संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ९१

पातालखण्डः - अध्यायः ९१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


नारद उवाच-
देवशर्मा महाप्राज्ञः समं सुमनसा तया
तीर्थे कनखले पुण्ये गंगायामतिविश्रुते ॥१॥
वैशाखे विधिना स्नानं चक्रे मेषस्थिते रवौ
पूजयामास विधिवन्मधुसूदनमच्युतम् ॥२॥
यमैः सनियमैर्युक्तः शक्त्या किंचिद्ददौ ततः
हविष्यभुग्भूमिशायी ब्रह्मचर्यव्रतस्थितः ॥३॥
कृच्छ्रादि तपसा क्षामो ध्यायन्नारायणं हृदि
तत्र प्राप्य स वैशाखीं दत्वा मधुतिलादिकम् ॥४॥
विप्रेभ्यो भोजनं दत्वा भक्त्या धेनुं सदक्षिणाम्
अच्छिद्रं प्रार्थयामास तत्र स्नानस्य भूसुरान् ॥५॥
सापि साध्वी च सुश्रोणी पतिभक्तिपरायणा
पतिं शुश्रूषते नित्यं स्नात्वा संपूज्य केशवम् ॥६॥
तौ दंपती ततो यातौ स्वगेहं साधुहर्षितम्
कृतकृत्यावथात्मानौ मन्यमानावसंशयम् ॥७॥
तेन पुण्यप्रभावेण कालेन कियता किल
बभूवुरमितास्तस्य धनधान्यानि संपदः ॥८॥
तनया विनयोपेताश्चत्वारः श्रुतिकोविदाः
धर्मज्ञा वैष्णवा नित्यं पितृमातृपरायणाः ॥९॥
बभूवुरमितप्रज्ञाः पुरुषार्थाय बोधिताः
विख्याता विधितत्त्वज्ञा ब्रह्मज्ञा ब्रह्मतत्पराः ॥१०॥
समग्रगुणसंपन्नाः संप्रतिष्ठंति कीर्तयः ॥११॥
तौ दंपती सुतसमग्रसमृद्धसौख्यं पुण्योदयं समुपयुज्य ततश्चिरेण
स्थानं परं परममीयतुरस्य भक्त्या श्रीमाधवे च सुकृतस्य नृपप्रसादात् ॥१२
यथैव माधवः साक्षाद्विद्यालक्ष्मी धवः स्मृतः॥
तथैव माधवो मासो मधुसूदनवल्लभः ॥१३॥
इदं माधवमाहात्म्यं किंचित्संक्षेपतोऽनघ
मया ते कथितं वीर यत्पुरा च पितुः श्रुतम् ॥१४॥
इति श्रीपद्मपुराणे पातालखंडे नारदांबरीषसंवादे वैशाखमासमाहात्म्ये
एकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP