संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ९५ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ९५ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ९५ Translation - भाषांतर श्रीवराह उवाच ।या सा नीलगिरिं याता तपसे धृतमानसा ।रौद्री तमोद्भवा शक्तिस्तस्याः श्रृणु धरे व्रतम् ॥१॥तपः कृत्वा चिरं कालं पालयाम्यखिलं जगत् ।एवमुद्दिश्य पञ्चाग्निं साधयामास भामिनी ॥२॥तस्याः कालान्तरे देव्यास्तपन्त्यास्तप उत्तमम् ।रुरुर्नाम महातेजा ब्रह्मदत्तवरोऽसुरः ॥३॥समुद्रमध्ये रत्नाढ्यं पुरमस्ति महावनम् ।तत्र राजा स दैत्येन्द्रः सर्वदेवभयंकरः ॥४॥अनेकशतसाहस्त्रकोटिकोटिशतोत्तरैः ।असुरैरन्वितः श्रीमान् द्वितीयो नमुचिर्यथा ॥५॥कालेन महता चासौ लोकपालपुराण्यथ ।जिगीषुः सैन्यसंवीतो देवैर्भयमरोचयत् ॥६॥उत्तिष्ठतस्तस्य महासुरस्यसमुद्रतोयं ववृधेऽतिमात्रम् ।अनेकनक्रग्रहमीनजुष्ट -माप्लावयत् पर्वतसानुदेशान् ॥७॥अन्तः स्थितानेकसुरारिसंघंविचित्रचर्मायुधचित्रशोभम् ।भीमं बलं बलिनं चारुयोधंविनिर्ययौ सिन्धुजलाद् विशालम् ॥८॥तत्र द्विपा दैत्यवरैरुपेतासमानघण्टासुसमूहयुक्ताः ।विनिर्ययुः स्वाकृतिभीषणानिसमन्तमुच्चैः खलु दर्शयन्तः ॥९॥अश्वास्तथा काञ्चनपीडनद्धारोहीतमत्स्यैः समतां जलान्तः ।व्यवस्थितास्ते सममेव तूर्णंविनिर्ययुः लक्षशः कोटिशश्च ॥१०॥रथा रविस्यन्दनतुल्यवेगाःसुचक्रदण्डाक्षत्रिवेणुयुक्ताः ।सुशस्त्रयन्त्राः परिपीडिताङ्गा -श्चलत्पताकास्त्वरितं विशङ्काः ॥११॥तथैव योधाः स्थगितेतरेतरा -स्तितीर्षवः प्रवरास्तूर्णपाणयः ।रणे रणे लब्धजयाः प्रहारिणोविरेजुरुच्चैरसुरानुगा भृशम् ॥१२॥देवेषु चैव भग्नेषु विनिर्गत्य जलात् ततः ।चतुरङ्गबलोपेतः प्रायादिन्द्रपुरं प्रति ॥१३॥युयोध च सूरैः सार्द्धं रुरुर्दैत्यपतिस्तथा ।मुद्गरैर्मुशलैः शूलैः शरैर्दण्डायुधैस्तथा ।जघ्नुर्दैत्याः सुरान् संख्ये सुराश्चैव तथाऽसुरान् ॥१४॥एवं क्षणमथो युद्धं तदा देवाः सवासवाः ।असुरैर्निर्जिताः सद्यो दुद्रुवुर्विमुखा भृशम् ॥१५॥देवेषु चैव भग्नेषु विद्रुतेषु विशेषतः ।असुरः सर्वदेवानामन्वधावत वीर्यवान् ॥१६॥ततो देवगणाः सर्वे द्रवन्तो भयविह्वलाः ।नीलं गिरिवरं जग्मुर्यत्र देवी व्यवस्थिता ॥१७॥ौद्री तपोरता देवी तामसी शक्तिरुत्तमा ।संहारकारिणी देवी कालरात्रीति तां विदुः ॥१८॥सा दृष्ट्वा तान् तदा देवान् भयत्रस्तान् विचेतसः ।मा भैष्टेत्युच्चकैर्देवी तानुवाच सुरोत्तमान् ॥१९॥देव्युवाच ।किमियं व्याकुला देवा गतिर्व उपलक्ष्यते ।कथयध्वं द्रुतं देवाः सर्वथा भयकारणम् ॥२०॥देवा ऊचुः ।अयमायाति दैत्येन्द्रो रुरुर्भीमपराक्रमः ।एतस्य भीतान् रक्षस्व त्वं देवान् परमेश्वरि ॥२१॥एवमुक्ता तदा देवैर्देवी भीमपराक्रमा ।जहास परया प्रीत्या देवानां पुरतः शुभा ॥२२॥तस्या हसन्त्या वक्त्रात् तु बह्व्यो देव्यो विनिर्ययुः ।याभिर्विश्वमिदं व्याप्तं विकृताभिरनेकशः ॥२३॥पाशाङ्कुशधराः सर्वाः सर्वाः पीनपयोधराः ।सर्वाः शूलधरा भीमाः सर्वाश्चापधराः शुभाः ॥२४॥ताः सर्वाः कोटिशो देव्यस्तां देवीं वेष्ट्य संस्थिताः ।युयुधुदर्निवैः सार्द्धं बद्धतूणा महाबलाः ।क्षणेन दानवबलं तत्सर्वं निहतं तु तैः ॥२५॥देवाश्च सर्वे संयत्ता युयुधुर्दानवं बलम् ।आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ ।सर्वे शस्त्राणि संगृह्य युयुधुर्दानवं बलम् ॥२६॥कालरात्र्या बलं यच्च यच्च देवबलं महत् ।तत्सर्वं दानवबलमनयद् यमसादनम् ॥२७॥एक एव महादैत्यो रुरुस्तस्थौ महामृधे ।स च मायां महारौद्रीं रौरवीं विससर्ज ह ॥२८॥सा माया ववृधे भीमा सर्वदेवप्रमोहिनी ।तया तु मोहिता देवाः सद्यो निद्रां तु भेजिरे ॥२९॥देवी च त्रिशिखेनाजौ तं दैत्यं समताड्यत् ।तया तु ताडितान्तस्य दैत्यस्य शुभलोचने ।चर्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः ॥३०॥रुरोस्तु दानवेन्द्रस्य चर्ममुण्डे क्षणाद् यतः ।अपहृत्याहरद् देवी चामुण्डा तेन साभवत् ॥३१॥सर्वभूतमहारौद्री या देवी परमेश्वरी ।संहारिणी तु या चैव कालरात्रिः प्रकीर्तिता ॥३२॥तस्या ह्यनुचरा देव्यो या ह्यसंख्यातकोटयः ।तास्तां देवीं महाभागां परिवार्य व्यवस्थिताः ॥३३॥या क्यामासुरव्यग्रास्तास्तां देवीं बुभुक्षिताः ।बुभुक्षिता वयं देवि देहि नो भोजनं शुभे ॥३४॥एवमुक्ता तदा देवी दध्यौ तासां तु भोजनम् ।न चाध्यगच्छच्च यदा तासां भोजनमन्तिकात् ॥३५॥ततो दध्यौ महादेवं रुद्रं पशुपतिं विभुम् ।सोऽपि ध्यानात् समुत्तस्थौ परमात्मा त्रिलोचनः ॥३६॥उवाच च द्रुतं देवीं किं ते कार्यं विवक्षितम् ।ब्रूहि देवि वरारोहे यत् ते मनसि वर्त्तते ॥३७॥देव्युवाच ।भक्ष्यार्थमासां देवेश किञ्चिद् दातुमिहार्हसि ।बलात्कुर्वन्ति मामेता भक्षार्थिन्यो महाबलाः ।अन्यथा मामपि बलाद् भक्षयिष्यन्ति मां प्रभो ॥३८॥रुद्र उवाच ।एतासां श्रृणु देवेशि भक्षमेकं मयोद्यतम् ।कथ्यमानं वरारोहे कालरात्रि महाप्रभे ॥३९॥या स्त्री सगर्भा देवेशि अन्यस्त्रीपरिधानकम् ।परिधत्ते स्पृशेच्चापि पुरुषस्य विशेषतः ॥४०॥स भागोऽस्तु महाभागे कासाञ्चित् पृथिवीतले ।अन्याश्छिद्रेषु बालानि गृहीत्वा तत्र वै बलिम् ।लब्ध्वा तिष्ठन्तु सुप्रीता अपि वर्षशतान्यपि ॥४१॥अन्याः सूतिगृहे छिद्रं गृह्णीयुस्तत्र पूजिताः ।निवसिष्यन्ति देवेशि तथान्या जातहारिकाः ॥४२॥गृहे क्षेत्रे तडागेषु वाप्युद्यानेषु चैव हि ।अन्यचित्ता रुदन्त्यो याः स्त्रियस्तिष्ठन्ति नित्यशः ।तासां शरीराण्याविश्य काश्चित्तृप्तिमवाप्स्यथ ॥४३॥एवमुक्त्वा तदा देवीं स्वयं रुद्रः प्रतापवान् ।दृष्ट्वा रुरुं च सबलमसुरेन्द्रं निपातितम् ।स्तुतिं चकार भगवान् स्वयं देवस्त्रिलोचनः ॥४४॥रुद्र उवाच ।जयस्व देवि चामुण्डे जय भूतापहारिणि ।जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥४५॥विश्वमूर्त्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।भीमरूपे शिवे विद्ये महामाये महोदये ॥४६॥मनोजवे जये जृम्भे भीमाक्षि क्षुभितक्षये ।महामारि विचित्राङ्गे गेयनृत्यप्रिये शुभे ॥४७॥विकराले महाकालि कालिके पापहारिणि ।पाशहस्ते दण्डहस्ते भीमरूपे भयानके ॥४८॥चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।शवयानस्थिते देवि प्रेतासनगते शिवे ॥४९॥भीमाक्षि भीषणे देवि सर्वभूतभयंकरि ।कराले विकराले च महाकाले करालिनि ।काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ॥५०॥विकरालमुखी देवि ज्वालामुखि नमोऽस्तु ते ।सर्वसत्त्वहिते देवि सर्वदेवि नमोऽस्तु ते ॥५१॥इति स्तुता तदा देवी रुद्रेण परमेष्ठिना ।तुतोष परमा देवी वाक्यं चेदमुवाच ह ।वरं वृणीष्व देवेश यत् ते मनसि वर्त्तते ॥५२॥रुद्र उवाच ।स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ।तेषां त्वं वरदा देवि भव सर्वगता सती ॥५३॥यश्चेमं त्रिप्रकारं तु देवि भक्त्या समन्वितः ।स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ॥५४॥यश्चेमं श्रृणुयाद् भक्त्या त्रिशक्तयास्तु समुद्भवम् ।सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ॥५५॥एवं स्तुत्वा भवो देवीं चामुण्डां परमेश्वरीम् ।क्षणादन्तर्हितो देवस्ते च देवा दिवं ययुः ॥५६॥य एतां वेद वै देव्या उत्पत्तिं त्रिविधां धरे ।सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति ॥५७॥भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ।अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ।संवत्सरेण लभते राज्यं निष्कण्टकं नृपः ॥५८॥एषा त्रिशक्तिरुद्दिष्टा नयसिद्धान्तगामिनी ।एषा श्वेता परा सृष्टिः सात्त्विकी ब्रह्मसंस्थिता ॥५९॥एषैव रक्ता रजसि वैष्णवी परिकीर्त्तिता ।एषैव कृष्णा तमसि रौद्री देवी प्रकीर्त्तिता ॥६०॥परमात्मा यथा देव एक एव त्रिधा स्थितः ।प्रयोजनवशाच्छक्तिरेकैव त्रिविधाऽभवत् ॥६१॥य एतं श्रृणुयात् सर्गं त्रिशक्त्याः परमं शिवम् ।सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥६२॥यश्चेदं श्रृणुयाद् भक्त्या नवम्यां नियतः स्थितः ।स राज्यमतुलं लेभे भयेभ्यश्च प्रमुच्यते ॥६३॥यस्येदं लिखितं गेहे सदा तिष्ठति धारिणि ।न तस्याग्निभयं घोरं सर्पचौरादिकं भवेत् ॥६४॥यश्चैतत् पूजयेद् भक्तया पुस्तकेऽपि स्थितं बुधः ।तेन यष्टं भवेत् सर्वं त्रैलोक्यं सचराचरम् ॥६५॥जायन्ते पशवः पुत्रा धनं धान्यं वरस्त्रियः ।रत्नान्यश्वा गजा भृत्या यानाश्चाशु भवन्त्युत ।यस्येदं तिष्ठते गेहे तस्येदं जायते ध्रुवम् ॥६६॥श्रीवराह उवाच ।एतदेव रहस्यं ते कीर्त्तितं भूतधारिणि ।रुद्रस्य खलु माहात्म्यं सकलं कीर्त्तितं मया ॥६७॥नवकोट्यस्तु चामुण्डा भेदभिन्ना व्यवस्थिता ।या रौद्री तामसी शक्तिः सा चामुण्डा प्रकीर्त्तिता ॥६८॥अष्टादश तथा कोट्यो वैष्णव्या भेद उच्यते ।या सा च राजसी शक्तिः पालनी चैव वैष्णवी ।या ब्रह्मशक्तिः सत्त्वस्था अनन्तास्ताः प्रकीर्त्तिता ॥६९॥एतासां सर्वभेदेषु पृथगेकैकशो धरे ।सर्वासां भगवान् रुद्रः सर्वगश्च पतिर्भवेत् ॥७०॥यावन्त्यस्या महाशक्त्यास्तावद् रूपाणि शंकरः ।कृतवांस्ताश्च भजते पतिरूपेण सर्वदा ॥७१॥यश्चाराधयते तास्तु रुद्रस्तुष्टो भविष्यति ।सिद्ध्यन्ते तास्तदा देव्यो मन्त्रिणो नात्र संशयः ॥७२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चनवतितमोऽध्यायः ॥९५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP