वो ब्राह्मणायैवमेवं तु दद्यात् ॥६॥श्वो ब्राह्मणान् भोज्य सदक्षिणांश्चयथाशक्त्या प्रीणयेद् देवदेवम् ।नारायणं कूर्मरूपेण पश्चाद्तथा स्वयं भुञ्जीत सभृत्यवर्गः ॥७॥एवं कृते विप्र समस्तपापंविनश्यते नात्र कुर्याद् विचारम् ।संसारचक्रं तु विहाय शुद्धंप्राप्नोति लोकं च हरेः पुराणम् ।प्रयान्ति पापानि विनाशमाशुश्रीमांस्तथा जायते सत्यधर्मः ॥८॥अनेकजन्मान्तरसंचितानिनश्यन्ति पापानि नरस्य भक्त्या ।प्रागुक्तरूपं तु फलं भवेतनारायणस्तुष्टिमायाति सद्यः ॥९॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP