संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ९८

पातालखण्डः - अध्यायः ९८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
एतच्छ्रुत्वा वचस्तस्य धर्मराजस्य भूसुरः
पुनः पप्रच्छ मासस्य माधवस्य विधिं शुभम् ॥१॥
ब्राह्मण उवाच-
धर्मराज महाभाग सम्यग्गुह्यं प्रकाशितम्
माधवस्नानजंपुण्यं नराणां मुक्तिदं परम् ॥२॥
माधवं माधवे मासि स्नात्वा प्रातः समाहितः
कथं संपूजयेद्देवं कैः पुष्पैस्तद्विधिं वद ॥३॥
धर्मराज उवाच-
सर्वेषां पत्रजातीनां तुलसी केशवप्रिया
पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ॥४॥
वासुदेवादयो देवा वसंति तुलसीदले
सर्वदा सर्वकालेषु तुलसी विष्णुवल्लभा ॥५॥
त्यक्त्वा तु मालती पुष्पं मुक्त्वा च सरसीरुहम्
गृहीत्वा तुलसीपत्रं भक्त्या माधवमर्चयेत् ॥६॥
तस्य पुण्यफलं वक्तुमलं शेषोऽपि नो भवेत्
अस्नात्वा तुलसीं छित्त्वा देवार्थंपि तृकर्मणि ॥७॥
तत्सर्वं निष्फलं याति पंचगव्येन शुध्यति
दारिद्र्यदुःखभोगादि पापानि सुबहून्यपि ॥८॥
तुलसी हरते क्षिप्रं रोगानिव हरीतकी
तुलसी कृष्णगौराख्या तयाभ्यर्च्य मधुद्विषम् ॥९॥
विशेषेण हरेर्भक्तो नरो नारायणो भवेत्
माधवं सकलं मासं तुलस्या योऽर्चयेद्यतः ॥१०॥
त्रिसंध्यं मधुहंतारं नास्ति तस्य पुनर्भवः
अलाभे पुष्पपत्राणामन्नाद्येनापि पूजयेत् ॥११॥
शालितंडुल गोधूमैर्यवैर्वापि हरिं सदा
प्रातः स्नात्वा विधानेन माधवे माधवप्रिये ॥१२॥
पितृदेवमनुष्यांश्च तर्प्पयेत्सचराचरम्
योऽश्वत्थमूलं वै सिंचेत्तोयेन बहुना सदा ॥१३॥
कुर्यात्प्रदक्षिणां तं तु सर्वदेवमयं ततः
योऽश्वत्थमर्चयेद्देवमुदकेन समंततः
कुलानामयुतं तेन तारितं स्यान्नसंशयः ॥१४॥
अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम्
अश्वत्थ तर्प्पणात्तात सर्वदुःखं विलीयते ॥१५॥
तर्पिताः पितरस्तेन तेन विष्णुः समर्चितः
योऽश्वत्थमर्चयेद्वीरो ग्रहास्तेनैव पूजिताः ॥१६॥
श्वेताश्वपुष्पाणि तथा शमीं च हुताशनं चंदनमर्कबिंबम्
अश्वत्थवृक्षं च समालभेत ततश्च कुर्यान्निज जातिधर्मान् ॥१७॥
कंडूयनं च गोग्रासं स्नात्वा पिप्पलतर्प्पणम्
कृत्वा गोविंदपूजां च न स दुर्गतिमाप्नुयात् ॥१८॥
त्रयोदश्यां चतुर्दश्यां वैशाख्यां च दिनत्रयम्
सर्वाशक्तोपि विधिना नारी वा पुरुषोपि वा ॥१९॥
पूर्वोक्तनियमैर्युक्तः प्रातः स्नात्वा च शक्तितः
विमुक्तः पातकैः सर्वैः स्वर्गमक्षयमश्नुते ॥२०॥
वैशाख्यामपि शक्त्या वा भोजयेद्ब्राह्मणान्दश
त्रिरात्रमुत्थितः स्नात्वा सकृच्च प्रयतः शुचिः ॥२१॥
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान्
दत्वा द्वादशविप्रेभ्यस्तेनैव स्वस्ति वाचयेत् ॥२२॥
प्रीयतां धर्मराजो मे पितॄन्देवांश्च तर्प्पयेत्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥२३॥
अयुतायुतं च तिष्ठेत्स स्वर्गलोके यथासुखम्
मामेव तु न पश्येत्स पूजितोऽखिल दैवतैः ॥२४॥
पाकान्नोदक कुंभादि पितृदैवत तुष्टये
त्रयोदश्यां चतुर्दश्यां पूर्णायां च दिनत्रयम् ॥२५॥
यो दद्याद्भक्तितो विप्र महापापैः प्रमुच्यते
सुवर्णतिलपात्रैस्तु ब्राह्मणाञ्छक्तितोऽन्वहम् ॥२६॥
तर्प्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना ॥२७॥
तिला देयाश्च भक्त्या च श्रेयः संतति हेतवे
इहार्थे च पुरावृत्तं तदाकर्णय सुव्रत ॥२८॥
फलं माधवमासस्य पूर्णायां परमाद्भुतम्
मेषसंक्रममारभ्य तिथयस्त्रिंशदुत्तमाः ॥२९॥
सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः
विशेषतोऽपि तास्तिस्रः पवित्राः पापिदुर्लभाः ॥३०॥
ततोपि पूर्णिमा पुण्या माधवी माधवप्रिया
एषा वाराहकल्पादि तिथिराद्या महाफला ॥३१॥
पुरा नारायणेनास्यामादिदैत्यौ विमोहितौ
हिरण्याक्ष मधू विप्र पृथिवी च समुद्धृता ॥३२॥
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यामयं विभुः
क्रमादेतत्त्रयं चक्रे शुक्लेऽस्मिन्मासि माधवे ॥३३॥
ततः प्रभृति विप्रेंद्र विशेषादेव पूर्णिमा
कल्पादिः पावना ख्याता कर्मणः कल्पसाक्षिणी ॥३४॥
येन स्नानं न वैशाखे प्रातर्नियमशालिना
किं तस्य जन्मना विप्र नूनमात्मापकारिणा ॥३५॥
त्रयोदश्यां चतुर्दश्यां पौर्णमास्यां विशेषतः
अपिसम्यग्विधानेन नारी वा पुरुषोऽपि च ॥३६॥
प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते
स्नानदानार्चनश्राद्धक्रियापुण्यादिवर्जिता ॥३७॥
यस्यातीता च वैशाखी स नूनं निरयालयः
न वेदेन समं शास्त्रं न तीर्थं गंगया समम् ॥३८॥
न दानं जलगोतुल्यं न वैशाखी समा तिथिः
जलधेनुं च यो दद्याद्वैशाख्यां विष्णुतत्परः ॥३९॥
त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः
मातृहा पितृहा चैव भ्रूणहा गुरुतल्पगः ॥४०॥
जलधेनुं समालोक्य मुच्यते सर्वपातकैः
दशपूर्वान्परान्वंश्यान्नरकात्तारयंतिते ॥४१॥
जलधेनुं प्रयच्छंति वैशाख्यां विधिनात्र ये
शर्करा फल तांबूलमुपानत्करपत्रिकाः ॥४२॥
प्रयच्छंति द्विजाग्र्येभ्यो धन्यास्ते चात्र कीर्तिताः
मणिकोदककुंभांश्च पक्वान्नं हैमदक्षिणाम् ॥४३॥
यः प्रयच्छति वैशाख्यां सोऽश्वमेधफलं लभेत्
अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥४४॥
ब्राह्मणस्य च संवादं प्रेतैः सार्द्धं महावने॥
ब्राह्मणो धनशर्मासीन्मध्यदेशे पुरानघ ॥४५
कुशाद्यर्थं वनं यातो ददर्शेदमथाद्भुतम्
भीतोऽपश्यदसौ प्रेतान्दुष्टांस्त्रीनति दारुणान् ॥४६॥
ऊर्ध्वकेशान्सरक्ताक्षान्कृष्णदंतान्कृशोदरान्
कुर्वतो विविधा रावान्धावतोपि यतस्ततः ॥४७॥
तान्दृष्ट्वा भयसंत्रस्तो ब्राह्मणो विद्रुतो जवात्
क्रंदमानास्ततस्तेपि तमेवानु ययुस्तदा ॥४८॥
सधर्ष्यमाणस्तैः प्रेतैरुवाच मधुरं वचः
धनशर्मोवाच-
के यूयं वः कुतोऽवस्था जातेति निरयोचिता ॥४९॥
भयार्त्तमनुकंप्यं मां दुःखितं त्रातुमर्हथ
वैष्णवं बहुभृत्यं च निःस्वं विप्रं वनागतम् ॥५०॥
भवतामपि सश्रेयो नूनं दास्यति केशवः
ब्रह्मण्यो भगवान्विष्णुस्तुष्टोमय्यनुकंपया ॥५१
अतसीपुष्पसंकाशो विष्णुः पीतांबरो हरिः
यस्य श्रवणमात्रेण नाम्नो याति महा तमः ॥५२॥
अनादिनिधनो देवः शंख चक्र गदाधरः
अक्षयः पुंडरीकाक्षः प्रेतमोक्षप्रदायकः ॥५३॥
यम उवाच-
नामश्रवण मात्रेण विष्णोस्ते परितोषिताः
पिशाचाः पुण्यभावस्था दया दाक्षिण्य यंत्रिताः ॥५४॥
प्रीणितास्तस्यवचसा तदादिष्टेन नोदिताः
इदमूचुर्द्विजं प्रेताः क्षुत्तृष्णापूरपीडिताः ॥५५॥
प्रेता ऊचु-
दर्शनेनैव ते विप्र नामश्रवणतो हरेः
भावमन्यमनुप्राप्ता वयं जाता दयालवः ॥५६॥
अपाकरोति दुरितं श्रेयश्च योजयत्यपि
यशो विस्तारयत्याशु नूनं वैष्णवसंगमः ॥५७॥
रसायनमयी शीता परमानंददायिनी
नानंदयति कं नाम वैष्णवामृतचंद्रिका ॥५८॥
अयं कृतघ्न नामास्ति द्वितीयोऽयं विदैवतः
अवैशाखस्तृतीयोऽयं त्रयाणामपि पापकृत् ॥५९॥
सदैवानुष्ठितानेन पापेनाति कृतघ्नता
तेनास्य कर्मजं नाम कृतघ्नाख्यं व्यवस्थितम् ॥६०॥
सुदास इति नाम्नायं शूद्रो ऽभूत्पूर्वजन्मनि
कृतघ्नस्तेन पापेन प्राप्तोऽवस्थामिमां द्विज ॥६१॥
अतिपापिनि धूर्ते च गुरुस्वाम्यहितेऽपि च
निष्कृतिर्विद्यते विप्र कृतघ्ने नास्ति निष्कृतिः ॥६२॥
नानानिरयसंघातं शरीरैर्यातना क्षमैः
अनुभूयतांत्ववस्थामंत्यामेतां गतो द्विज ॥६३॥
अनेनान्नं सदा भुक्तमकृत्वा देवतार्चनम्
अदत्वा गुरुविप्रेभ्यस्तेनैवायं विदैवतः ॥६४॥
अयं दशसहस्राणां ग्रामाणामीश्वरो नृपः
हरिवीर इति ख्यातो नाम्नासीत्पूर्वजन्मनि ॥६५॥
रोषाहंकारनास्तिक्यैर्गुर्वाज्ञालंघनोद्यतः
अकृत्वैव महायज्ञान्भुक्तवान्विप्र निंदकः ॥६६॥
कर्मणा तेन पापेन महानरकसंकटम्
अनुभूय ततः प्रेतो जातो नाम्ना विदैवतः ॥६७॥
अवैशाखस्तृतीयोऽहं त्रयाणामपि पापकृत्
तेन मे कर्मजं नाम ब्राह्मणोऽहं व्यवस्थितः ॥६८॥
मध्यदेशे भवं नाम्ना गौतमो गोत्रतोऽप्यहम्
विप्रो वासपुरेवासी यज्वाऽऽसं पूर्वजन्मनि ॥६९॥
मया केवलमेवैकं श्रौतमार्गानुसारिणा
उद्दिश्य माधवं देवं न स्नातं मासि माधवे ॥७०॥
न दत्तं न हुतं किंचिद्वैशाख्यां चाविशेषतः
नार्चितो मधुहा तत्र तोषिता न मनीषिणः ॥७१॥
मणिकोदककुंभैश्च न दानैः पितृदेवताः
तर्पिता न तिला दत्ताः सक्षौद्राः श्रोत्रियेषु च ॥७२॥
न पुष्पफलतांबूल चंदन व्यजनांबरैः
विद्वांसो नार्चितास्तत्र पितृदैवततुष्टये ॥७३॥
मया नैकापि वैशाखी पूर्णा पूर्णफल प्रदा
स्नानदानक्रियापूजासुकृतैःपरिपालिता ॥७४॥
तनेमेवैदिकंकर्मसर्वंचैवतुनिष्फलम्
ततोऽवैशाखनामाहं प्रेतो जातोऽस्मि सर्वतः ॥७५॥
एतत्ते सर्वमाख्यातं त्रयाणामपिकारणम्
त्वं नो भव समुद्धर्ता पापाद्विप्रोसि वै यतः ॥७६॥
विमुक्तं ब्रह्मतीर्थं च साधवः परमं यतः
तारयंति महापापान्निरयेभ्योऽपि संश्रितान् ॥७७॥
गंगादि पुण्यतीर्थेषु यो नरः स्नाति सर्वदा
यः करोति सतां संगं तयोः सत्संगमो वरः ॥७८॥
अथवा मम पुत्रोऽस्ति धनशर्मेति विश्रुतः
तं गत्वा बोधय स्वामिन्नस्मदर्थे कृतोद्यमः ॥७९॥
कार्ये समुद्यमं कृत्वा परेषां समुपस्थिते
पुष्कलं फलमाप्नोति यज्ञदानक्रियाधिकम् ॥८०॥
यम उवाच-
प्रेतवाक्यं तदाकर्ण्य धनशर्माति दुःखितः
स तं जनकमाज्ञाय पतितं निरये निजम् ॥८१॥
आत्मानमभितो निंदन्निदं वचनमब्रवीत्
धनशर्मोवाच-
अहं तव सुतः स्वामिन्गौतमस्य निरर्थकः ॥८२॥
यस्तु पुत्रो न निस्तारं पितुः कुर्यादतंद्रितः
आत्मानं पावयेन्नासावदाता द्रव्यवानिति ॥८३॥
धर्मो हि गहनो ज्ञेयः प्रयत्नेनापि धीमता
यथा मम पिता च त्वमिमां प्राप्तोसि दुर्गतिम् ॥८४॥
यदा च सुखसंतानं न मत्तः प्राप्तवानसि
लोकयोः सुखसंताने तथा स तनयो मतः ॥८५॥
द्वौ गुरू पुरुषस्येह पिता माता च धर्मतः
तयोरपि पिता श्रेयान्बीजप्राधान्यदर्शनात् ॥८६॥
किं करोमि क्व गच्छामि कथं तातगतिस्तव
धर्मतत्त्वं न जानामि संश्रयामि भवद्वचः ॥८७॥
प्रेत उवाच-
शृणु पुत्र वचः सत्यं भाविनोऽर्थस्य मे बलात्
अथ पुण्येन केनापि भवित्री सुगतिर्मम ॥८८॥
मया श्रौतानि कर्माणि कुर्वता किल गर्वतः
अनादृतं गुरुवचो गुरुस्तत्रावमानितः ॥८९॥
गुरूणामपमानेन प्रहर्षक्रोधविस्मयैः
पुण्यानि क्षयमायांति यशांसीव हि दुर्नयैः ॥९०॥
पौराणिक विधानेन कर्म श्रौताविरोधि यत्
केवलं वैदिकं कर्म कृतमज्ञानतो मया ॥९१॥
पापेंधन दवज्वाला पापद्रुमकुठारिका
कृता नैकापि वैशाखी विधिना पुत्र पूर्णिमा ॥९२॥
अव्रता यस्य वैशाखी सोऽवैशाखो भवेन्नरः
दशजन्मानि च ततस्तिर्यग्योनिषु जायते ॥९३॥
चिरं भुक्त्वा दुःखमंते प्रेतः पर्यायतो भवेत्
लभते मानुषं जन्म कथंचिदपि दुर्लभम् ॥९४॥
उपायं ते वदिष्यामि प्रेतमोक्षकरं परम्
श्रुतवान्यदहंपूर्वजन्मनिस्वगुरोर्मुखात् ॥९५॥
गच्छ पुत्र गृहं स्नात्वा यमुनायां विधानतः
अद्यतः सर्वगतिदा कल्पाद्या साप्युपागता
पश्चिमेऽहनि वैशाखी पितृदेवार्चने हिता ॥९६॥
पानीयमप्यत्र तिलैर्विमिश्रं सहोदकुंभान्नफलानि भक्त्या
दद्यात्पितृभ्यो भवतीह दत्तं श्राद्धं सदा तेन समा सहस्रम् ॥९७॥
वैशाख्यां पौर्णमास्यां यो भोजयेद्भूमिदेवताः
सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया ॥९८॥
वैशाख्यां विधिना स्नात्वा भोजयेद्ब्राह्मणान्दश
पायसं सर्वपापेभ्यो मुच्यते नात्र संशयः ॥९९॥
गौरान्वा यदि वा कृष्णांस्तिलान्क्षौद्रेण संयुतान्
दत्वा दशभ्यो विप्रेभ्यस्तेनैव स्वस्ति वाचयेत् ॥१००॥
प्रीयतां धर्मराजेति पितॄन्देवांश्च तर्पयेत्
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥१०१॥
वैशाख्यां पौर्णमास्यां च सृष्टाः कमलयोनिना
तिला देयाश्च भक्त्या च स्पृश्याः सर्वांगतो द्विज ॥१०२॥
यस्तिलैर्यवसम्मिश्रैः स्नाति सर्वांगतस्तदा
तस्य ब्रह्मा च धर्मोऽत्र ददाति वरमीप्सितम् ॥१०३॥
प्रीतये धर्मराजस्य यो दद्यादुदकुंभकान्
सप्तसप्त कुलं तेन तारितं स्यान्न संशयः ॥१०४॥
त्रयोदश्यां चतुर्दश्यां पूर्णायां भक्तितत्परः
स्नात्वा जप्त्वा तथा हुत्वा दत्वा संपूज्य माधवम् ॥१०५॥
यत्फलं जायते पुत्र तदस्माकं प्रयच्छ भोः
नैतौ परिचितौ प्रेतौ हित्वा स्वर्गतिमाश्रये ॥१०६॥
एतयोरपिपापस्य ह्यं तोयं समुपस्थितः
यम उवाच-
तथेत्युक्त्वा गतः सर्वं ततश्चक्रे स वै द्विजः ॥१०७॥
प्रीतः परमया भक्त्या वैशाख्यां स्नानदानकृत्
स्नातः समुदितो भक्त्या प्राप्य माधवपूर्णिमाम् ॥१०८॥
दत्वा बहूनि दानानि तेभ्यः पुण्यं ददौ पृथक्
तत्क्षणादेव ते सर्वे विमानस्था दिवं ययुः ॥१०९॥
तत्पुण्यदानयोगेन मुदिता द्विजसत्तम
धनशर्मापि विप्रेंद्र श्रुःतिस्मृतिपुराणवित् ॥११०॥
भुक्त्वा भोगांश्चिरं कालं ब्रह्मलोकमवाप्तवान्
एषा पुण्यतमा तस्माद्वैशाखी विश्वपावनी ॥१११॥
कथ्यते तु मया विप्र समासेनातिगौरवात् ॥११२॥
धन्यास्त एव कृतिनश्च त एव जाता लोके त एव पुरुषाः पुरुषार्थभाजः
ये माधवे मधुनिषूदनमर्चयंति प्रातर्निमज्ज्य नियमेन विशुद्धचित्ताः ॥११३॥
यो माधवे मासि नरः प्रभाते स्नातः समाराधयते रमेशम्
यमैरुपेतो नियमैरशेषैर्वृतोऽपि नूनं स निहंति पापम् ॥११४॥
तैरेवकालो विजितस्त एव नरेषु धन्या विगतैनसस्ते
त एव गर्भे न विशंति भूयो मज्जंति ये माधवमासि युक्ताः ॥११५॥
स माधवो गर्जति यज्ञयोगात्तपः क्रिया दानविधान योगात्
यस्मिन्कृतं मासि कथंचिदल्पं पुण्यं पुनः स्यादिह कल्पतुल्यम् ॥११६॥
मज्जतो हि मनुजस्य माधवे माधवार्चनकृते दिनोदये
तामसोपि जलबिंदुसंगमादंगमावहति पावनं यतः ॥११७॥
तानि देहमधिरुह्य देहिनस्तावदेव विचरंत्यघानि च
यावदेति न स माधवाह्वयः श्रीरमारमणवल्लभो विराट् ॥११८॥
मेरुमंदरतुल्यानि पापान्युग्राण्यनेकशः
दहते माधवो मासः स्नातो माधववल्लभः ॥११९॥
इदं संक्षेपतः प्रोक्तं मया तेऽनुग्रहाद्द्विज
वैशाखस्नानमाहात्म्यं श्रोतुः पापक्षयं करम् ॥१२०॥
यस्तु श्रोष्यति भक्त्यैनमितिहासं मयोदितम्
सोऽपि पापविनिर्मुक्तो न मामालोकयिष्यति ॥१२१॥
ब्रह्महत्यादि पापानि बहुशोऽपि कृतान्यपि
वैशाखस्य विधानेन तानि नश्यंति निश्चितम् ॥१२२॥
त्रिंशत्पूर्वान्परांस्त्रिंशत्त्रिंशच्चैव परावरान्
वैशाखे विधिना स्नातो नरकादुद्धरेत्पितॄन् ॥१२३॥
एकतः सर्वतीर्थानि सर्वेयज्ञाः सदक्षिणाः
एकतो माधवो मासो नियमादनुपालितः ॥१२४॥
यतो भगवतस्तस्य हरेरुत्कृष्टकर्मणः
प्रियोऽसौ माधवोमासः सर्वेभ्यः प्रवरोऽधिकः ॥१२५॥
संशयं नो विधेहीति महीदेव कथंचन
वैशाखं प्रति वै मासं समासाद्यन्मयोदितम् ॥१२६॥
इहार्थे यत्पुरावृत्तं तदाकर्णय चाद्भुतम्
अनाख्येयमपीदं ते कथयिष्ये कथानकम् ॥१२७
इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये अष्टनवतितमोऽध्यायः ॥९८॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP