संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५८

पातालखण्डः - अध्यायः ५८

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
भरतं मूर्च्छितं दृष्ट्वा रघुनाथः सुदुःखितः
प्रतीहारमुवाचेदं शत्रुघ्नं प्रापयाशु माम् ॥१॥
तद्वाक्यं प्रोक्तमाकर्ण्य क्षणाच्छत्रुघ्नमानयत्
यत्र रामो निजभ्राता भरतेन सह स्थितः ॥२॥
भरतं मूर्च्छितं दृष्ट्वा रघुनाथं च दुःखितम्
प्रणम्य दुःखितोऽवोचत्किमिदं दारुणं महत् ॥३॥
तदा रामोंऽत्यजप्रोक्तं वाक्यं लोकविगर्हितम्
तं प्रत्युवाच रामोऽसौ शत्रुघ्नं पदसेवकम् ॥४॥
अधोमुखो दीनरवो गद्गदाक्षरवेपथुः
शृणु भ्रातर्वचो मेऽद्य कुरु तत्क्षिप्रमादरात् ॥५॥
यथा स्याद्विमलाकीर्तिर्गंगेव पृथिवीं गता
सीताया वाच्यमतुलं लोके श्रुत्वांत्यजोदितम् ॥६॥
हातुमिच्छामि देहं स्वमेनां वा जानकीं किल
इति वाक्यं समाकर्ण्य रामस्य किल शत्रुहा ॥७॥
सवेपथुः पपातोर्व्यां दुःखितः परदारणः
संज्ञां प्राप्य मुहूर्तेन रघुनाथमवोचत ॥८॥
शत्रुघ्न उवाच
किमेतदुच्यते स्वामिञ्जानकीं प्रति दारुणम्
पाखंडैर्दुष्टचित्तैश्च सर्वधर्मबहिष्कृतैः ॥९॥
निंदिता श्रुतिरग्राह्या भवति त्वग्र्यजन्मनाम्
जाह्नवी सर्वलोकानां पापघ्नी दुरितापहा ॥१०॥
निस्पृष्टा पापिभिः पुंभिः सा स्पर्शेनार्हिता सताम्
सूर्यो जगत्प्रकाशाय समुदेति जगत्यहो ॥११॥
उलूकानां रुचिकरो न भवेत्तत्र का क्षतिः
तस्मात्त्वमेनां गृह्णीष्व मा त्यजानिंदितां स्त्रियम् ॥१२॥
श्रीरामभद्रकृपया कुरुष्व वचनं मम
एतच्छ्रुत्वा वचस्तस्य शत्रुघ्नस्य महात्मनः ॥१३॥
पुनःपुनर्जगादेदं यदुक्तं भरतं प्रति
तन्निशम्य वचो भ्रातुर्दुःखपूरपरिप्लुतः ॥१४॥
पपात मूर्च्छितो भूमौ छिन्नमूल इव द्रुमः
भ्रातरं पतितं वीक्ष्य शत्रुघ्नं दुःखितो भृशम् ॥१५॥
प्रतीहारमुवाचेदं लक्ष्मणं त्वानयांतिकम्
स लक्ष्मणगृहं गत्वा न्यवेदयदिदं वचः ॥१६॥
प्रतीहार उवाच
स्वामिन्रामो भवंतं तु समाह्वयति वेगतः
स तच्छ्रुत्वा समाह्वानं रामचंद्रेण वेगतः ॥१७॥
जगाम तरसा तत्र यत्र स भ्रातृकोऽनघः
भरतं मूर्च्छितं दृष्ट्वा शत्रुघ्नमपि मूर्च्छितम् ॥१८॥
श्रीरामचंद्रं दुःखार्तं दुःखितो वाक्यमब्रवीत्
किमेतद्दारुणं राजन्दृश्यते मूर्च्छनादिकम् ॥१९॥
तदाशु शंस मां सर्वं कारणं मुख्यतोऽनघ
एवं वदंतं नृपतिर्वृत्तांतं सर्वमादितः ॥२०॥
शशंस लक्ष्मणं क्षिप्रं दुःखपूरपरिप्लुतम्
लक्ष्मणस्तद्वचः श्रुत्वा सीतायास्त्यागसंभवम् ॥२१॥
निःश्वसन्मुहुरुच्छ्वासं स्तब्धगात्र इवाभवत्
भ्रातरं स्तब्धगात्रं च कंपमानं मुहुर्मुहुः ॥२२॥
न किंचन वदन्तं तं वीक्ष्य शोकार्दितोऽब्रवीत्
किं करिष्याम्यहं भूमौ स्थित्वा दुर्यशसांकितः ॥२३॥
त्यजामीदं वपुः श्रीमल्लोकभीत्या च शोकवान्
सर्वदा भ्रातरो मह्यं मद्वाक्यकरणोत्सुकाः ॥२४॥
इदानीं तेपि दैवेन प्रतिकूलवचः कराः
कुत्र गच्छामि कं यामि हसिष्यंति नृपा भुवि ॥२५॥
दुर्यशो लांछितं मां वै कुष्ठिनं रूपवन्नराः
मनोर्वंशे पुरा भूपा जाता जाता गुणाधिकाः ॥२६॥
इदानीं मयि जाते तु विपरीतं बभूव तत्
इति संभाषमाणं तं रामभद्रं समीक्ष्य सः ॥२७॥
संस्तभ्याश्रूणि विपुलान्युवाच विकल स्वरः
स्वामिन्विषादं मा कार्षीः कथं तव मतिर्हृता ॥२८॥
सीतामनिंदितां को नु त्यजति श्रुतवान्भवान्
आकारयामि रजकं परिपृच्छामि तं प्रति ॥२९॥
कथं त्वयानिंदिता सा जानकी योषितां वरा
तव देशे बलात्कश्चिद्बाध्यते न जनोऽल्पकः ॥३०॥
तस्मात्तस्य यथास्वांते प्रतीतिः स्यात्तथाचर
किमर्थं त्यज्यते भीरुः पतिव्रतपरायणा ॥३१॥
मनसा वचसा नान्यं जानाति जनकात्मजा
तस्मादेनां गृहाण त्वमेतां मा त्यज जानकीम् ॥३२॥
ममोपरि कृपां कृत्वा मदुक्तं संश्रयाशु तत्
एवं वदंतं प्रत्यूचे रामः शोकेन कर्षितः ॥३३॥
लक्ष्मणं धर्मवाक्येन बोधयंस्त्यजनोद्यमः ॥३४॥
राम उवाच
कथं तु मां ब्रवीषि त्वं मा त्यजैनामनिंदिताम्
लोकापवादात्त्यक्ष्येऽहं जानन्नपि विपापिनीम् ॥३५॥
स्वयशः कारणेऽहं स्वं देहं त्यक्ष्याम्यशोभनम्
त्वामपि भ्रातरं त्यक्ष्ये लोकवादाद्विगर्हितम् ॥३६॥
किमुतान्ये गृहाः पुत्रा मित्राणि वसुशोभनम्
स्वयशःकारणे सर्वं त्यजामि किमु मैथिलीम् ॥३७॥
न तथा मे प्रियो भ्राता न कलत्रं न बांधवाः
यथा मे विमलाकीर्तिर्वल्लभा लोकविश्रुता ॥३८॥
इदानीं रजको नैव प्रष्टव्यो भवति ध्रुवम्
कालेन सर्वं भविता लोकचित्तस्य रंजनम् ॥३९॥
आमयो यद्वदामस्तु न चिकित्स्यो भवेत्क्षितौ
सकालेन परीपाकाद्भेषजादेव नश्यति ॥४०॥
तथा कालेन संभावि सांप्रतं मा विलंबय
त्यजैनां विपिने साध्वीं मां वा खड्गेन घातय ॥४१॥
इत्युक्तं वाक्यमाकर्ण्य दुःखितोऽभूत्तदा महान्
चिंतयामास च स्वांते लक्ष्मणः शोककर्षितः ॥४२॥
पित्राज्ञप्तो जामदग्न्यो मातरं चाप्यघातयत्
गुरोराज्ञा नैव लंघ्या युक्ताऽयुक्तापि सर्वथा ॥४३॥
तस्मादेनां त्यजाम्येव रामस्य प्रियकाम्यया
इति संचिंत्य मनसि भ्रातरं प्रत्युवाच सः ॥४४॥
लक्ष्मणउवाच
अकृत्यमपि कार्यं वै गुर्वाज्ञां नैव लंघयेत्
तस्मात्कुर्वे भवद्वाक्यं यत्त्वं वदसि सुव्रत ॥४५॥
इत्येवं भाषमाणं तं लक्ष्मणं प्रत्युवाच सः
साधुसाधु महाप्राज्ञ त्वया मे तोषितं मनः ॥४६॥
अद्यैव रात्रौ जानक्या दोहदस्तापसी क्षणे
तन्मिषेण रथे स्थाप्य मोचयैनां महावने ॥४७॥
इत्थं भाषितमाकर्ण्य विशुष्यद्वदनोऽभितः
रुदन्बाष्पकलां मुंचञ्जगाम स्वं निवेशनम् ॥४८॥
सुमंत्रं तु समाहूय वचनं तमथाब्रवीत्
रथं मे कुरु सज्जं वै सदश्ववरभूषितम् ॥४९॥
स तद्वाक्यं समाकर्ण्य रथमानीतवांस्तदा
आनीतं तं रथं दृष्ट्वा लक्ष्मणः शोककर्षितः ॥५०॥
परमं दुःखमापन्नः संरुह्य स्यंदनं वरम्
निःश्वसञ्जानकीगेहं प्रतस्थे भ्रातृसेवकः ॥५१॥
गत्वा चांतःपुरे भ्राता रामस्य मिथिलात्मजाम्
प्रत्यूचे निःश्वसन्वाक्यं दुःखपूरपरिप्लुतः ॥५२॥
मातर्जानकि रामेण प्रेषितो भवनं तव
तापसीः प्रति याहि त्वं दोहदप्राप्तिहेतवे ॥५३॥
इति वाक्यं समाकर्ण्य लक्ष्मणस्य विदेहजा
परमं हर्षमापन्ना लक्ष्मणं प्रत्यभाषत ॥५४॥
जानक्युवाच
धन्याहं मैथिली राज्ञी रामस्य चरणस्मरा
यस्या दोहदपूर्त्यर्थं प्रेषयामास लक्ष्मणम् ॥५५॥
अद्याहं ता वनचरीस्तापसीः पतिदेवताः
नमस्कुर्यां च वासोभिः पूजयामि मनोहराः ॥५६॥
इत्युक्त्वा रम्यवस्त्राणि महार्हाभरणानि च
मणीन्विमलमुक्ताश्च कर्पूरादिसुगंधिमत् ॥५७॥
चंदनादिकवस्तूनि विचित्राणि सहस्रधा
जग्राह रघुनाथस्य पत्नी स्वप्रियकाम्यया ॥५८॥
सीता गृहीत्वा सर्वाणि दासीनां करयोर्मुहुः
लक्ष्मणं प्रतिगच्छंती देहल्यां चास्खलत्तदा ॥५९॥
अविचार्य तदौत्सुक्याल्लक्ष्मणं प्रियकारिणम्
उवाच कुत्र सरथो येन मां प्रापयिष्यसि ॥६०॥
स निःश्वसन्रथं हैमं जानक्या सह निर्विशत्
सुमंत्रं प्रत्युवाचासौ चालयाश्वान्मनोजवान् ॥६१॥
स सुयुक्तं रथं वाक्याल्लक्ष्मणस्य तु चाह्वयत्
अश्रुपूर्णमुखं पश्यँल्लक्ष्मणं स मुहुर्मुहुः ॥६२॥
आहतास्तेन कशया वाहास्तस्यापतन्पथि
न चलंति यदा वाहास्तदा लक्ष्मणमब्रवीत् ॥६३॥
सुमंत्र उवाच
स्वामिंश्चलंति नो वाहा यत्नेन परिचालिताः
किं करोमि न जानेऽत्र कारणं वाहपातने ॥६४॥
एवं ब्रुवंतं प्रत्यूचे लक्ष्मणो गद्गदस्वरः
सारथिं धैर्यमास्थाय ताडयैतान्कशादिभिः ॥६५॥
एतच्छ्रुत्वोदितं यंता कथंचित्समचालयत्
तदा स्फुरद्दक्षनेत्रं जानक्या दुःखशंसकम् ॥६६॥
तदैव हृदये शोकः समभूद्दुःखशंसकः
तदैव पक्षिणः पुण्याः कुर्वंति परिवर्तनम् ॥६७॥
एवं वीक्ष्यैव वैदेही प्रत्युवाचाथ देवरम्
कथं मे तापसीक्षायै यातुमिच्छा रघूद्वह ॥६८॥
रामे भूयाद्धि कल्याणं भरते वा तथानुजे
तत्प्रजासु च सर्वत्र मा भवंतु विपर्ययाः ॥६९॥
एवं ब्रुवंतीं संवीक्ष्य जानकीं च स लक्ष्मणः
न किंचिदुक्तवान्रुद्ध कंठो बाष्पप्रपूरितः ॥७०॥
सा गच्छंती मृगान्वामं परिवर्तनकारकान्
अपश्यद्दुःखसंघातकारकान्समभाषत ॥७१॥
अद्य यन्मे मृगा वामं वर्तयंति तदिष्यते
श्रीरामचरणौ मुक्त्वा गच्छंत्यायुक्तमेव तत् ॥७२॥
महिलानां परोधर्मः स्वभर्तृचरणार्चनम्
तन्मुक्त्वान्यत्र यांत्या मे यद्भवेद्युक्तमेव तत् ॥७३॥
एवं पथि विचारं तु कुर्वंत्या परमार्थतः
जाह्नवी ददृशे देव्या मुनिवृंदैकसेविता ॥७४॥
यस्यां जलस्य कल्लोला दृश्यंते दुग्धसंनिभाः
तरंगो दृश्यते यत्र स्वर्गसोपानमूर्तिभृत् ॥७५॥
यस्या वारिकणस्पर्शान्महापातकसंचयः
पलायते न कुत्रापि स्थानमीक्षन्समंततः ॥७६॥
गंगां प्राप्याथ सौमित्रिर्जानकीं स्यंदने स्थिताम्
उवाच निर्गलद्बाष्प एहि सीते रथाद्भुवि ॥७७॥
सीता तद्वाक्यमाकर्ण्य क्षणादवततार सा
लक्ष्मणेन धृता बाहौ स्खलंती पथि कंटकैः ॥७८॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
जानक्या गंगादर्शनंनाम अष्टपंचाशत्तमोऽध्यायः ॥५८॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP