संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ३२

पातालखण्डः - अध्यायः ३२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुमतिरुवाच
असावपि नृपः सौम्य सत्यवान्नाम विश्रुतः
निजधर्मेण लोकेशं रघुनाथमतोषयत् ॥१॥
अस्मै तुष्टो रमानाथो ददौ भक्तिमचंचलाम्
निजांघ्रिपद्मे यजतां दुर्लभां पुण्यकोटिभिः ॥२॥
नित्यं श्रीरघुनाथस्य कथानकमनातुरः
कुरुते सर्वलोकानां पावनं कृपयायुतः ॥३॥
यो न पूजयते देवं रघुनाथं रमापतिम्
स तेन ताड्यते दंडैर्यमस्यापि भयावहैः ॥४॥
अष्टमाद्वत्सरादूर्ध्वमशीतिवत्सरो भवेत्
तावदेकादशी सर्वैर्मानुषैः कारिताऽमुना ॥५॥
तुलसी वल्लभा यस्य कदाचिद्यच्छिरोधराम्
न मुंचति रमानाथ पादपद्मस्रगुत्तमा ॥६॥
ऋषीणामपि पूज्योयमितरेषां कथं नहि
रघुनाथस्मृतिप्रीतिर्धूतपाप्मा हताशुभः ॥७॥
ज्ञात्वायं रामचंद्रस्य वाजिनं परमाद्भुतम्
आगत्य तुभ्यं संदास्यत्येतद्राज्यमकंटकम् ॥८॥
त्वया यद्गदितं राजंस्तत्ते कथितमुत्तमम्
पुनः किं पृच्छसे स्वामिन्नाज्ञापय करोमि तत् ॥९॥
शेष उवाच
गतोऽश्वस्तत्पुरांतस्तु नानाश्चर्यसमन्वितः
तं दृष्ट्वा जनताः सर्वा राज्ञे गत्वा न्यवेदयन् ॥१०॥
जनता ऊचुः
कोऽप्यश्वः सितवर्णेन गंगाजलसमेन वै
भाले सौवर्णपत्रेण राजमानः समागतः ॥११॥
तच्छ्रुत्वा वचनं रम्यं जनानां हृद्यमीरितम्
ताः प्रत्याह हसन्भूपो ज्ञायतां कस्य वै हयः ॥१२॥
ताश्चैनं कथयामासुः शत्रुघ्नेन प्रपालितः
आयात्यश्वो महीभर्तू रामस्य पुरमध्यतः ॥१३॥
रामस्य नाम स श्रुत्वा द्व्यक्षरं सुमनोरमम्
जहर्ष चित्ते सुभृशं गद्गदस्वरचिन्हितः ॥१४॥
मयायोध्यापतिर्नित्यं यो रामश्चिन्त्यते हृदि
तस्याश्वः सहशत्रुघ्नः समायातः पुरं मम ॥१५॥
हनूमांस्तत्र रामांघ्रिसेवाकर्ता भविष्यति
कदाचिदपि यो रामं न विस्मरति मानसे ॥१६॥
गच्छामि यत्र शत्रुघ्नो यत्र मारुतनंदनः
अन्येऽपि यत्र पुरुषा रामपादाब्जसेवकाः ॥१७॥
अमात्यमादिदेशाथ सर्वं राजधनं महत्
गृहीत्वा तु मया सार्द्धमागच्छ त्वरया युतः ॥१८॥
यास्येऽहं रघुनाथस्य हयं पालयितुं वरम्
कर्तुं च रामपादाब्जपरिचर्यां सुदुर्लभाम् ॥१९॥
इत्युक्त्वा निर्जगामाथ शत्रुघ्नं प्रति सैनिकैः
तावत्पुरीमथ प्राप्तो रामभ्राता ससैनिकः ॥२०॥
वीरा गर्जंति प्रबला रथाः सुनिनदंति च
जयशंखस्वनास्तत्र वेणुनादाश्च सर्वतः ॥२१॥
आगत्य सत्यवान्राजा मंत्रिभिः सुसमन्वितः
चरणे प्रणिपत्यास्मै राज्यं प्रादान्महाधनम् ॥२२॥
शत्रुघ्नस्तं तु राजानं ज्ञात्वा राममनुव्रतम्
तद्राज्यं तस्य पुत्राय रुक्मनाम्ने ददौ महत् ॥२३॥
हनूमंतं परीरभ्य सुबाहुं रामसेवकम्
अन्यान्वै रामभक्तांश्च परिरभ्य महायशाः ॥२४॥
कृतार्थमिव चात्मानं मेने सत्यसमन्वितः
ननंद चेतसि तदा शत्रुघ्नेन समन्वितः ॥२५॥
हयस्तावद्गतो दूरं वीरैः सुपरिरक्षितः
शत्रुघ्नस्तेन भूपेन ययौ वीरसमन्वितः ॥२६॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे सत्य-
वत्समागमोनाम द्वात्रिंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : November 04, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP