संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः २९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः २९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः २९ Translation - भाषांतर महातपा उवाच ।श्रृणु राजन्नवहितः प्रजापाल कथामिमाम् ।यदा दिशः समुत्पन्नाः श्रोत्रेभ्यः पृथिवीपते ॥१॥ब्रह्मणः सृजतः सृष्टिमादिसर्गे समुत्थिते ।चिन्ताभून्महती को मे प्रजाः सृष्टा धरिष्यति ॥२॥एवं चिन्तयतस्तस्य अवकाशं प्रजास्विह ।प्रादुर्बभूवुः श्रोत्रेभ्यः दश कन्या महाप्रभाः ॥३॥पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा तथा ।ऊर्ध्वाऽधरा च षण्मुख्याः कन्या ह्यासंस्तदा नृप ॥४॥अन्याश्चतस्त्रस्तेषां तु कन्याः परमशोभनाः ।रूपस्विन्यो महाभागा गाम्भीर्येण समन्विताः ॥५॥ता ऊचुः प्रणयाद् देवं प्रजापतिमकल्मषम् ।अवकाशं तु नो देहि देवदेव प्रजापते ॥६॥यत्र तिष्ठामहे सर्वा भर्तृभिः सहिताः सुखम् ।पतयश्च महाभागा देहि नोऽव्यक्तसंभव ॥७॥ब्रह्मोवाच ।ब्रह्माण्डमेतत् सुश्रोण्यः शतकोटिप्रविस्तरम् ।तस्यान्ते स्वेच्छया भद्रा उष्यतां मा विलम्बत ॥८॥भर्तॄंश्च वः प्रयच्छामि सृष्ट्वा रूपस्विनोऽनघाः ।यथेष्टं गम्यतां देशो यस्या यो रोचतेऽधुना ॥९॥एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा ।ब्रह्मापि ससृजे तूर्णं लोकपालान् महाबलान् ॥१०॥सृष्ट्वा तु लोकपालांस्तु ताः कन्याः पुनराह्वयत् ।विवाहं कारयामास ब्रह्मा लोकपितामहः ॥११॥एकामिन्द्राय स प्रादादग्नयेऽन्यां यमाय च ।निर्ऋताय च देवाय वरुणाय महात्मने ॥१२॥वायवे धनदेशाय ईशानाय च सुव्रत ।ऊद्र्ध्वां स्वयमधिष्ठाय शेषायाधो व्यवस्थिताम् ॥१३॥एवं दत्त्वा पुनर्ब्रह्मा तिथिं प्रादाद् दिशां पुनः ।दशमीं भर्तृनाम्नस्तु दध्यन्नं भोजनं प्रभुः ॥१४॥ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्तिताः ।दशमी च तिथिस्तासामतीव दयिताभवत् ॥१५॥तस्यां दध्याशनो यस्तु सुव्रती भवते नरः ।तस्य पापक्षयं तास्तु कुर्वन्त्यहरहर्नृप ॥१६॥यश्चैतच्छृणुयाज्जन्म दिशां नियतमानसः ।स प्रतिष्ठामवाप्नोति ब्रह्मलोके न संशयः ॥१७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनत्रिंशोऽध्यायः ॥२९॥ References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP