संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३० वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३० 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३० Translation - भाषांतर महातपा उवाच ।श्रृणु चान्यां वसुपतेरुत्पत्तिं पापनाशिनीम् ।यथा वायुः शरीरस्थो धनदः संबभूव ह ॥१॥आद्यं शरीरं यत् तस्मिन् वायुरन्तः स्थितोऽभवत् ।प्रयोजनान्मूर्त्तिमत्त्वमादिष्टं क्षेत्रदेवता ॥२॥तत्र मूर्त्तस्य वायोस्तु उत्पत्तिः कीर्त्त्यये मया ।तां श्रृणुष्व महाभाग कथ्यमानां मयानघ ॥३॥ब्रह्मणः सृष्टिकामस्य मुखाद् वायुर्विनिर्ययौ ।प्रचण्डशर्करावर्षी तं ब्रह्मा प्रत्यषेधयत् ।मूर्त्तो भवस्व शान्तश्च तत्रोक्तो मूर्त्तिमान् भवत् ॥४॥सर्वेषां चैव देवानां यद् वित्तं फलमेव च ।तत्सर्वं पाहि येनोक्तं तस्माद् धनपतिर्भवत् ॥५॥तस्य ब्रह्मा ददौ तुष्टस्तिथिमेकादशीं प्रभुः ।तस्यामनग्निपक्वाशी यो भवेन्नियतः शुचिः ॥६॥तस्याशु धनदो देवस्तुष्टः सर्वं प्रयच्छति ।एषा धनपतेर्मूर्तिः सर्वकिल्बिषनाशिनी ॥७॥य एतां श्रृणुयाद् भक्त्या पुरुषः पठतेऽपि वा ।सर्वकाममवाप्नोति स्वर्गलोकं च गच्छति ॥८॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिंशोऽध्यायः ॥३०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP