संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७२ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७२ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७२ Translation - भाषांतर श्रीवराह उवाच ।सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् ।प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ॥१॥अगस्त्य उवाच ।भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता ।दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ॥२॥कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः ।ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ॥३॥रुद्र उवाच ।विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ॥४॥विशप्रवेशने धातुस्तत्र ष्णु प्रत्ययादनु ।विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ॥५॥योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः ।स आदित्यो महाभाग योगैश्वर्यसमन्वितः ॥६॥स देवकार्याणि सदा कुरुते परमेश्वरः ।मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे ।लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ॥७॥अहं च वरदस्तस्य द्वापरे द्वापरे द्विज ।अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ॥८॥सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च ।ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे ।लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ॥९॥सहस्त्रशीर्षकं देवं मनसा तु मुमुक्षवः ।यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ॥१०॥ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः ।ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ॥११॥नारायणः शिवो विष्णुः शंकर पुरुषोत्तमः ।एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् ।तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ॥१२॥पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् ।तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ॥१३॥कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः ।वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ॥१४॥अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत ।एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ॥१५॥योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत ।स याति नरकं घोरं रौरवं पापपूरुषः ॥१६॥अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च ।नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ॥१७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विसप्ततितमोऽध्यायः ॥७२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP