संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ३

पातालखण्डः - अध्यायः ३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
दृष्ट्वा रामो राजधानीं निजलोकनिवासिनीम्
जहर्ष मतिमान्वीरश्चिरदर्शनलालसः ॥१॥
भरतोऽपि स्वकं मित्रं सुमुखं नगरं प्रति
प्रेषयामास सचिवं नगरोत्सवसिद्धये ॥२॥
भरत उवाच
कुर्वंतु लोकास्त्वरितं रघुनाथागमोत्सवम्
मंदिरे मंदिरे रम्यं कृतकौतुकचित्रकम् ॥३॥
विपांसुका राजमार्गाश्चंदनद्रवसिंचिताः
प्रसूनभरसंकॢप्ता हृष्टपुष्टजनावृताः ॥४॥
विचित्रवर्णध्वजभा चित्रिताखिलस्वांगणाः
मेघागमे धनुरिव पश्यंत्वेव वलीमुखाः ॥५॥
प्रतिगेहं तु लोकानां कारयंत्वगरूक्षणम्
यद्धूमं वीक्ष्य शिखिनो नृत्यं कुर्वंतु लीलया ॥६॥
हस्तिनो मम शैलाभानाधोरणसुयंत्रितान्
विचित्रयंतु बहुशो गैरिकाद्युपधातुभिः ॥७॥
वाजिनश्चित्रिता भूयः सुशोभंतु मनोजवाः
यद्वेगवीक्षणादेव गर्वं त्यजति स्वर्हयः ॥८॥
कन्याः सहस्रशो रम्याः सर्वाभरणभूषिताः
गजोपरि समारूढा मुक्ताभिर्विकिरंतु च ॥९॥
ब्राह्मण्यः पात्रहस्ताश्च दूर्वाहारिद्रसंयुताः
सुवासिन्यो महाराजं रामं नीराजयंतु ताः ॥१०॥
कौसल्यापुत्रसंयोगसंदेश विधुरा सती
हर्षं प्राप्नोतु सुकृशा तदीक्षणसुलालसा ॥११॥
इत्येवमादिरचनाः पुरशोभाविधायिकाः
करोतु जनता हृष्टा रामस्यागमनं प्रति ॥१२॥
शेष उवाच
इति श्रुत्वा ततो वाक्यं सुमुखो मंत्रवित्तमः
प्रययौ नगरीं कर्तुं कृतकौतुकतोरणाम् ॥१३॥
गत्वाथ नगरीं तां वै मंत्री तु सुमुखाभिधः
ख्यापयामास लोकानां रामागममहोत्सवम् ॥१४॥
लोकाः श्रुत्वा पुरीं प्राप्तं रघुनाथं सुहर्षिताः
पूर्वं तदीय विरहत्यक्तभोगसुखादयः ॥१५॥
ब्राह्मणा वेदसंपन्नाः पवित्रा दर्भपाणयः
धौतोत्तरीयवलिता जग्मुः श्रीरघुनायकम् ॥१६॥
क्षत्रिया ये शूरतमा धनुर्बाणधरा वराः
संग्रामे बहुशो वीरा जेतारो ययुरप्यमुम् ॥१७॥
वैश्या धनसमृद्धाश्च मुद्राशोभितपाणयः
शुभ्रवस्त्रपरीधाना अभिजग्मुर्नरेश्वरम् ॥१८॥
शूद्रा द्विजेषु ये भक्ताः स्वीयाचारसुनिष्ठिताः
वेदाचाररता ये वै तेऽपिजग्मुः पुरीपतिम् ॥१९॥
ये ये वृत्तिकरा लोकाः स्वे स्वे कर्मण्यधिष्ठिताः
स्वकं वस्तु समादाय ययुः श्रीरामभूपतिम् ॥२०॥
इत्थं भूपतिसंदेशात्प्रमोदाप्लवसंयुताः
नाना कौतुकसंयुक्ता आजग्मुर्मनुजेश्वरम् ॥२१॥
शेष उवाच
रघुनाथोऽपि सकलैर्दैवतैः स्वस्वयानगैः
परीतः प्रविवेशोच्चैः पुरीं रचितमोहनाम् ॥२२॥
प्लवंगाः प्लवनैर्युक्ता आकाशपथचारिणः
स्वस्वशोभापरीतांगाश्चानुजग्मुः पुरोत्तमम् ॥२३॥
पुष्पकादवरुह्याशु नरयानमथारुहत्
सीतया सहितो रामः परिवारसमावृतः ॥२४॥
अयोध्यां प्रविवेशाथ कृतकौतुकतोरणाम्
हृष्टपुष्टजनाकीर्णामुत्सवैः परीभूषिताम् ॥२५॥
वीणापणवभेर्यादिवादित्रैराहतैर्भृशम्
शोभमानः स्तूयमानः सूतमागधबंदिभिः ॥२६॥
जय राघवरामेति जय सूर्यकुलांगद
जय दाशरथे देव जयताल्लोकनायकः ॥२७॥
इति शृण्वञ्छुभां वाचं पौराणां हर्षितांगिनाम्
रामदर्शनसंजात पुलकोद्भेद शोभिनाम् ॥२८॥
प्रविवेश वरं मार्गं रथ्याचत्वरभूषितम्
चंदनोदकसंसिक्तं पुष्पपल्लवसंयुतम् ॥२९॥
तदा पौरांगनाः काश्चिद्गवाक्षबिलमाश्रिताः
रघुनाथस्वरूपेक्षा जातकामा अथाब्रुवन् ॥३०॥
पौरांगना ऊचुः
धन्या अभूवन्बत भिल्लकन्या वनेषु या राममुखारविंदम्
स्वलोचनेंदीवरकैरथापिबन्स्वभाग्यसंजातमहोदया इमाः ॥३१॥
धन्यं मुखं पश्यत वीरधाम्नः श्रीरामदेवस्य सरोजनेत्रम्
यद्दर्शनं धातृमुखाः सुरा अपि प्रापुर्महद्भाग्ययुता वयंत्वहो ॥३२॥
एतन्मुखं पश्यत चारुहासं किरीटसंशोभिनिजोत्तमांगम्
बंधूकधिक्कारलसच्छविप्रदं दंतच्छदं बिभ्रतमुच्चनासम् ॥३३॥
इति गदितवतीस्ताः स्नेहभारेण रामा नलिनदलसदृक्षैर्नेत्रपातैर्निरीक्ष्य
निखिलगुरुरनूनप्रेमभारं नृलोकं जननिगृहमियेष प्रोषितांगेन हृष्टः ॥३४॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
रघुनाथस्य पुरप्रवेशनं नाम तृतीयोऽध्यायः ॥३॥


N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP