संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ५९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ५९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ५९ Translation - भाषांतर अगस्त्य उवाच ।अथाविघ्नकरं राजन् कथयामि श्रृणुष्व मे ।येन सम्यक् कृतेनापि न विघ्नमुपजायते ॥१॥चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् ।नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ।तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ॥२॥चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा ।सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ॥३॥पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा ।एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ॥४॥हयमेधस्य विघ्ने तु संजाते सगरः पुरा ।एतदेव चरित्वा तु हयमेधं समाप्तवान् ॥५॥तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ।एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् ।मया समुद्रं पिबता एतदेव कृतं व्रतम् ॥६॥अन्यैरपि महीपालैरेतदेव कृतं पुरा ।तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ॥७॥शूराय धीराय गजाननायलम्बोदरायैकदंष्ट्राय चैव ।एवं पूज्यस्तद्दिने तत् पुनश्चहोमं कुर्याद् विघ्नविनाशहेतोः ॥८॥अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते ।विनायकस्य कृपया कृतकृत्यो नरो भवेत् ॥९॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवपञ्चाशोऽध्यायः ॥५९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP