संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ६३ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ६३ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ६३ Translation - भाषांतर अगस्त्य उवाच ।अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् ।कथयामि समासेन तन्मे निगदतः श्रृणु ॥१॥मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर ।अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥२॥षष्ठ्यां चैव तु संकल्प्य सप्तम्यामर्चयेद् हरिम् ।देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥३॥प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् ।प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥४॥ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि ।ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ॥५॥ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् ।पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥६॥प्रतिमासमनेनैव विधिनोपोष्य मानवः ।कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥७॥श्रूयते च पुरा राजा शूरसेनः प्रतापवान् ।स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥८॥तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह ।सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥९॥वसुदेवं महाभागमनेकक्रतुयाजिनम् ।तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥१०॥एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता ।संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥११॥एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् ।एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥१२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP