संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः १

पातालखण्डः - अध्यायः १

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


श्रीगणेशाय नमः
श्रीकुलदेवतायै नमः
श्रीगुरुचरणारविंदाभ्यां नमः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवींसरस्वतीं व्यासं ततो जयमुदीरयेत् ॥१॥
ऋषय ऊचुः
श्रुतं सर्वं महाभाग स्वर्गखंडं मनोहरम्
त्वत्तोऽधुना वदायुष्मञ्छ्रीरामचरितं हि नः ॥२॥
सूत उवाच
अथैकदा धराधारं पृष्टवान्भुजगेश्वरम्
वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् ॥३॥
श्रीवात्स्यायन उवाच
शेषाशेष कथास्त्वत्तो जगत्सर्गलयादिकाः
भूगोलश्च खगोलश्च ज्योतिश्चक्रविनिर्णयः ॥४॥
महत्तत्त्वादिसृष्टीनां पृथक्तत्त्वविनिर्णयः
नानाराजचरित्राणि कथितानि त्वयानघ ॥५॥
सूर्यवंशभवानां च राज्ञां चारित्रमद्भुतम्
तत्रानेकमहापापहरा रामकृता कथा ॥६॥
तस्य वीरस्य रामस्य हयमेधकथा श्रुता
संक्षेपतो मया त्वत्तस्तामिच्छामि सविस्तराम् ॥७॥
या श्रुता संस्मृता चोक्ता महापातकहारिणी
चिंतितार्थप्रदात्री च भक्तचित्तप्रतोषदा ॥८॥
शेष उवाच
धन्योसि द्विजवर्य त्वं यस्य ते मतिरीदृशी
रघुवीरपदद्वंद्व मकरंद स्पृहावती ॥९॥
वदंति मुनयः सर्वे साधूनां संगमं वरम्
यस्मात्पापक्षयकरी रघुनाथकथा भवेत् ॥१०॥
त्वया मेऽनुग्रहः सृष्टो यद्रामः स्मारितः पुनः
सुरासुरकिरीटौघ मणिनीराजितांघ्रिकः ॥११॥
रावणारिकथा वार्द्धौ मशको मादृशः कियान्
यत्र ब्रह्मादयो देवा मोहिता न विदंत्यपि ॥१२॥
तथापि भो मया तुभ्यं वक्तव्यं स्वीयशक्तितः
पक्षिणः स्वगतिं श्रित्वा खे गच्छंति सुविस्तरे ॥१३॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम्
येषां वै यादृशी बुद्धिस्ते वदंत्येव तादृशम् ॥१४॥
रघुनाथसतीकीर्तिर्मद्बुद्धिं निर्मलीमसाम्
करिष्यति स्वसंपर्कात्कनकं त्वनलो यथा ॥१५॥
सूत उवाच
इत्युक्त्वा तं मुनिवरं ध्यानस्तिमितलोचनः
ज्ञानेनालोकयांचक्रे कथां लोकोत्तरां शुभाम् ॥१६॥
गद्गदस्वरसंयुक्तो महाहर्षांकितांगकः
कथयामास विशदां कथां दाशरथेः पुनः ॥१७॥
शेष उवाच
लंकेश्वरे विनिहते देवदानवदुःखदे
अप्सरोगणवक्त्राब्जचंद्रमः कांतिहर्तरि ॥१८॥
सुराः सर्वे सुखं प्रापुरिंद्र प्रभृतयस्तदा
सुखं प्राप्ताः स्तुतिं चक्रुर्दासवत्प्रणतिं गताः ॥१९॥
लंकायां च प्रतिष्ठाप्य धर्मयुक्तं बिभीषणम्
सीतयासहितो रामः पुष्पकं समुपाश्रितः ॥२०॥
सुग्रीवहनुमत्सीतालक्ष्मणैः संयुतस्तदा
बिभीषणोऽपि सचिवैरन्वगाद्विरहोत्सुकः ॥२१॥
लंकां स पश्यन्बहुधा भग्नप्राकारतोरणाम्
दृष्ट्वाऽशोकवनं तत्र सीतास्थानं मुमूर्च्छ ह ॥२२॥
शिंशपांस्तत्र वृक्षांश्च पुष्पितान्कोरकैर्युतान्
राक्षसीभिः समाकीर्णान्मृताभिर्हनुमद्भयात् ॥२३॥
इत्थं सर्वं विलोक्याशु रामः प्रायात्पुरीं प्रति
ब्रह्मादिदेवैः सहितः स्वीयस्वीयविमानकैः ॥२४॥
देवदुंदुभिनिर्घोषाञ्छृण्वञ्छ्रोत्रसुखावहान्
तथैवाप्सरसां नृत्यैः पूज्यमानो रघूत्तमः ॥२५॥
सीतायै दर्शयन्मार्गे तीर्थान्याश्रमवंति च
मुनींश्च मुनिपुत्रांश्च मुनिपत्नीः पतिव्रताः ॥२६॥
यत्रयत्र कृतावासाः पूर्वं रामेण धीमता
तान्सर्वान्दर्शयामास लक्ष्मणेन समन्वितः ॥२७॥
इत्येवं दर्शयंस्तस्यै रामोऽद्राक्षीत्स्वकां पुरीम्
तस्याः पुनः समीपे तु नंदिग्रामं ददर्श ह ॥२८॥
यत्र वै भरतो राजा पालयन्धर्ममास्थितः
भ्रातुर्वियोगजनितं दुःखचिह्नं वहन्बहु ॥२९॥
गर्तशायी ब्रह्मचारी जटावल्कलसंयुतः
कृशांगयष्टिर्दुःखार्तः कुर्वन्रामकथां मुहुः ॥३०॥
यवान्नमपि नो भुंक्ते जलं पिबति नो मुहुः
उद्यंतं सवितारं यो नमस्कृत्य ब्रवीति च ॥३१॥
जगन्नेत्रसुरस्वामिन्हर मे दुष्कृतं महत्
मदर्थे रामचंद्रोऽपि जगत्पूज्यो वनं ययौ ॥३२॥
सीतया सुकुमारांग्या सेव्यमानोऽटवीं गतः
या सीता पुष्पपर्यंके वृंतमासाद्य दुःखिता ॥३३॥
या सीता रविसंतापं कदापि प्राप नो सती
मदर्थे जानकी सा च प्रत्यरण्यं भ्रमत्यहो ॥३४॥
या सीता राजवृंदैश्च न दृष्टा नयनैः कदा
सा सीता दृश्यते नूनं किरातैः कालरूपिभिः ॥३५॥
या सीता मधुरं त्वन्नं भोजिता न बुभुक्षति
सा सीताद्य वनस्थानि फलानि प्रार्थयत्यहो ॥३६॥
इत्येवमन्वहं सूर्यमुपस्थाय वदत्यदः
प्रातःप्रातर्महाराजो भरतो रामवल्लभः ॥३७॥
यश्चोच्यमानः सचिवैः समदुःखसुखैर्बुधैः
नीतिज्ञैः शास्त्रनिपुणैरिति प्रोवाच तान्नृपः ॥३८॥
अमात्या दुर्भगं मां किं प्रब्रूत पुरुषाधमम्
मदर्थे मेऽग्रजो रामो वनं प्राप्यावसीदति ॥३९॥
दुर्भगस्य मम प्रस्वाः पापमार्जनमादरात्
करोमि रामचंद्रांघ्रिं स्मारं स्मारं सुमंत्रिणः ॥४०॥
धन्या सुमित्रा सुतरां वीरसूः स्वपतिप्रिया
यस्यास्तनूजो रामस्य चरणौ सेवतेऽन्वहम् ॥४१॥
यत्र ग्रामे स्थितो नूनं भरतो भ्रातृवत्सलः
विलापं प्रकरोत्युच्चैस्तं ग्रामं स ददर्श ह ॥४२॥
इति श्रीपद्मपुराणे पातालखंडे शेषवात्स्यायनसंवादे रामाश्वमेधे रघुनाथस्य
भरतावासनंदिग्रामदर्शनोनाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 03, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP