संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५७

पातालखण्डः - अध्यायः ५७

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


वात्स्यायन उवाच
जगत्पवित्रसत्कीर्ति जानक्या वाच्यवाचनम्
कथं समकरोत्स्वामी तन्मे कथय सुव्रत ॥१॥
यथा मे मनसः सौख्यं भविष्यति सुशोभनम्
तथा कुरुष्व शेषाद्य त्वन्मुखान्निःसृतामृतम्
पिबतस्तृप्तिरेव स्याद्यया संसृतिकृं तनम् ॥२॥
शेष उवाच
मिथिलायां महापुर्यां जनको नाम भूपतिः
तस्यां करोति सद्राज्यं धर्मेणाराधयन्प्रजाः ॥३॥
तस्य संकर्षतो भूमिं सीतया दीर्घमुख्यया
सीरध्वजस्य निरगात्कुमारी ह्यतिसुंदरी ॥४॥
तदात्यंतं मुदं प्राप्तः सीरकेतुर्महीपतिः
सीता नामाकरोत्तस्या मोहिन्या जगतः श्रियः ॥५॥
सैकदोद्यानविपिने खेलंती सुमनोहरा
अपश्यत्स्वमनःकांतं शुकशुक्योर्युगं वदत् ॥६॥
अत्यंतं हर्षमापन्नमत्यंतं कामलोलुपम्
परस्परं भाषमाणं स्नेहेन शुभया गिरा ॥७॥
रममाणं तदा युग्मं नभसि क्षिप्रवेगतः
समुत्पतन्नगोपस्थे स्थितं शब्दं चकार तत् ॥८॥
रामो महीपतिर्भूमौ भविष्यति मनोहरः
तस्य सीतेति नाम्ना तु भविष्यति महेलिका ॥९॥
स तया सह वर्षाणां सहस्राण्येकयुग्दश
राज्यं करिष्यते धीमान्कर्षन्भूमिपतीन्बली ॥१०॥
धन्या सा जानकी देवी धन्योऽसौ रामसंज्ञितः
यौ परस्परमापन्नौ पृथिव्यां रंस्यतो मुदा ॥११॥
इति संभाष्यमाणं तु शुकयुग्मं तु मैथिली
ज्ञात्वेदं देवतायुग्मं वाणीं तस्य विलोक्य च ॥१२॥
मदीयास्तु कथा रम्याः कुरुते शुकयोर्युगम्
एतद्गृहीत्वा पृच्छामि सर्वं वाक्यं गतार्थकम् ॥१३॥
एवं विचार्य सा स्वीयाः सखीः प्रतिजगाद ह
गृह्णंतु शनकैरेतत्पक्षियुग्मं मनोहरम् ॥१४॥
सख्यस्तास्तद्गिरिं गत्वा गृह्णन्पक्षियुगं वरम्
निवेदयामासुरिदं स्वसख्याः प्रियकाम्यया ॥१५॥
बहुधा विविधाञ्छब्दान्कुर्वद्वीक्ष्य मनोहरम्
आश्वासयामास तदा पप्रच्छ तदिदं वचः ॥१६॥
सीतोवाच
मा भैषातां युवां रम्यौ कौ वां कुत्र समागतौ
को रामः का च सा सीता तज्ज्ञानं तु कुतः स्मृतम् ॥१७॥
तत्सर्वं शंसतं क्षिप्रं मत्तो वां व्येतु यद्भयम्
इति पृष्टं तया पक्षियुगं सर्वमशंसत ॥१८॥
पक्षियुग्ममुवाच
वाल्मीकिरास्ते सुमहानृषिर्धर्मविदुत्तमः
आवां तदाश्रमस्थाने सर्वदा सुमनोहरे ॥१९॥
सशिष्यान्गापयामास भावि रामायणं मुनिः
प्रत्यहं तत्पदस्मारी सर्वभूतहिते रतः ॥२०॥
तदावाभ्यां श्रुतं सर्वं भावि रामायणं महत्
मुहुर्मुहुर्गीयमानमायातं परिपाठतः ॥२१॥
शृण्वावां तेऽभिधास्यावो यो रामो या च जानकी
यद्यद्भविष्यते तस्या रामेण क्रीडितात्मना ॥२२॥
ऋष्यशृंगकृतेष्ट्यां च चतुर्धा त्वंगतो हरिः
प्रादुर्भविष्यति श्रीमान्सुरस्त्रीगीतसत्कथः ॥२३॥
स कौशिकेन मिथिलां प्राप्स्यते भ्रातृसंयुतः
धनुष्पाणिस्तदा दृष्ट्वा दुर्ग्राह्यमन्यभूभुजाम् ॥२४॥
धनुर्भंक्त्वा जनकजां प्राप्स्यते सुमनोहराम्
तया सह महद्राज्यं करिष्यति श्रुतं वरे ॥२५॥
एतदन्यच्च तत्रस्थैः श्रुतमस्माभिरुद्गतैः
कथितं तव चार्वंगि मुंचावां गंतुकामुकौ ॥२६॥
इति वाक्यं तयोर्धृत्वा श्रोत्रयोः सुमनोहरम्
पुनरेवजगादेदं वाक्यं पक्षियुगं प्रति ॥२७॥
स रामः कुत्र वर्तेत कस्य पुत्रः कथं तु ताम्
परिग्रहीष्यति वरः कीदृग्रूपधरो नरः ॥२८॥
मया पृष्टमिदं सर्वं कथयंतु यथातथम्
पश्चात्सर्वं करिष्यामि प्रियं युष्मन्मनोहरम् ॥२९॥
तच्छ्रुत्वा तां तु कामेन पीडितां वीक्ष्य सा शुकी
जानकीं हृदये ज्ञात्वा पपाठ पुरतस्ततः ॥३०॥
सूर्यवंशध्वजो धीमान्राजा पंक्तिरथो बली
यं देवाः श्रित्य सर्वारीन्विजेष्यंति च सर्वशः ॥३१॥
तस्य भार्यात्रयं भावि शक्रमोहनरूपधृक्
तस्मिन्नपत्य चातुष्कं भविष्यति बलोन्नतम् ॥३२॥
सर्वेषामग्रजो रामो भरतस्तदनुस्मृतः
लक्ष्मणस्तदनु श्रीमाञ्छत्रुघ्नः सर्वतो बली ॥३३॥
रघुनाथ इति ख्यातिं गमिष्यति महामनाः
तेषामनंतनामानि रामस्य बलिनः सखि ॥३४॥
पद्मकोश इव शोभनं मुखं
पंकजाभनयने सुदीर्घके
उन्नता पृथुमनोहरा नसा
वल्गुसंगत मनोहरे भ्रुवौ ॥३५॥
जानुलंबित मनोहरौ भुजौ
कंबुशोभिगलकोऽतिह्रस्वकः
सत्कपाटतलविस्तृतश्रिकं
वक्ष एतदमलं सलक्ष्मकम् ॥३६॥
शोभनोरुकटिशोभया युतं
जानुयुग्मममलं स्वसेवितम्
पादपद्ममखिलैर्निजैः सदा
सेवितं रघुपतिं सुशोभनम् ॥३७॥
एतद्रूपधरो रामो मया किं तु स वर्ण्यते
शताननोपि नो याति पक्षिणः किमु मादृशाः ॥३८॥
यद्रूपं वीक्ष्य ललिता मनोहरवपुर्धरा
लक्ष्मीर्मुमोह भुविका वर्तते या न मोहति ॥३९॥
महाबलो महावीर्यो महामोहनरूपधृक्
किं वर्णयामि श्रीरामं सर्वैश्वर्यगुणान्वितम् ॥४०॥
धन्या सा जानकीदेवी महामोहनरूपधृक्
रंस्यते येन सहिता वर्षाणामयुतं मुदा ॥४१॥
त्वं कासि किं तु नामासि बत सुंदरि यत्तु माम्
परिपृच्छसि वैदग्ध्याद्रामकीर्तनमादरात् ॥४२॥
एतद्वाक्यं समाकर्ण्य जानकी पक्षिणोर्युगम्
उवाच जन्मललितं शंसंती स्वस्य मोहनम् ॥४३॥
या त्वया जानकी प्रोक्ता साहं जनकपुत्रिका
स रामो मां यदाभ्येत्य प्राप्स्यते सुमनोहरः ॥४४॥
तदा वां मोचयाम्यद्धानान्यथा वाक्यलोभिता
लालयामि सुखेनास्तां मद्गेहे मधुराक्षरौ ॥४५॥
इत्युक्तं तत्समाकर्ण्य वेपतुर्भयतां गतौ
परस्परं प्रक्षुभितौ जानकीमित्यवोचताम् ॥४६॥
वयं वै पक्षिणः साध्वि वनस्था वृक्षगोचराः
परिभ्रमाम सर्वत्र नो सुखं नो भवेद्गृहे ॥४७॥
अंतर्वत्नी स्वके स्थाने गत्वा संसूय पुत्रकान्
त्वत्स्थानमागमिष्यामि सत्यं मे ह्युदितं वचः ॥४८॥
एवं प्रोक्ता तया सा तु न मुमोच शुकीं स्वयम्
तदापतिस्तां प्रोवाच विनीतवदनुत्सुकः ॥४९॥
सीते मुंच कथं भार्यां रक्षसे मे मनोहरीम्
आवां गच्छाव विपिने विचरावः सुखं वने ॥५०॥
अंतर्वत्नी तु वर्तेत भार्या मम मनोरमा
तस्याः प्रसूतिं कृत्वा त्वामागमिष्यामि शोभने ॥५१॥
इत्युक्ता निजगादेमं सुखं गच्छ महामते
एतां रक्षामि सुखिनीं मत्पार्श्वे प्रियकारिणीम् ॥५२॥
इत्युक्तो दुःखितः पक्षी तामूचे करुणान्वितः
योगिभिः प्रोच्यते यद्वै तद्वचस्तथ्यमेव हि ॥५३॥
न वक्तव्यं न वक्तव्यं मौनमाश्रित्य तिष्ठताम्
नोचेत्स वाक्यदोषेण प्राप्नोत्यालानमुन्मदः ॥५४॥
वयं चेदत्र वाक्यं नाकरिष्याम नगोपरि
बंधनं कथमावां स्यात्तस्मान्मौनं समाचरेत् ॥५५॥
इत्युक्त्वा तां प्रत्युवाच नाहं जीवामि सुंदरि
एतया भार्यया सीते तस्मान्मुंच मनोहरे ॥५६॥
अनेकविधवाक्यैः सा बोधिता नामुचत्तदा
कुपिता दुःखिता भार्या शशाप जनकात्मजाम् ॥५७॥
यथा त्वं पतिना सार्धं वियोजयसि मामितः
तथा त्वमपि रामेण वियुक्ता भव गर्भिणी ॥५८॥
इत्युक्तवत्यां तस्यां तु दुःखितायां पुनः पुनः
प्राणा निरगमन्दुःखात्पतिदुःखेन पूरितात् ॥५९॥
रामं रामं स्मरंत्याश्च वदंत्यांश्च पुनः पुनः
विमानमागतं सुष्ठु पक्षिणी स्वर्गता बभौ ॥६०॥
तस्यां मृतायां दुःखार्तो भर्ता तस्याः स पक्षिराट्
परमं क्रोधमापन्नो जाह्नव्यां दुःखितोऽपतत् ॥६१॥
तथा भवामि रामस्य नगरे जनपूरिते
मद्वाक्यादियमुद्विग्ना वियोगेन सुदुःखिता ॥६२॥
इत्युक्त्वा स पपातोदे जाह्नव्या भ्रमशोभिते
दुःखितः कुपितो भीतस्तद्वियोगेन कंपितः ॥६३॥
क्रुद्धत्वाद्दुःखितत्वाच्च सीताया अपमाननात्
अंत्यजत्वं परं प्राप्तो रजकः क्रोधनाभिधः ॥६४॥
यः क्रोधाच्च स्वकान्प्राणान्महतां दुष्टमाचरन्
संत्यजेत्स मृतो याति अंत्यजत्वं द्विजोत्तमः ॥६५॥
तज्जातं रजकोक्त्यासौ निंदिता च वियोगिता
रजकस्य च शापेन वियुक्ता सा वनं गता ॥६६॥
एतत्ते कथितं विप्र यत्ते पृष्टं विदेहजाम्
पुनरत्र परं वृत्तं शृणुष्व निगदामि तत् ॥६७॥

इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे रजकप्राग्जन्मकथनंनाम सप्तपंचाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP