संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ९३

वराहपुराणम् - अध्यायः ९३

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


श्रीवराह उवाच ।
ततो महिषदैत्यस्तु कामरूपी महाबलः ।
मत्तहस्तिनामारुह्य यियासुर्मेरुपर्वतम् ॥१॥

तत्रैन्द्रं पुरमासाद्य देवैः सह शतक्रतुम् ।
अभिदुद्राव दैत्येन्द्रस्ततो देवाः क्रुधान्विताः ॥२॥

आदाय स्वानि शस्त्राणि वाहनानि विशेषतः ।
अधिष्ठायासुरानाजौ दुद्रुवुर्मुदिता भृशम् ॥३॥

तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
घोरं प्रचण्डयोधानामन्योन्यमभिगर्जताम् ॥४॥

तत्राञ्जनो नीलकुक्षिर्मेघवर्णो बलाहकः ।
उदराक्षो ललाटाक्षः सुभीमो भीमविक्रमः ।
स्वर्भानुश्चेति दैत्याष्टौ वसून् दुद्रुवुराहवे ॥५॥

यथासंख्येन तद्वच्च दैत्या द्वादश चापरे ।
आदित्यान् दैत्यवर्यास्तु तेषां प्राधान्यतः श्रृणु ॥६॥

भीमो ध्वङ्क्षो ध्वस्तकर्णः शङ्कुकर्णस्तथैव च ।
वज्रकायोऽतिवीर्यश्च विद्युन्माली तथैव च ॥७॥

रक्ताक्षो भीमदंष्ट्रस्तु विद्युज्जिह्वस्तथैव च ।
अतिकायो महाकायो दीर्घबाहुः कृतान्तकः ॥८॥

एते द्वादश दैत्येन्द्रा आदित्यान् युधि दुद्रुवुः ।
स्वकं सैन्यमुपादाय तद्वदन्येऽपि दानवाः ।
रुद्रान् दुद्रुवुरव्यग्रा यथासंख्येन कोपिताः ॥९॥

कालः कृतान्तो रक्ताक्षो हरणो मित्रहाऽनिलः ।
यज्ञहा ब्रह्महा गोघ्नः स्त्रीघ्नः संवर्त्तकस्तथा ॥१०॥

इत्येते दश चैकश्च दैत्येन्द्रा युद्धदुर्मदाः ।
यथासंख्येन रुद्रांस्तु दुद्रुवुर्भीमविक्रमाः ॥११॥

शेषान् देवान् शेषदैत्या यथायोगमुपाद्रवन् ।
स्वयं महिषदैत्यस्तु इन्द्रं दुद्राव वेगितः ॥१२॥

स चापि बलवान् दैत्यो ब्रह्मणो वरदर्पितः ।
अवध्यः पुरुषेणाजौ यद्यपि स्यात् पिनाकधृक् ॥१३॥

आदित्यैर्वसुभिः साध्यै रुद्रैश्च निहता भृशम् ।
असुरा यातुधानाश्च संख्यापूरणकेवलाः ॥१४॥

देवानामपि सैन्यानि निहतान्यसुरैर्युधि ।
एवं भूते तदा भग्ने देवेन्द्रे विद्रुताः सुराः ॥१५॥

अर्दिता विविधैः शस्त्रैः शूलपट्टिशमुद्गरैः ।
गतवन्तो ब्रह्मलोकमसुरैरर्दिताः सुराः ॥१६॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP