संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ६१ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ६१ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ६१ Translation - भाषांतर अगस्त्य उवाच ।कामव्रतं महाराज श्रृणु मे गदतोऽधुना ।येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ॥१॥षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् ।पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ॥२॥षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप ।ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥३॥ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः ।तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ॥४॥अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् ।पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ॥५॥षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत ।कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ॥६॥समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् ।षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥७॥सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक ।त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ॥८॥अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् ।ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ॥९॥अपुत्रो लभते पुत्रमधनो लभते धनम् ।भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ॥१०॥एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम ।ऋतुपर्णस्य विषये वसता व्रतचर्यया ॥११॥तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः ।पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ॥१२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकषष्टितमोऽध्यायः ॥६१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP