संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ९३

पातालखण्डः - अध्यायः ९३

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
जातूकर्णवचश्चित्रमेवमाकर्ण्य भूपतिः
तमुवाच नमस्कृत्य ज्ञानिनं मुनिमादरात् ॥१॥
दिवोदास उवाच-
कथमेषा विमुच्येत दुःखादस्मान्मुनेधुना
जातूकर्ण उवाच-
कथयामि महत्पुण्यं येनेयं सुखिता भवेत् ॥२॥
अप्रकाशमपि प्रायः प्रवक्ष्यामि तवाग्रतः
स्वल्पमप्यद्भुतं कर्म विकर्मशतनाशनम् ॥३॥
यथा हरेर्ध्यानबलेन पापं विनाशमायाति महत्समग्रम्
प्रातस्तदा माधवमासदानस्नानेन घोरं विलयं प्रयाति ॥४॥
यथा हरेर्भीतिभयेन नागा नश्यंति सर्वे निचयास्तथैव
नूनं रवौ मेषगते विभाति स्नानेन तीर्थे च हरिस्तवेन ॥५॥
तेजसा वैनतेयस्य पन्नगा इव पातकाः
विद्रवंति च वैशाखस्नानेनोषसि निश्चितम् ॥६॥
तस्माद्देयापि भूपाल दिव्यादेवी पुनः स्वयम्
कृत्वा वैशाखश्रवणं श्रुत्वा पापहरं स्तवम् ॥७॥
भवित्री भर्तुः संयोगसुखसंभोगभागिनी
सुदेवोऽपि स जातोस्ति पांड्यदेशाधिपो बली ॥८॥
वैशाखमासि रेवायां स्नानपुण्येन भूपते
तस्मा एव सुतां देहि विशुद्धां स्नानतस्तथा ॥९॥
माधवस्य पुनः स्तोत्रं श्रवणान्माधवस्य च
संदेहो नात्र कर्तव्यो विचित्रं पश्य भूपते ॥१०॥
इहामुत्रफलं तस्य समाख्यं पुण्यकर्मणः
नारद उवाच-
इत्याकर्ण्यैव मुदितो राजा तमखिलं ततः ॥११॥
कारयामास तां पुत्रीं जातूकर्णोदितं विधिम्
वीरसेनेन तेनैव पांड्यदेशाधिपेन सा ॥१२॥
पुराजन्मैकसुहृदा दिव्यादेवी विवाहिता
बुभुजे भूरिविषयांश्चिरं सुचरितव्रता ॥१३॥
वीरेसेनेन सुहृदा पूर्वजन्मकृतेन च
एतत्ते किंचिदाख्यातमंबरीष समासतः ॥१४॥
वैशाखस्नानमाहात्म्यं किमन्यच्छ्रोतुमर्हसि ॥१५॥
इति श्रीपद्मपुराणे पातालखंडे वैशाखमासमाहात्म्ये चित्रोपाख्याने
त्रिनवतितमोऽध्यायः ॥९३॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP