संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १५

पातालखण्डः - अध्यायः १५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.

सुमतिरुवाच
अथर्षिः स्वाश्रमं गत्वा मानव्या सह भार्यया
मुदं प्राप हताशेष पातको योगयुक्तया ॥१॥
सा मानवी तं वरमात्मनः पतिं
नेत्रेणहीनं जरसा गतौजसम्
सिषेव एनं हरिमेधसोत्तमं
निजेष्टदात्रीं कुलदेवतां यथा ॥२॥
शूश्रूषती स्वं पतिमिंगितज्ञा
महानुभावं तपसां निधिं प्रियम्
परां मुदं प्राप सती मनोहरा
शची यथा शक्रनिषेवणोद्यता ॥३॥
चरणौ सेवते तन्वी सर्वलक्षणलक्षिता
राजपुत्री सुंदरांगी फलमूलोदकाशना ॥४॥
नित्यं तद्वाक्यकरणे तत्परा पूजने रता
कालक्षेपं प्रकुरुते सर्वभूतहिते रता ॥५॥
विसृज्य कामं दंभं च द्वेषं लोभमघं मदम्
अप्रमत्तोद्यता नित्यं च्यवनं समतोषयत् ॥६॥
एवं तस्य प्रकुर्वाणा सेवां वाक्कायकर्मभिः
सहस्राब्दं महाराज सा च कामं मनस्यधात् ॥७॥
कदाचिद्देवभिषजावागतावाश्रमे मुनेः
स्वागतेन सुसंभाव्य तयोः पूजां चकार सा ॥८॥
शर्यातिकन्याकृतपूजनार्घ-
पाद्यादिना तोषितचित्तवृत्ती
तावूचतुः स्नेहवशेन सुंदरौ
वरं वृणुष्वेति मनोहरांगीम् ॥९॥
तुष्टौ तौ वीक्ष्य भिषजौ देवानां वरयाचने
मतिं चकार नृपतेः पुत्री मतिमतां वरा ॥१०॥
पत्यभिप्रायमालक्ष्य वाचमूचे नृपात्मजा
दत्तं मे चक्षुषी पत्युर्यदि तुष्टौ युवां सुरौ ॥११॥
इत्येतद्वचनं श्रुत्वा सुकन्या या मनोहरम्
सतीत्वं च विलोक्येदमूचतुर्भिषजां वरौ ॥१२॥
त्वत्पतिर्यदि देवानां भागं यज्ञे दधात्यसौ
आवयोरधुना कुर्वश्चक्षुषोः स्फुटदर्शनम् ॥१३॥
च्यवनोऽप्योमिति प्राह भागदाने वरौजसोः
तदा हृष्टावश्विनौ तमूचतुस्तपतां वरम् ॥१४॥
निमज्जतां भवानस्मिन्ह्रदे सिद्धविनिर्मिते
इत्युक्तो जरयाग्रस्त देहो धमनिसंततः ॥१५॥
ह्रदं प्रवेशितोऽश्विभ्यां स्वयं चामज्जतां ह्रदे
पुरुषास्त्रय उत्तस्थुरपीच्या वनिताप्रियाः ॥१६॥
रुक्मस्रजः कुंडलिनस्तुल्यरूपाः सुवाससः
तान्निरीक्ष्य वरारोहा सुरूपान्सूर्यवर्चसः ॥१७॥
अजानती पतिं साध्वी ह्यश्विनौ शरणं ययौ
दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ॥१८
ऋषिमामंत्र्य ययतुर्विमानेन त्रिविष्टपम्
यक्ष्यमाणे क्रतौ स्वीयभागकार्याशयायुतौ ॥१९॥
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया
प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥२०॥
तुष्टोऽहमद्य तव भामिनि मानदायाः
शुश्रूषया परमया हृदि चैकभक्त्या
यो देहिनामयमतीव सुहृत्स्वदेहो
नावेक्षितः समुचितः क्षपितुं मदर्थे ॥२१॥
ये मे स्वधर्मनिरतस्य तपः समाधि-
विद्यात्मयोगविजिता भगवत्प्रसादाः
तानेव ते मदनुसेवनयाऽविरुद्धान्
दृष्टिं प्रपश्य वितराम्यभयानशोकान् ॥२२॥
अन्ये पुनर्भगवतो भ्रुव उद्विजृंभ-
विस्रंसितार्थरचनाः किमुरुक्रमस्य
सिद्धासि भुंक्ष्व विभवान्निजधर्मदोहान्
दिव्यान्नरैर्दुरधिगान्नृपविक्रियाभिः ॥२३
एवं ब्रुवाणमबलाखिलयोगमाया
विद्याविचक्षणमवेक्ष्य गताधिरासीत्
संप्रश्रयप्रणयविह्वलया गिरेषद्
व्रीडाविलोकविलसद्धसिताननाह ॥२४॥
सुकन्योवाच
राद्धं बत द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्तः
यस्तेऽभ्यधायि समयः सकृदंगसंगो
भूयाद्गरीयसि गुणः प्रसवः सतीनाम् ॥२५॥
तत्रेति कृत्यमुपशिक्ष्य यथोपदेशं
येनैष कर्शिततमोति रिरंसयात्मा
सिध्येत ते कृतमनोभव धर्षिताया
दीनस्तदीशभवनं सदृशं विचक्ष्व ॥२६॥
सुमतिरुवाच
प्रियायाः प्रियमन्विच्छंश्च्यवनो योगमास्थितः
विमानं कामगं राजंस्तर्ह्येवाविरचीकरत् ॥२७॥
सर्वकामदुघं रम्यं सर्वरत्नसमन्वितम्
सर्वार्थोपचयोदर्कं मणिस्तंभैरुपस्कृतम् ॥२८॥
दिव्योपस्तरणोपेतं सर्वकालसुखावहम्
पट्टिकाभिः पताकाभिर्विचित्राभिरलंकृतम् ॥२९॥
स्रग्भिर्विचित्रमालाभिर्मंजुसिंजत्षडंघ्रिभिः
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ॥३०॥
उपर्युपरि विन्यस्तनिलयेषु पृथक्पृथक्
कॢप्तैः कशिपुभिः कांतं पर्यंकव्यजनादिभिः ॥३१॥
तत्रतत्र विनिक्षिप्त नानाशिल्पोपशोभितम्
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥३२॥
द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटकम्
शिखरेष्विंद्रनीलेषु हेमकुंभैरधिश्रितम् ॥३३॥
चक्षुष्मत्पद्मरागाग्र्यैर्वज्रभित्तिषु निर्मितैः
जुष्टं विचित्रवैतानैर्मुक्ताहारावलंबितैः ॥३४॥
हंसपारावतव्रातैस्तत्र तत्र निकूजितम्
कृत्रिमान्मन्यमानैस्तानधिरुह्याधिरुह्य च ॥३५॥
विहारस्थानविश्राम संवेश प्रांगणाजिरैः
यथोपजोषं रचितैर्विस्मापनमिवात्मनः ॥३६॥
एवं गृहं प्रपश्यंतीं नातिप्रीतेन चेतसा
सर्वभूताशयाभिज्ञः स्वयं प्रोवाच तां प्रति ॥३७॥
निमज्ज्यास्मिन्ह्रदे भीरु विमानमिदमारुह
सुभ्रूर्भर्तुः समादाय वचः कुवलयेक्षणा ॥३८॥
सरजो बिभ्रती वासो वेणीभूतांश्च मूर्द्धजान्
अंगं च मलपंकेन संछन्नं शबलस्तनम् ॥३९॥
आविवेश सरस्तत्र मुदा शिवजलाशयम्
सांतःसरसि वेश्मस्थाः शतानि दशकन्यकाः ॥४०॥
सर्वाः किशोरवयसो ददर्शोत्पलगंधयः
तां दृष्ट्वा शीघ्रमुत्थाय प्रोचुः प्रांजलयः स्त्रियः ॥४१॥
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम्
स्नानेन ता महार्हेण स्नापयित्वा मनस्विनीम् ॥४२॥
दुकूले निर्मले नूत्ने ददुरस्यै च मानद
भूषणानि परार्घ्यानि वरीयांसि द्युमंति च ॥४३॥
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम्
अथादर्शे स्वमात्मानं स्रग्विणं विरजोंबरम् ॥४४॥
ताभिः कृतस्वस्त्ययनं कन्याभिर्बहुमानितम्
हारेण च महार्हेण रुचकेन च भूषितम् ॥४५॥
निष्कग्रीवं वलयिनं क्वणत्कांचननूपुरम्
श्रोण्योरध्यस्तया कांच्या कांचन्या बहुरत्नया ॥४६॥
सुभ्रुवा सुदता शुक्लस्निग्धापांगेन चक्षुषा
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥४७॥
यदा सस्मार दयितमृषीणां वल्लभं पतिम्
तत्र चास्ते सहस्त्रीभिर्यत्रास्ते स मुनीश्वरः ॥४८॥
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥४९॥
सतां कृत मलस्नानां विभ्राजंतीमपूर्ववत्
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥५०॥
विद्याधरी सहस्रेण सेव्यमानां सुवाससम्
जातभावो विमानं तदारोहयदमित्रहन् ॥५१॥
तस्मिन्नलुप्तमहिमा प्रिययानुषक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने
बभ्राज उत्कचकुमुद्गणवानपीच्य
स्ताराभिरावृत इवोडुपतिर्नभःस्थः ॥५२॥
तेनाष्टलोकपविहारकुलाचलेंद्र -
द्रोणीष्वनंगसखमारुतसौभगासु
सिद्धैर्नुतोद्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी ॥५३॥
वैश्रंभके सुरवने नंदने पुष्पभद्रके
मानसे चैत्ररथ्ये च सरे मे रामया रतः ॥५४॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे
च्यवनस्य तपोभोगवर्णनं नाम पंचदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP