संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १०८

पातालखण्डः - अध्यायः १०८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीराम उवाच-
भस्मोत्पत्तिं महाभाग भस्ममाहात्म्यमेव च
भस्मसंधारणे पुण्यं भस्मदाने च तद्वद ॥१॥
शंभुरुवाच-
भस्मोत्पत्तिं प्रवक्ष्यामि सर्वपापप्रणाशिनीम्
स्मरणात्कीर्तनाद्राम तां शृणुष्व नराधिप ॥२॥
य एकः शाश्वतो देवो ब्रह्मवंद्यः सदाशिवः
त्रिलोचनो गुणाधारो गुणातीतोऽक्षरोव्ययः ॥३॥
सिसृक्षा तस्य जाताथ वीक्ष्यात्मस्थं गुणत्रयम्
वेदत्रयमिदं ज्ञेयं गुणत्रयमिदं हि यत् ॥४॥
पृथक्कृत्वात्मनस्तात तत्रस्थानं विभज्य च
दक्षिणांगेसृजत्पुत्रं ब्रह्माणं वामतो हरिम् ॥५॥
पृष्ठदेशे महेशानं त्रीन्पुत्रानसृजद्विभुः
जातमात्रास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥६॥
इदमूचुर्वचः स्पष्टं को भवान्के वयंत्विति
तानाह च शिवः पुत्रान्यूयं पुत्रा अहं पिता ॥७॥
इदं गुणत्रयं पुत्रा भजध्वं कर्महेतुकम्
पुत्रा ऊचुः -
कं वा गुणं को भजतां कियंतं कालमीश्वर ॥८॥
कथं गुणनिवृत्तिश्च भवेदेतद्वदस्व नः
शिव उवाच-
यावज्ज्ञानं हि भवतां यावदायुरथापि वा ॥९॥
धारणं तावदेवस्यादेकैकस्य गुणस्य च
सत्वं ब्रह्मा रजोविष्णुर्भजेन्महेश्वरस्तमः ॥१०॥
इत्युक्तमात्रे देवेशे ब्रह्मा सत्वमथाग्रहीत्
न च चालयितुं शक्तो धारणे किमु शक्तिमान् ॥११॥
तं गुणं तु तिरस्कृत्य रजोगुणमथाग्रहीत्
न च चालयितुं शक्तो जग्राहाथ तमोगुणम् ॥१२॥
न च चालयितुं शक्तो निपपात रुरोद च
विष्णुश्च वामहस्तेन रजोगुणमधारयत् ॥१३॥
अंगुलीभ्यां महेशोऽपि तमोगुणमधारयत्
सत्वमेकोंगुलीभ्यां च सत्वं विष्णुमथादधात् ॥१४॥
ब्रह्माणं पादपीठे च दधार च ननर्त च ॥१५॥
नृत्यंतमत्यंतविलासरूपं गोक्षीररूपं तरुणं त्रिनेत्रम्
सर्वं दधानं कृतकौतुकं शिवं समीक्ष्य पुत्रान्वरदो बभाषे ॥१६॥
शिव उवाच-
प्रीतोऽस्मि तव पुत्राहं वरं वृणु यथेप्सितम्
अथाह पितरं पुत्रो वरमेनं ददस्व मे ॥१७॥
मामुद्दिश्य कृता पूजा तव पूजा भवेच्छिव
तिष्ठेर्मयि सदा त्वं च त्वमेवाहं च वाव्ययः ॥१८॥
शिव उवाच-
एवमेतन्महाभाग भविष्यति न संशयः
रक्तगौराविमौ पुत्रौ ब्रह्मविष्णू ममैव तु ॥१९॥
बाहुमूलस्थरोमौ च ममाकारौ तथानघौ
अथ ब्रह्माणमाहेदं भजत्वेकं गुणं भवान् ॥२०॥
ब्रह्मोवाच-
त्वन्निर्दिष्टं गुणमहं धर्तुं शक्तो न हीश्वर
धारयिष्ये रजो देव सत्वं भजतु वै हरिः ॥२१॥
अवशिष्टं गुणं चायमीश्वरो धारयिष्यति
शंभुरुवाच-
गुणानादायते देवा नशेकुर्नित्यधारणम् ॥२२॥
कर्तुं भरणशक्त्यर्थं शिवमित्यवदत्पुनः
गुणान्वयं सर्वकालं न च धारयितुं क्षमाः ॥२३॥
दीयतां भगवञ्छक्तिर्यदि भोस्त्वं वरप्रदः
अथ तद्वचनं श्रुत्वा शिवो वाक्यमभाषत ॥२४॥
शिव उवाच-
विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते
गुणत्रयाश्रया विद्या अविद्या च तदाश्रया ॥२५॥
गुणत्रयं च दग्ध्वैव तत्सारं धर्तुमर्हथ
यच्च किंचिद्भवेत्तत्र भवद्भिर्ध्रियतां हि तत् ॥२६॥
अथाहुस्तत्सुता वाक्यं न दाहो ज्वलनं विना
शिवः प्राह महेशस्य लोचने वह्निरस्ति वै ॥२७॥
गुणत्रयमिदं धेनुर्विद्या स्याद्गोमयं शुभम्
मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥२८॥
वत्सास्तु स्मृतयो यस्यास्तत्संभूतं तु गोमयम्
आगाव इति मंत्रेण धेनुं तत्राभिमंत्रयेत् ॥२९॥
गावो गावो गाव इति प्राशयेत्तु तृणं जलम्
उपोष्य च चतुर्द्दश्यां शुक्ले कृष्णेऽथवा व्रती ॥३०॥
परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः
कृतस्नानो धौतवस्त्रो गोमयार्थं व्रजेत्तु गाम् ॥३१॥
उत्थाप्य तां प्रयत्नेन गायत्र्या मूत्रमाहरेत्
सौवर्णे राजते ताम्रे धारयेन्मृन्मये घटे ॥३२॥
पौष्करे वा पलाशे वा पात्रे गोशृंग एव वा
आदधीत हि गोमूत्रं गंधद्वारेति गोमयम् ॥३३॥
अभूमिपातं गृह्णीयात्पात्रे पूर्वोदितेऽधिके
गोमयं शोधयेद्विद्वाञ्छ्रीर्मे भजतु मंत्रतः ॥३४॥
अलक्ष्मीर्मयीति मंत्रेण गोमयस्यापमार्जनम्
सं त्वा सिंचामि मंत्रेण गोमूत्रं गोमये क्षिपेत् ॥३५॥
पंचानां त्वेति मंत्रेण पिंडांश्चैव चतुर्द्दश
कुर्यात्संशोष्य किरणैस्तरणेराहरेत्तु तान् ॥३६॥
निदध्यादथ पूर्वोक्तपात्रे गोमयपिंडकान्
स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमिंधयेत् ॥३७॥
पिंडान्विनिक्षिपेत्तत्तदर्णदेवाय पिंडकान्
आघारावाज्यभागौ च प्रक्षिप्य द्वौ हुनेत्सुधीः ॥३८॥
ततो निधनपतये त्रयोदशजयादयः
होतव्याः पंचब्रह्माणि नमो हिरण्यबाहवे ॥३९॥
इति सर्वाहुतीर्हुत्वा चतुर्थ्यंतैस्तु मंत्रकैः
ततः शर्वाय रुद्राय यस्य वैकंकतीति च ॥४०॥
एतैस्तु जुहुयाद्विद्वाननाज्ञातत्रयं तथा
व्याहृतीरथ हुत्वा तु ततः स्विष्टकृतं हुनेत् ॥४१॥
इध्मशेषं तु निर्वर्त्य पूर्णपात्रोदकं ततः
पूर्णमासांतयजुषा जलेनान्येन बृंहयेत् ॥४२॥
ब्राह्मणेष्वमृतमिति तज्जलं शिरसि क्षिपेत्
प्राच्यामिति दिशां लिंगैर्दिक्षु तोयं विनिक्षिपेत् ॥४३॥
ब्रह्मणे दक्षिणां दत्वा शांते पुलकमाहरेत्
आहरिष्यामि देवानां सर्वेषां कर्मगुप्तये ॥४४॥
जातवेदसमेने त्वां पुलाकं च्छादयाद्य मे
मंत्रेणानेन तं वह्निं पुलाके छादयेदथ ॥४५॥
त्रिदिनं ज्वलनस्थित्यै छादनं पुलकैः स्मृतम्
ब्राह्मणान्भोजयेद्भक्त्या स्वयं भुंजीत वाग्यतः ॥४६॥
भस्माधिकमभीप्संस्तु ह्यधिकं गोमयं हरेत्
दिनत्रयेण यदि वा एकस्मिन्दिवसे बहु ॥४७॥
तृतीये वा चतुर्थे वा प्रातःस्नात्वा सितांबरः
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥४८॥
शुक्लदंतो भस्मदिग्धो मंत्रेणानेन मंत्रवित्
तद्वेति चोच्चारयित्वा भस्मसत्यं न संत्यजेत् ॥४९॥
तत आवाहनमुखा उपचारास्तु षोडश
कर्तव्या हुतदानेन ततोऽग्निमुपसंहरेत् ॥५०॥
अग्ने भस्मेति मंत्रेण गृह्णीयाद्भस्म चोद्भवम्
अग्निरस्मीति मंत्रेण प्रमृज्य च ततः परम् ॥५१॥
संयोज्य गंगासलिलैः कपिलापयसाथवा
चंद्रं कुंकुमकाश्मीरमुशीरं चंदनं तथा ॥५२॥
अगुरुद्वितयं चैव चूर्णयित्वा तु सूक्ष्मतः
क्षिपेद्भस्मनि तच्चूर्णमोमिति ब्रह्ममंत्रतः ॥५३॥
ततः पयः सेचने च गदितः कपिला मनुः
अमृतं देवि ते क्षीरं पवित्रमिह वर्द्धितम् ॥५४॥
तवप्रसादान्मुच्यंते मनुजाः सर्वपाप्मनः
प्रणवेनावहेद्विद्वान्भस्मनो वटकानथ ॥५५॥
अणोरणीयानिति हि मंत्रेण तु विचक्षणम्
शंभुरुवाच-
इत्थं तु भस्मसंपाद्य शुष्कमादाय मंत्रवित् ॥५६॥
प्रणवेन विमृज्याथ सप्तप्रणवमंत्रितम्
ईशानेन शिरोदेशं मुखं तत्पुरुषेण च ॥५७॥
उरोदेशमघोरेण गुह्यं वामेन मंत्रयेत्
सद्योजातेन वै पादौ सर्वांगं प्रणवेन तु ॥५८॥
तत उद्धूल्य सर्वांगमापादतलमस्तकम्
तत आचम्य वसनं धौतं श्वेतं प्रधारयेत् ॥५९॥
पुनराचम्य कर्म स्वं कर्तुमर्हति सर्वतः
ततो भस्मसमादाय प्रमृज्य प्रणवेन तु ॥६०॥
त्रिनेत्रं त्रिगुणाधारं त्रयाणां जनकं विभुम्
स्मरन्नमः शिवायेति ललाटे तु त्रिपुंड्रकम् ॥६१॥
नमः शिवाभ्यामित्युक्त्वा बाह्वोर्वापि त्रिपुंड्रकम्
अघोराय नम इति उभाभ्यां च प्रकोष्ठयोः ॥६२॥
भीमायेति ततः पृष्ठे शिरोधि पश्चिमे तथा
नीलकंठाय शिरसि क्षिपेत्सर्वात्मने नमः ॥६३॥
प्रक्षाल्याथ ततो हस्तौ कर्मानुष्ठानमाचरेत्
शिव उवाच-
यूयमेवं प्रकारेण भस्म कृत्वा प्रघृष्य च ॥६४॥
गुणान्धारयितुं शक्तास्ततः स्रक्ष्यथ वै प्रजाः
शंभुरुवाच-
इत्थं शिवोदिता देवा ब्रह्मविष्णुमहेश्वराः ॥६५॥
तथा कृत्वा च विधिना हमहमिकया तदा
अन्योन्यबोधनाशक्ताः प्रणम्य शिवमूचिरे ॥६६॥
कं गुणं धारयेत्को वा शिवः प्राह सुतानथ
कर्मशक्तिं तथा ज्ञानं मुखरेण्वैव नश्यति ॥६७॥
अल्पायुर्दृश्यते ब्रह्मा मनुभिश्चास्य जीवितम्
योऽहं ब्रह्मांडमालाभिर्भूषितो ब्रह्मगोपनम् ॥६८॥
रजोगुणमवष्टभ्य न च जानासि मां तदा
ब्रह्माधिकबलो विष्णुरायुषि ब्रह्मणोऽधिकः ॥६९॥
ब्रह्मांडमालाभरणे महेशस्य ममैव तु
चतुर्निःश्वासमात्रेण विष्णोरायुरुदाहृतम् ॥७०॥
ब्रह्मणोऽधिकसत्वत्वात्सत्वमालंबतां हरिः
जानाति सर्वकालं मां क्वचिदेव न विस्मरेत् ॥७१॥
सात्विकैकैव पूजास्य राजसी तामसी न तु
शांतं शिवं सत्वगुणं रजवक्त्रावमानतः ॥७२॥
नभोनीलं तथा चैव गुणं शंभुस्तथाभजत्
सत्वं रजस्तमश्चापि दधार च पुरा किल ॥७३॥
अतोऽस्य विविधा पूजा शंकरस्य विधीयते
रजश्च तमसायुक्तं दारुणं परिकीर्तितम् ॥७४॥
दारुणापि ततः पूजा शंकरे गतिदा मता
रजश्च तमसायुक्तमलं शास्त्रप्रवर्तकम् ॥७५॥
विच्छिन्नापि ततः पूजा शंकरे फलदा मता
तमश्च सत्वसंयुक्तं मिश्रकं च प्रवर्तकम् ॥७६॥
मिश्रपूजा विफलदा शंकरे लोकशंकरे
यादृशं तादृशं वापि नियमेनार्चनं विभोः ॥७७॥
शंकरस्याशुफलदं यादृशस्यापि देहिनः
शंभुरुवाच-
एतत्संक्षेपतः प्रोक्तं विधानं भस्मनोऽनघ ॥७८॥
वक्तृश्रोतृजनानां च समस्ताघविनाशनम् ॥७९
इति श्रीपद्मपुराणे पातालखंडे शिवराघवसंवादे भस्मोत्पत्तिविधानं नामाष्टोत्तरशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : November 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP