संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ६७ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ६७ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ६७ Translation - भाषांतर भद्राश्व उवाच ।भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् ।स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ॥१॥कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् ।कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ॥२॥दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् ।कस्मादेतज्जगदिदं विततं द्विजसत्तम ॥३॥अगस्त्य उवाच ।सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते ।सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ॥४॥यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर ।स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥५॥योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः ।संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते ।ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ॥६॥दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः ।ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ॥७॥स विष्णुः परमो देवो विज्ञेयो नृपसत्तम ।न च वेदक्रियाहीनः पश्यते परमेश्वरम् ॥८॥॥ इति वराहपुराणे भगवच्छास्त्रे सप्तषष्टितमोऽध्यायः ॥६७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP