संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ५४

पातालखण्डः - अध्यायः ५४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शेष उवाच
गतः प्रातःक्रियां कर्तुं समिधस्तत्क्रियार्हकाः
आनेतुं जानकीसूनुर्वृतो मुनिसुतैर्लवः ॥१॥
ददर्श तत्र यज्ञाश्वं स्वर्णपत्रेण चिह्नितम्
कुंकुमागरुकस्तूरी दिव्यगंधेन वासितम् ॥२॥
विलोक्य जातकुतुको मुनिपुत्रानुवाच सः
अर्वा कस्य मनोवेगः प्राप्तो दैवान्मदाश्रमम् ॥३॥
आगच्छंतु मया सार्धं प्रेक्षंतां मा भयं कृथाः
इत्युक्त्वा स लवस्तूर्णं वाहस्य निकटे गतः ॥४॥
स रराज समीपस्थो वाहस्य रघुवंशजः
धनुर्बाणधरः स्कंधे जयंत इव दुर्जयः ॥५॥
गत्वा मुनिसुतैः सार्धं वाचयामास पत्रकम्
भालस्थितं स्पष्टवर्णराजिराजितमुत्तमम् ॥६॥
विवस्वतो महान्वंशः सर्वलोकेषु विश्रुतः
यत्र कोपि पराबाधी न परद्रव्यलंपटः ॥७॥
सूर्यवंशध्वजो धन्वी धनुर्दीक्षा गुरुर्गुरुः
यं देवाः सामराः सर्वे नमंति मणिमौलिभिः ॥८॥
तस्यात्मजो वीर बलदर्पहारी रघूद्वहः
रामचंद्रो महाभागः सर्वशूरशिरोमणिः ॥९॥
तन्माता कोशलनृपपुत्रीरत्नसमुद्भवा
तस्याः कुक्षिभवं रत्नं रामः शत्रुक्षयंकरः ॥१०॥
करोति हयमेधं स ब्राह्मणेन सुशिक्षितः
रावणाभिधविप्रेंद्र वधपापापनुत्तये ॥११॥
मोचितस्तेन वाहानां मुख्योऽसौ याज्ञिको हयः
महाबलपरीवारो परिखाभिः सुरक्षितः ॥१२॥
तद्रक्षकोऽस्ति मद्भ्राता शत्रुघ्नो लवणांतकः
हस्त्यश्वरथपादातसंघसेनासमन्वितः ॥१३॥
यस्य राज्ञ इति श्रेष्ठो मानो जायेत्स्वकान्मदात्
शूरा वयं धनुर्धारि श्रेष्ठा वयमिहोत्कटाः ॥१४॥
ते गृह्णंतु बलाद्वाहं रत्नमालाविभूषितम्
मनोवेगं कामजवं सर्वगत्याधिभास्वरम् ॥१५
ततो मोचयिता भ्राता शत्रुघ्नो लीलया हठात्
शरासनविनिर्मुक्त वत्सदंतकृतव्यथात् ॥१६॥
ये क्षत्रियाः क्षत्रियकन्यकायां
जाताश्च सत्क्षेत्रकुलेषु सत्सु
गृह्णंतु ते तद्विपरीतदेहा
नमंतु राज्यं रघवे निवेद्य ॥१७॥
इति संवाच्य कुपितो लवः शस्त्रधनुर्धरः
उवाच मुनिपुत्रांस्तान्रोषगद्गदभाषितः ॥१८॥
पश्यत क्षिप्रमेतस्य धृष्टत्वं क्षत्रियस्य वै
लिलेख यो भालपत्रे स्वप्रतापबलं नृपः ॥१९॥
कोऽसौ रामः कः शत्रुघ्नः कीटाः स्वल्पबलाश्रिताः
क्षत्रियाणां कुले जाता एते न वयमुत्तमाः ॥२०॥
एतस्य वीरसूर्माता जानकी न कुशप्रसूः
या रत्नं कुशसंज्ञं तु दधाराग्निमिवारणिः ॥२१॥
इदानीं क्षत्रियत्वादि दर्शयिष्यामि सर्वतः
यदि क्षत्रियभूरेष भविष्यति च शत्रुहा ॥२२॥
गृहीष्यति मया बद्धं वाहं यज्ञक्रियोचितम्
नोचेत्क्षत्रत्वमुन्मुच्य कुशस्य चरणार्चकः ॥२३॥
अधुना मद्धनुर्मुक्तैः शरैः सुप्तो भविष्यति
अन्ये ये च महावीरा रणमंडलभूषणाः ॥२४॥
इत्यादिवाक्यमुच्चार्य लवो जग्राह तं हयम्
तृणीकृत्य नृपान्सर्वांश्चापबाणधरो वरः ॥२५॥
तदा मुनिसुताः प्रोचुर्लवं हयजिहीर्षकम्
अयोध्यानृपती रामो महाबलपराक्रमः ॥२६॥
तस्य वाहं न गृह्णाति शक्रोऽपि स्वबलोद्धतः
मा गृहाण शृणुष्वेदं मद्वाक्यं हितसंयुतम् ॥२७॥
इत्युक्तं स श्रुतौ धृत्वा जगाद स द्विजात्मजान्
यूयं बलं न जानीथ क्षत्रियाणां द्विजोत्तमाः ॥२८॥
क्षत्रिया वीर्यशौंडीर्या द्विजा भोजनशालिनः
तस्माद्यूयं गृहे गत्वा भुंजंतु जननी हृतम् ॥२९॥
इत्युक्तास्तेऽभवंस्तूष्णीं प्रेक्षंतस्तत्पराक्रमम्
लवस्य मुनिपुत्रास्ते संतस्थुर्दूरतो बहिः ॥३०॥
एवं व्यतिकरे वृत्ते सेवकास्तस्य भूपतेः
आयातास्तं हयं बद्धं दृष्ट्वा प्रोचुस्तदा लवम् ॥३१॥
बबंध को हयमहो रुष्टः कस्य च धर्मराट्
को बाणव्रजमध्यस्थः प्राप्स्यते परमां व्यथाम् ॥३२॥
तदा लवो जगादाशु मया बद्धोऽश्व उत्तमः
यो मोचयति तस्याशु रुष्टो भ्राता कुशो महान् ॥३३॥
यमः करिष्यति किमु ह्यागतोऽपि स्वयं प्रभुः
नत्वा गमिष्यति क्षिप्रं शरवृष्ट्या सुतोषितः ॥३४॥
शेष उवाच
इति वाक्यं समाकर्ण्य बालोयमिति तेब्रुवन्
समागता मोचयितुं हयं बद्धं तु ये हरेः ॥३५॥
तान्वैमोचयितुं प्राप्ताञ्छत्रुघ्नस्य च सेवकान्
कोदंडं करयोर्धृत्वा क्षुरप्रान्सममूमुचत् ॥३६॥
ते छिन्नबाहवः शोकाच्छत्रुघ्नं प्रतिसंगताः
पृष्टास्ते जगदुः सर्वे लवात्स्वभुजकृंतनम् ॥३७॥
इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे
लवेन हयबंधनंनाम चतुःपंचाशत्तमोऽध्यायः ॥५४॥

N/A

References : N/A
Last Updated : November 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP