संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ४५ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ४५ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ४५ Translation - भाषांतर दुर्वासा उवाच ।ज्येष्ठमासेऽप्येवमेवं संकल्प्य विधिना नरः ।अर्चयेत् परमं देवं पुष्पैर्नानाविधैः शुभैः ॥१॥नमो रामाभिरामाय पादौ पूर्वं समर्चयेत् ।त्रिविक्रमायेति कटिं धृतविश्वाय चोदरम् ॥२॥उरः संवत्सरायेति कण्ठं संवर्त्तकाय च ।सर्वास्त्रधारिणे बाहू स्वनाम्नाऽब्जरथाङ्गकौ ॥३॥सहस्त्रशिरसेऽभ्यर्च्य शिरस्तस्य महात्मनः ।एवमभ्यर्च्य विधिवत् प्रागुक्तं कुम्भं विन्यसेत् ॥४॥प्राग्वद् वस्त्रयुगच्छन्नौ सौवर्णौ रामलक्ष्मणौ ।अर्चयित्वा विधानेन प्रभाते ब्राह्मणाय तौ ।दातव्यौ मनसा काममीहता पुरुषेण तु ॥५॥अपुत्रेण पुरा पृष्टो राज्ञा दशरथेन च ।पुत्रकामपरः पश्चाद् वसिष्ठः परमार्चितः ॥६॥इदमेव विधानं तु कथयामास स द्विजः ।प्राग्रहस्यं विदित्वा तु स राजा कृतवानिदम् ॥७॥तस्य पुत्रः स्वयं जज्ञे रामनामा सुतो बली ।चतुर्द्धा सोऽव्ययो विष्णुः परितुष्टो महामुने ।एतदैहिकमाख्यातं पारत्रिकमतः श्रृणु ॥८॥तावद् भोगान् भुञ्जते स्वर्गसंस्थोयावदिन्द्रा दश च द्विद्विसंख्या ।अतीतकाले पुनरेत्य मर्त्त्योभवेत राजा शतयज्ञयाजी ।नश्यन्ति पापानि च तस्य पुंसःप्राप्नोति निर्वाणमलं च शाश्वतम् ॥९॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चचत्वारिंशोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP