संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ६० वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ६० 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ६० Translation - भाषांतर अगस्त्य उवाच ।शान्तिव्रतं प्रवक्ष्यामि तव राजन् श्रृणुष्व तत् ।येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥१॥पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत ।आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ॥२॥नक्तं देवं तु संपूज्य हरिं शेषोपरि स्थितम् ।अनन्तायेति पादौ तु वासुकायेति वै कटिम् ॥३॥तक्षकायेति जठरमुरः कर्कोटकाय च ।पद्माय कण्ठं संपूज्य महापद्माय दोर्युगम् ॥४॥शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः ।एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ॥५॥क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः ।तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥६॥एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् ।नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ॥७॥एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः ।तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ॥८॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP