संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः| अध्यायः ५६ पातालखण्डः वि्षयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ पातालखण्डः - अध्यायः ५६ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ५६ Translation - भाषांतर शेष उवाचप्रातर्नित्यं विधायासौ ब्राह्मणान्वेदवित्तमान्हिरण्यदानैः संतर्प्य विधिवत्संसदं ययौ ॥१॥लोकाः सर्वे नमस्कर्तुं रघुनाथं महीपतिम्पुत्रवत्स्वप्रजाः सर्वाः पालयंतं ययुः सभाम् ॥२॥लक्ष्मणेनातपत्रं तु धृतं मूर्धनि भूपतेःतदा भरतशत्रुघ्नौ चामरद्वंद्व धारिणौ ॥३॥वसिष्ठप्रमुखास्तत्र मुनयः पर्युपासतसुमंत्रप्रमुखास्तत्र मंत्रिणो न्यायकर्तृकाः ॥४॥एवं प्रवृत्ते समये षट्चारास्ते स्वलंकृताःसमाजग्मुर्नरपतिं नमस्कर्तुं सभास्थितम् ॥५॥तान्वक्तुकामान्संवीक्ष्य चारान्नृपतिसत्तमःसभायामंतरावेश्म रहः प्राविशदुत्सुकः ॥६॥एकांते तांश्चरान्सर्वान्पप्रच्छ सुमतिर्नृपःकथयंतु चरा मह्यं यथातथ्यमरिंदमाः ॥७॥लोका ब्रुवंति मां कीदृग्भार्याया मम कीदृशम्मंत्रिणां कीदृशं लोका वदंति चरितं कथम् ॥८॥इति वाक्यं समाकर्ण्य चारा राममथाब्रुवन्मेघगंभीरया वाचा पृच्छंतं रघुनायकम् ॥९चारा ऊचुःनाथ कीर्तिर्जनान्सर्वान्पावयत्यधुना भुविगृहेगृहे श्रुतास्माभिः पुरुषैः स्त्रीभिरीडिता ॥१०॥विवस्वतो महान्वंशो भवता परमेष्ठिनाअलंकर्तुं गतं भूमौ कीर्तिर्विस्तारिता बहुः ॥११॥अनेके सगराद्याश्च कीर्तिमंतो महाबलाःअभवंस्तादृशी कीर्तिस्तेषां नाभूद्यथा तव ॥१२॥त्वया नाथेन सकलाः कृतार्थाश्च प्रजाः कृताःयासां नाकालमरणं न च रागाद्युपद्रुतिः ॥१३॥यादृशश्चंद्रमालोके यादृशी जाह्नवी सरित्तादृक्तव च सत्कीर्तिः प्रकाशयति भूतलम् ॥१४॥ब्रह्मादिका भवत्कीर्तिमाकर्ण्य त्रपिता भृशम्नाथ सर्वत्र ते कीर्तिः पावयत्यधुना जनान् ॥१५॥वयं धन्यतमाः सर्वे ये चारास्तव भूपतेक्षणेक्षणे तव मुखं लोकयाम मनोहरम् ॥१६॥इत्यादिवाक्यं चाराणां पंचानां वीक्ष्य राघवःषष्ठं पप्रच्छ चारं तं विलक्षणमुखांकितम् ॥१७॥राम उवाचसत्यं वद महाबुद्धे यच्छ्रुतं लोकसंकरेतादृक्प्रशंस मे सर्वमन्यथा पातकादिकृत् ॥१८॥पुनः पुनश्च तं रामः पप्रच्छाशु सविस्तरम्तथापि न ब्रवीत्येव रामं लौकिकभाषितम् ॥१९॥तदा रामः प्रत्यवोचच्चारं मुखविलक्षितम्शपामि त्वां तु सत्येन शंस सर्वं यथातथम् ॥२०॥तदा रामं प्रत्युवाच चारो वाक्यं शनैः शनैःअकथ्यमपि ते वाच्यं वाक्यं कारुजनोदितम् ॥२१॥चार उवाचस्वामिन्सर्वत्र ते कीर्तिर्दशाननवधादिकाअन्यत्र राक्षसगृहे स्थितायास्ते स्त्रिया अहो ॥२२॥कारुरेकस्तु रजको निशीथे महिलां स्वकाम्अन्यगेहोषितां दृष्ट्वा धिक्कुर्वन्समताडयत् ॥२३॥तन्माता प्रत्युवाचेमां कथं ताडयसेऽनघाम्गृहाण मा कृथा निंदां स्त्रियं मद्वाक्यमाचर ॥२४॥तदावोचत्स रजको नाहं रामो महीपतिःयद्राक्षसगृहेध्युष्टां सीतामंगीचकार सः ॥२५॥सर्वं राज्ञः कृतं कर्म नीतिमद्भवति प्रभोअन्येषां पुण्यकर्तॄणामपि कृत्यमनीतिमत् ॥२६॥पुनः पुनरुवाचासौ नाहं रामो महीपतिःचुक्रुधे समये राजन्मया वाक्यं तव स्मृतम् ॥२७॥तदानीं शिर आच्छिद्य पातयामि महीतलेकृतः पुनर्विचारोमे क्व रामो रजकः क्व नु ॥२८॥अयं दुष्टोऽनृतं वक्ति न हीदं तथ्यमुच्यतेआज्ञापयसि चेद्राम सांप्रतं मारयामि तम् ॥२९॥अवाच्यमपि ते प्रोक्तं त्वदाग्रहत उन्नयम्राजा प्रमाणमत्रेदं विचारयतु संगतम् ॥३०॥शेष उवाचइति वाक्यं समाकर्ण्य महावज्रनिभाक्षरम्निःश्वसन्मुहुरुच्छ्वासमाचरन्मूर्च्छितोऽपतत् ॥३१॥तं मूर्च्छितं नृपं दृष्ट्वा चारा दुःखसमन्विताःवीजयामासुर्वासोग्रैर्दुःखापनय हेतवे ॥३२॥स लब्धसंज्ञो नृपतिर्मुहूर्तेन जगाद तान्गच्छंतु भरतं शीघ्रं प्रेषयंतु च मां प्रति ॥३३॥ते दुःखिताश्चरास्तूर्णं भरतस्य गृहं गताःकथयामासु रामस्य संदेशं नयहारकाः ॥३४॥भरतो रामसंदेशं श्रुत्वा धीमान्ययौ सदःरामं प्रति रहःसंस्थं श्रुत्वा तं त्वरया युतः ॥३५॥आगत्य तं प्रतीहारं प्रत्युवाच महामनाःकुत्रास्ते रामभद्रोऽसौ मम भ्राता कृपानिधिः ॥३६॥तन्निर्दिष्टं गृहं वीरो ययौ रत्नमनोहरम्रामं विलोक्य विक्लांतं भयमाप स मानसे ॥३७॥किं वासौ कुपितो रामः किं वा दुःखमिदं विभोःतदा प्रोवाच नृपतिं निःश्वसंतं मुहुर्मुहुः ॥३८॥स्वामिन्सुखसमाराध्यं वक्त्रं ते कथमानतम्अश्रुभिर्लक्ष्यते राहुग्रस्तदेहः शशीव ते ॥३९॥सर्वं मे कारणं तथ्यं ब्रूहि मां किं करोमि तेत्यज दुःखं महाराज कथं दुःखस्य भाजनम् ॥४०॥एवं भ्रात्रा प्रोच्यमानो गद्गदस्वरया गिराप्रोवाच भ्रातरं वीरो रामचंद्रश्च धार्मिकः ॥४१॥शृणु भ्रातर्वचो मह्यं मम दुःखस्य कारणम्तन्मार्जनं कुरुष्वाद्य भ्रातः प्रातर्महामते ॥४२॥वंशे वैवस्वते राजा न कश्चिदयशः क्षतःमत्कीर्तिरद्य कलुषा गंगायमुनया गता ॥४३॥येषां यशो नृणां भूमौ तेषामेव सुजीवितम्अपकीर्तिक्षतानां तु जीवितं मृतकैः समम् ॥४४॥येषां यशो भवेद्भूमौ तेषां लोकाः सनातनाःअपकीर्त्युरगी दष्टास्तेषां भूयादधोगतिः ॥४५॥अद्य मे कलुषा कीर्तिः स्वर्धुनी लोकविश्रुतातच्छृणुष्व वचो मेऽद्य रजकेन यथोदितम् ॥४६॥अस्मिन्पुरेऽद्य रजक उक्तवाञ्जानकीभवम्किंचिद्वाच्यं ततो भ्रातः किं करोमि महीतले ॥४७॥किमात्मानं जहाम्यद्य किमेनां जानकीं स्त्रियम्उभयोः किं मया कार्यं तत्तथ्यं ब्रूहि मे भवान् ॥४८॥इत्युक्त्वा निर्गलद्बाष्पो वेपथु क्षुभितांगकःपपात भूमौ विरजो धार्मिकाणां शिरोमणिः ॥४९॥भ्रातरं पतितं दृष्ट्वा भरतो दुःखसंयुतःसंवीक्ष्य शनकै रामं प्राप्तसंज्ञं चकार सः ॥५०॥संज्ञां प्राप्तं तु संवीक्ष्य रामचंद्रं सुदुःखितम्उवाच दुःखनाशाय वाक्यं तु सुमनोहरम् ॥५१॥कोऽयं वै रजकः किंतु वाच्यं वाक्यं यथाब्रवीत्जिह्वाच्छेदं करिष्यामि जानकीवाच्यकारिणः ॥५२॥तदा रामोऽब्रवीद्वाक्यं रजकस्य मुखोद्गतम्श्रुतं चारेण तत्सर्वं भरताय महात्मने ॥५३॥तच्छ्रुत्वा भरतः प्राह भ्रातरं दुःखशोकिनम्जानकीवह्निशुद्धाभूल्लंकायां वीरपूजिता ॥५४॥ब्रह्माब्रवीदियं शुद्धा पिता दशरथस्तवकथं सा रजकोक्तित्वाद्धातव्या लोकपूजिता ॥५५॥ब्रह्मादिसंस्तुता कीर्तिस्तवलोकान्पुनाति हिसा कथं रजकोक्त्या वै कलुषाद्य भविष्यति ॥५६॥तस्मात्त्यज महादुःखं सीतावाच्यसमुद्भवम्कुरु राज्यं तया सार्धमंतर्वत्न्या सुभाग्यया ॥५७॥त्वं कथं स्वशरीरं तु हातुमिच्छसि शोभनम्वयं हताः स्म सर्वेऽद्य त्वां विना दुःखनाशकम् ॥५८॥क्षणं सीता न जीवेत त्वां विना सुमहोदयातस्मात्पतिव्रता साकं भुनक्तु विपुलां श्रियम् ॥५९॥इति वाक्यं समाकर्ण्य भरतस्य च धार्मिकःपुनरेव जगादेमं वाक्यं वाक्यविदां वरः ॥६०॥यत्त्वं कथयसि भ्रातस्तत्सर्वं धर्मसंयुतम्परं यद्वच्म्यहं वाक्यं तत्कुरुष्व ममाज्ञया ॥६१॥जानाम्येनां वह्निशुद्धां पवित्रां लोकपूजिताम्लोकापवादाद्भीतोऽहं त्यजामि स्वां तु जानकीम् ॥६२॥तस्मात्करे शितं धृत्वा करवालं सुदारुणम्शिरश्छिंध्यथवा जायां जानकीं मुंच वै वने ॥६३॥इति वाक्यं समाकर्ण्य रामस्य भरतोऽपतत्मूर्च्छितः सन्क्षितौ देहे कंपयुक्तः सबाष्पकः ॥६४॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधेभरतवाक्यंनाम षट्पंचाशत्तमोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : November 06, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP