संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ३४

पातालखण्डः - अध्यायः ३४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
रथैः सदश्वैः शोभाढ्यैः सर्वशस्त्रास्त्रपूरितैः
नानारत्नसमायुक्तैर्ययुस्ते राक्षसाधमम् ॥१॥
तान्दृष्ट्वा कामगे याने स्थितः प्रोवाच राक्षसः
मेघगंभीरया वाचा तर्जयन्निव भूरिशः ॥२॥
मायां तु सुभटा योद्धुं गच्छंतु निजमंदिरम्
मा त्यजंतु स्वकान्प्राणान्न मोक्ष्ये वाजिनं वरम् ॥३॥
विद्युन्मालीति विख्यातो रावणस्य सुहृत्सखा
मत्सख्युः प्रेतभूतस्य निष्कृतिं कर्तुमेयिवान् ॥४॥
क्वासौ रामो य आहत्य सखायं रावणं गतः
तस्य भ्रातापि कुत्रास्ते सर्वशूरशिरोमणिः ॥५॥
तं हत्वा निष्कृतिं तस्य प्राप्स्ये रामस्य चानुजम्
पिबन्रुधिरमुद्भूतं कंठनालस्य बुद्बुदैः ॥६॥
इति वाक्यं समाकर्ण्य योधानां प्रवरोत्तमः
पुष्कलो निजगादैनं वीर्यशौर्यसमन्वितम् ॥७॥
पुष्कल उवाच
विकत्थनं न कुर्वंति संग्रामे सुभटा नराः
पराक्रमं दर्शयंति निजशस्त्रास्त्रवर्षणैः ॥८॥
रावणो निहतो येन ससुहृत्स्वजनैर्वृतः
तस्य वाजिनमाहृत्य कुत्र गंतासि दुर्मद ॥९॥
पतिष्यसि त्वं शत्रुघ्नबाणैः कोदंडनिर्गतैः
त्वामत्स्यंति शिवा भूमौ पतितं प्राणवर्जितम् ॥१०॥
मा गर्ज दुष्ट रामस्य सेवके मयि संस्थिते
गर्जंति सुभटा युद्धे शत्रुं जित्वा महोदयात् ॥११॥
शेष उवाच
एवं ब्रुवंतं तं वीरं पुष्कलं रणदुर्मदम्
जघान शक्त्या सुभृशं हृदि राक्षससत्तमः ॥१२॥
आयांतीं तां महाशक्तिमायसीं कांचनाश्रिताम्
चिच्छेद त्रिभिरत्युग्रैः शितैर्बाणैः स पुष्कलः ॥१३॥
सा त्रिधा ह्यपतद्भूमौ विशिखैर्निष्प्रभीकृता
पतंती विरराजासौ विष्णोः शक्तित्रयीव किम् ॥१४॥
तां छिन्नां शक्तिकां दृष्ट्वा राक्षसः परतापनः
जग्राह शूलं तरसा त्रिशिखं लोहनिर्मितम् ॥१५॥
तीक्ष्णाग्रं ज्वलनप्रख्यं राक्षसेंद्रो व्यमोचयत्
आयांतं तिलशश्चक्रे बाणैः पुष्कलसंज्ञितः ॥१६॥
छित्त्वा त्रिशूलं तरसा राघवस्य हि सेवकः
पुष्कलश्चाप आधत्त बाणांस्तीक्ष्णान्मनोजवान् ॥१७॥
ते बाणा हृदि तस्याशु लग्ना रागं बतासृजन्
वैष्णवस्य यथा स्वांते गुणा विष्णोर्मनोहराः ॥१८॥
तद्बाणवेधदुःखार्तो विद्युन्माली सुदुर्मदः
जग्राह मुद्गरं घोरं पुष्कलं हंतुमुद्यतः ॥१९॥
मुद्गरः प्रहितस्तेन विद्युन्माल्यभिधेन हि
हृदि लग्नोसृजच्छीघ्रं कश्मलं तदकारयत् ॥२०॥
मुद्गरप्रहतो वीरः कंपमानः सवेपथुः
पपात स्यंदनोपस्थे पुष्कलः शत्रुतापनः ॥२१॥
उग्रदंष्ट्रोऽथ तद्भ्राता लक्ष्मीनिधिमयोधयत्
शस्त्रास्त्रैर्बहुधा मुक्तैर्वीरप्राणहृतिंकरैः ॥२२॥
पुष्कलस्तत्क्षणात्प्राप्य संज्ञां राक्षसमब्रवीत्
धन्योसि राक्षसश्रेष्ठ महीयांस्ते पराक्रमः ॥२३॥
पश्येदानीं ममाप्युच्चैः प्रतिज्ञां शूरमानिताम्
विमानात्पातयाम्यद्य भूमौ त्वां शितसायकैः ॥२४॥
इत्युक्त्वा निशितं बाणं समगृह्णाद्दुरासदम्
ज्वलंतमग्नितेजस्कं महौदार्यसमन्वितम् ॥२५॥
स यावत्तत्प्रतीकर्तुं विधत्ते स्वपराक्रमम्
तावद्धृदिगतोऽत्युग्रस्तीक्ष्णधारः ससायकः ॥२६॥
तेन बाणेन विभ्रांतो भ्रमच्चित्तः स राक्षसः
पपात कामगोपस्थाद्भूमौ विगतचेतनः ॥२७॥
उग्रदंष्ट्रेण वै दृष्टः पतमानो निजाग्रजः
गृहीत्वा तं विमानांतर्निनाय रिपुशंकितः ॥२८॥
प्राह चारिं महारोषात्पुष्कलं बलिनां वरम्
मद्भ्रातरं पातयित्वा कुत्र यास्यसि दुर्मते ॥२९॥
मां वै युधि विनिर्जित्य गंतासि जयमुत्तमम्
स्थिते मयि तव स्वांते जयाशा विनिवर्त्य ताम् ॥३०॥
एवं ब्रुवंतं तरसा जघान दशभिः शरैः
हृदये तस्य दुष्टस्य रोषपूरितलोचनः ॥३१॥
स ताडितो दशशरैः पुष्कलेन महात्मना
चुक्रोध हृदि दुर्बुद्धिस्तं हंतुमुपचक्रमे ॥३२॥
दंतान्निष्पिष्य सक्रोधो मुष्टिमुद्यम्य चाहनत्
व्यनदद्वज्रनिर्घातपातशंकां सृजन्हृदि ॥३३॥
मुष्टिनाभिहतो वीरः पुष्कलः परमास्त्रवित्
नाकंपत विनिष्पेषं वांछंस्तस्य दुरात्मनः ॥३४॥
वत्सदंतान्महातीक्ष्णान्मुमोच हृदि सायकान्
तैर्बाणैर्व्यथितो दैत्यस्त्रिशूलं तु समाददे ॥३५॥
जाज्वल्यमानं त्रिशिखं ज्वालामालातिभीषणम्
लग्नं हृदि महावीर पुष्कलस्य तु दारुणम् ॥३६॥
मूर्च्छितस्तेन शूलेन निहतो धन्विसत्तमः
कश्मलं परमं प्राप्तः पपात स्यंदनोपरि ॥३७॥
मूर्च्छां प्राप्तं तमाज्ञाय हनूमान्पवनात्मजः
कोपव्याकुलितस्वांतो बभाषे तं तु राक्षसम् ॥३८॥
कुत्र गच्छसि दुर्बुद्धे मयि योद्धरि संस्थिते
त्वां हन्मि चरणाघातैर्वाजिहर्तारमागतम् ॥३९॥
एवमुक्त्वा महादैत्याञ्जघान परसैनिकान्
विमानस्थान्नखाग्रेण दारयन्नभसि स्थितः ॥४०॥
लांगूलेनाहताः केचित्केचित्पादतला हताः
बाहुभ्यां दारिताः केचित्पवनस्य तनूभुवा ॥४१॥
नश्यंति केचिन्निहताः केचिन्मूर्च्छंति संहताः
पलायंते पदाघातभयपीडाहतास्ततः ॥४२॥
अनेके निहतास्तत्र राक्षसाश्चातिदारुणाः
छिन्ना भिन्ना द्विधा जाताः पवनस्य सुतेन वै ॥४३॥
कामगंतुविमानं तद्भिन्नप्राकारतोरणम्
हाहा कुर्वद्भिरसुरैः समंतात्परिवारितम् ॥४४॥
हनूमति महाशूरे क्षणं भूमौ क्षणं दिवि
इतस्ततः प्रदृश्येत कामयानं दुरासदम् ॥४५॥
यत्रयत्र विमानं तत्तत्रतत्र समीरजः
प्रहरन्नेव दृश्येत कामरूपधरः कपिः ॥४६॥
एवं तदाकुलीभूते विमानस्थे महाजने
उग्रदंष्ट्रस्तु दैत्येंद्रो हनूमंतमुपेयिवान् ॥४७॥
कपे त्वया महत्कर्म कृतं यद्भटपातनम्
क्षणं तिष्ठसि चेत्कुर्वे तव प्राणवियोजनम् ॥४८॥
एवमुक्त्वा हनूमंतं प्रजघान स दुर्मतिः
त्रिशूलेन सुतीक्ष्णेन ज्वलत्पावककांतिना ॥४९॥
तदागतं त्रिशूलं च मुखे जग्राह वीर्यवान्
चूर्णयामास सकलं सर्वलोहविनिर्मितम् ॥५०॥
चूर्णयित्वा त्रिशूलं तदायसं दैत्यमोचितम्
जघान तं चपेटाभिर्बह्वीभिर्हनुमान्बली ॥५१॥
स आहतः कपीन्द्रेण चपेटाभिरितस्ततः
व्यथितो व्यसृजन्मायां सर्वलोकभयंकरीम् ॥५२॥
तदा तमोभवत्तीव्रं यत्र को वा न लक्ष्यते
यत्र स्वीयो न पारक्यो विदामास जनान्बहून् ॥५३॥
शिलाः पर्वतशृंगाभाः पतंति सुभटोपरि
ताभिर्हतास्तु ते सर्वे व्याकुला अथ जज्ञिरे ॥५४॥
विद्युतो विलसंत्यत्र गर्जंति जलदा घनम्
वर्षंति पूयरुधिरं मुंचंति समलं जलम् ॥५५॥
आकाशात्पतमानानि कबंधानि बहूनि च
दृश्यंते छिन्नशीर्षाणि सकुंडलयुतानि च ॥५६॥
नग्ना विरूपाः सुभृशं कीर्णकेशाः सुदुर्मुखाः
दृश्यंते सर्वतो दैत्या दारुणा भयकारिणः ॥५७॥
तदा व्याकुलिता लोकाः परस्परभयाकुलाः
पलायनपरा जाता महोत्पातममंसत ॥५८॥
तदा शत्रुघ्न आयातो रथे स्थित्वा महायशाः
श्रीरामस्मरणं कृत्वा चापे संधाय सायकान् ॥५९॥
तां मायां स विधूयाथ मोहनास्त्रेण वीर्यवान्
शरधाराः किरन्व्योम्नि ववर्ष समरेसुरम् ॥६०॥
तदादिशः प्रसेदुस्ता रविस्त्वपरिवेषवान्
मेघा यथागतं याता विद्युतः शांतिमागताः ॥६१॥
तदा विमानं पुरतो दृश्यते राक्षसैर्युतम्
छिंधि भिंधीति भाषाभिर्व्याकुलं सुतरां महत् ॥६२॥
बाणाश्च शतसाहस्राः स्वर्णपुंखैश्च शोभिताः
पेतुर्विमाने नभसि स्थिते कामगमे मुहुः ॥६३॥
तदा भग्नं विमानं हि दृश्यते न तदुच्चकैः
स्वपुरी खण्डमेकत्र भग्नांगमिव भूतले ॥६४॥
तदा प्रकुपितो दैत्यो बाणान्धनुषि संदधे
तैर्बाणैर्विकिरन्रामभ्रातरं चाभिगर्जितः ॥६५
ते बाणाः शतशस्तस्य लग्ना वपुषि भूरिशः
शोभामापुः शोणितौघान्वहंतस्तीक्ष्णवक्त्रिणः ॥६६॥
शत्रुघ्नः परया शक्त्या संयुक्तो वायुदैवतम्
अस्त्रं धनुषि चाधत्त राक्षसानां प्रकम्पनम् ॥६७॥
तेनास्त्रेण विमानात्खात्पतन्तो मुक्तमूर्धजाः
दृश्यंते भूतवेतालसंघा इव नभश्चराः ॥६८॥
तदस्त्रं रघुनाथस्य भ्रात्रा मुक्तं विलोक्य सः
अस्त्रं च पाशुपत्यं स चापे धाद्दनुजात्मजः ॥६९॥
ततः प्रवृत्ता वेताला भूताः प्रेतनिशाचराः
कपालकर्तरीयुक्ताः पिबन्तः शोणितं बहु ॥७०॥
ते वै शत्रुघ्नवीराणां रुधिराणि पपुर्मुदा
जीवतामपि दुर्वाराः कर्तरीपाणिशोभिताः ॥७१॥
तदस्त्रं व्याप्नुवद्दृष्ट्वा सर्ववीरप्रभंजनम्
मुमोच तन्निरासाय चास्त्रं नारायणाभिधम् ॥७२॥
नारायणास्त्रं तान्सर्वान्वारयामास तत्क्षणात्
ते सर्वे विलयं प्रापुर्निशाचरप्रणोदिताः ॥७३॥
तदा क्रुद्धो निशाचारी विद्युन्माली समाददे
त्रिशूलं निशितं घोरं शत्रुघ्नं हंतुमुल्बणम् ॥७४॥
शूलहस्तं समायांतं विद्युन्मालिनमाहवे
सायकैः प्राहरत्तस्य भुजे त्वर्धशशिप्रभैः ॥७५॥
तैर्बाणैश्छिन्नहस्तः स शिरसा हंतुमुद्यतः
हतोसि याहि शत्रुघ्न कस्त्वां त्राता भविष्यति ॥७६॥
इति ब्रुवाणं तरसा चिच्छेद शितसायकैः
मस्तकं तस्य बलिनः शूरस्य सह कुंडलम् ॥७७॥
तं छिन्नशिरसं दृष्ट्वा उग्रदंष्ट्रः प्रतापवान्
मुष्टिना हंतुमारेभे शत्रुघ्नं शूरसेवितम् ॥७८॥
शत्रुघ्नस्तु क्षुरप्रेण सायकेनाच्छिनच्छिरः
प्रधावतो रणे वीरान्सर्वशस्त्रास्त्रकोविदान् ॥७९॥
हतशेषा ययुः सर्वे राक्षसा नाथवर्जिताः
शत्रुघ्नं प्रणिपत्याथ ददुर्वाजिनमाहृतम् ॥८०॥
ततो वीणानिनादाश्च शंखनादाः समंततः
श्रूयंते शूरवीराणां जयनादा मनोहराः ॥८१॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे विद्युन्मा-
लिनामराक्षसपराजयोनाम चतुस्त्रिंशत्तमोऽध्यायः ॥३४॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP