संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ९०

वराहपुराणम् - अध्यायः ९०

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


श्रीवराह उवाच ।
श्रृणु चान्यं वरारोहे तस्या देव्या महाविधिम् ।
या सा त्रिशक्तिरुद्दिष्टा शिवेन परमेष्ठिना ॥१॥

तत्र सृष्टिः पुरा प्रोक्ता श्वेतवर्णा स्वरूपिणी ।
एकाक्षरेति विख्याता सर्वाक्षरमयी शुभा ॥२॥

वागीशेति समाख्याता क्वचिद् देवी सरस्वती ।
सैव विद्येश्वरी देवी सैव क्वाप्यमिताक्षरा ।
सैव ज्ञानविधिः क्वापि सैव देवी विभावरी ॥३॥

यानि सौम्यानि नामानि यानि ज्ञानोद्भवानि च ।
तानि तस्या विशालाक्षि द्रष्टव्यानि वरानने ॥४॥

या वैष्णवी विशालाक्षी रक्तवर्णा सुरूपिणी ।
अपरा सा समाख्याता रौद्री चैव परापरा ॥५॥

एतास्त्रयोऽपि सिद्ध्यन्ते यो रुद्रं वेत्ति तत्त्वतः ।
सर्वगेयं वरारोहे एकैव त्रिविधा स्मृता ॥६॥

एषा सृष्टिर्वरारोहे कथिता ते पुरातनी ।
तया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥७॥

या साऽऽदौ वर्द्धिता सृष्टिर्ब्रह्मणोऽव्यक्तजन्मनः ।
तया तुल्यां स्तुतिं चक्रे तस्या देव्याः पितामहः ॥८॥

ब्रह्मोवाच ।
जयस्व सत्यसंभूते ध्रुवे देवि वराक्षरे ।
सर्वगे सर्वजननि सर्वभूतमहेश्वरि ॥९॥

सर्वज्ञे त्वं वरारोहे सर्वसिद्धिप्रदायिनी ।
सिद्धिबुद्धिकरी देवि प्रसूतिः परमेश्वरि ॥१०॥

त्वं स्वाहा त्वं स्वधा देवि त्वमुत्पत्तिर्वरानने ।
त्वमोङ्कारस्थिता देवि वेदोत्पत्तिस्त्वमेव च ॥११॥

देवानां दानवानां च यक्षगन्धर्वरक्षसाम् ।
पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने ॥१२॥

विद्या विद्येश्वरी सिद्धा प्रसिद्धा त्वं सुरेश्वरि ।
सर्वज्ञा त्वं वरारोहे सर्वसिद्धिप्रदायिनी ॥१३॥

सर्वगा गतसंदेहा सर्वशत्रुनिबर्हिणी ।
सर्वविद्येश्वरी देवी नमस्ते स्वस्तिकारिणि ॥१४॥

ऋतुस्नातां स्त्रियं गच्छेद् यस्त्वां स्तुत्वा वरानने ।
तस्यावश्यं भवेत् सृष्टिस्त्वत्प्रसादात् प्रजेश्वरि ।
स्वरूपा विजया भद्रा सर्वशत्रुप्रमोहिनि ॥१५॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP