संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|पातालखण्डः|
अध्यायः ७०

पातालखण्डः - अध्यायः ७०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


पार्वत्युवाच-
यदाकर्णनमेतस्य ये वा पारिषदाः प्रभोः
तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ॥१॥
ईश्वर उवाच
राधया सह गोविंदं स्वर्णसिंहासनेस्थितम्
पूर्वोक्तरूपलावण्यं दिव्यभूषांबरस्रजम् ॥२॥
त्रिभंगी मंजु सुस्निग्धं गोपीलोचनतारकम्
तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते ॥३॥
प्रत्यंगरभसावेशाः प्रधानाः कृष्णवल्लभाः
ललिताद्याः प्रकृत्यंशा मूलप्रकृतिराधिका ॥४॥
संमुखे ललिता देवी श्यामला वायुकोणके
उत्तरे श्रीमती धन्या एशान्यां श्रीहरिप्रिया ॥५॥
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम्
पद्मा च दक्षिणे पश्चान्नैर्ऋते क्रमशः स्थिताः ॥६॥
योगपीठे केसराग्रे चारु चंद्रावती प्रिया
अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्णवल्लभाः ॥७॥
प्रधानप्रकृतिस्त्वाद्या राधा चंद्रावती समा
चंद्रावली चित्ररेखा चंद्रा मदनसुंदरी ॥८॥
प्रिया च श्रीमधुमती चंद्ररेखा हरिप्रिया
षोडशाद्याः प्रकृतयः प्रधानाः कृष्णवल्लभाः ॥९॥
वृंदावनेश्वरी राधा तथा चंद्रावली प्रिया
अभिन्नगुणलावण्य सौंदर्याश्चारुलोचनाः ॥१०॥
मनोहरा मुग्धवेषाः किशोरीवयसोज्ज्वलाः
अग्रेतनास्तथा चान्या गोपकन्याः सहस्रशः ॥११॥
शुद्धकांचनपुंजाभाः सुप्रसन्नाः सुलोचनाः
तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः ॥१२
श्यामामृतरसे मग्नाः स्फुरत्तद्भावमानसाः
नेत्रोत्पलार्चिते कृष्णपादाब्जेऽपितचेतसः ॥१३॥
श्रुतिकन्यास्ततो दक्षे सहस्रायुतसंयुताः
जगन्मुग्धीकृताकारा हृद्वर्तिकृष्णलालसाः ॥१४॥
नानासत्वस्वरालापमुग्धीकृतजगत्त्रयाः
तत्र गूढरहस्यानि गायंत्यः प्रेमविह्वलाः ॥१५॥
देवकन्यास्ततः सव्ये दिव्यवेषारसोज्ज्वलाः
नानावैदिग्ध्यनिपुणा दिव्यभावभरान्विताः ॥१६॥
सौंदर्यातिशयेनाढ्याः कटाक्षातिमनोहराः
निर्लज्जास्तत्र गोविंदे तदंगस्पर्शनोद्यताः ॥१७॥
तद्भावमग्नमनसः स्मितसाचि निरीक्षणाः
मंदिरस्य ततो बाह्ये प्रियया विशदावृते ॥१८॥
समानवेषवयसः समानबलपौरुषाः
समानगुणकर्माणः समानाभरणप्रियाः ॥१९॥
समानस्वरसंगीत वेणुवादनतत्पराः
श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥२०॥
सुदामा च तथा पूर्वे किंकिणी चापि दक्षिणे
तद्बाह्ये स्वर्णपीठे च सुवर्णमंदिरावृते ॥२१॥
स्वर्णवेद्यंतरस्थे तु स्वर्णाभरणभूषिते
स्तोककृष्णं सुभद्राद्यैर्गोपालैरयुतायुतैः ॥२२॥
शृंगवीणावेणुवेत्रवयोवेषाकृतिस्वरैः
तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः ॥२३॥
चित्रार्पितैश्चित्ररूपैः सदानंदाश्रुवर्षिभिः
पुलकाकुलसर्वांगैर्योगींद्रैरिव विस्मितैः ॥२४॥
क्षरत्ययोभिर्गोविंदैरसंख्यातैरुपावृतम्
तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्जवले ॥२५॥
चतुर्दिक्षुमहोद्यानं मंजुसौरभमोहिते
पश्चिमे संमुखे श्रीमत्पारिजातद्रुमाश्रये ॥२६॥
तदधस्तु स्वर्णपीठे स्वर्णमंडनमंडिते
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥२७॥
तत्रोपरि परानंदं वासुदेवं जगत्प्रभुम्
त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् ॥२८॥
इंद्रनीलघनश्यामं नीलकुंचितकुंतलम्
पद्मपत्रविशालाक्षं मकराकृतिकुंडलम् ॥२९॥
चतुर्भुजं तु चक्रासिगदाशंखांबुजायुधम्
आद्यंतरहितं नित्यं प्रधानं पुरुषोत्तमम् ॥३०॥
ज्योतीरूपं महद्धाम पुराणं वनमालिनम्
पीतांबरधरं स्निग्धं दिव्यभूषणभूषितम् ॥३१
दिव्यानुलेपनं राजच्चित्रितांग मनोहरम्
रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥३२॥
मित्रविंदानुविंदा सुनंदा जांबवती प्रिया
सुशीला चाष्टमहिला वासुदेवप्रियास्ततः ॥३३॥
उद्भ्राजिताः पारिषदा वृतयोर्भक्तितत्पराः
उत्तरे सुमहोद्याने हरिचंदनसंश्रये ॥३४॥
तत्राधस्तु स्वर्णपीठे मणिमंडपमंडिते
तन्मध्ये हेमनिर्माणदले सिंहासनोज्जवले ॥३५॥
तत्रैव सह रेवत्या संकर्षण हलायुधम्
ईश्वरस्य प्रियानंतमभिन्नगुणरूपिणम् ॥३६॥
शुद्धस्फटिकसंकाशं रक्तांबुज दलेक्षणम्
नीलपट्टधरं स्निग्धं दिव्यभूषास्रगंबरम् ॥३७॥
मधुपाने सदासक्तं मधुघूर्णितलोचनम्
प्रवीरदक्षिणेभागे मंजुनाभ्यंतरस्थिते ॥३८॥
संतानवृक्षमूले तु मणिमंदिरमंडितम्
तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले ॥३९॥
प्रद्युम्नं च रती देवं तत्रोपरिसुखस्थितम्
जगन्मोहनसौंदर्य्यसारश्रेणीरसात्मकम् ॥४०॥
असितांभोजपुंजाभमरविंददलेक्षणम्
दिव्यालंकारभूषाभिर्दिव्यगंधानुलेपनम् ॥४१॥
जगन्मुग्धीकृताशेष सौंदर्याश्चर्यविग्रहम्
पूर्वोद्याने महारण्ये सुरद्रुम समाश्रये ॥४२॥
तत्राधस्तु स्वर्णपीठे हेममंडपमंडिते
तस्य मध्ये स्थिरे राजद्दिव्यसिंहासनोज्ज्वले ॥४३॥
दिव्योषयासमं श्रीमदनिरुद्धं जगत्पतिम्
सांद्रानंदघनश्यामं सुस्निग्धं नीलकुंतलम् ॥४४॥
सुभ्रून्नतलताभंगीं सुकपोलं सुनासिकम्
सुग्रीवं सुंदरं वक्षो मनोहर मनोहरम् ॥४५॥
किरीटिनं कुंडलिनं कंठभूषाविभूषितम्
मंजुमंजीरमाधुर्यादतिसौंदर्य विग्रहम् ॥४६॥
प्रियभृत्यगणाराध्यं यत्र संगीतकप्रियम्
पूर्णब्रह्मसदानंदं शुद्धसत्वस्वरूपकम् ॥४७॥
तस्योर्द्ध्वे चांतरिक्षे च विष्णुं सर्वेश्वरेश्वरम्
अनादिमादिचिद्रूपं चिदानंदं परं विभुम् ॥४८॥
त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययम्
समेघपुंजमाधुर्यसौंदर्यश्यामविग्रहम् ॥४९॥
नीलकुंचितसुस्निग्ध केशपाशातिसुंदरम्
अरविंददलस्निग्ध सुदीर्घचारुलोचनम् ॥५०॥
किरीटकुंडलोद्गंड शुद्धसत्वात्मभिर्वृतम्
आत्मारामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः ॥५१॥
हृदयारूढ तद्ध्य्नौर्नासाग्रन्यस्तलोचनैः
क्रियतेऽहैतुकीभक्तिः कायहृद्वृत्तिभाषितैः ॥५२॥
तत्सव्ये यक्षगंधर्वसिद्धविद्याधरादिभिः
सुकांतैरप्सरःसंघैर्नृत्यसंगीततत्परैः ॥५३॥
तदंगभजनं कामं वांछद्भिः कृष्णलालसैः
तदग्रे वैष्णवैः सर्वैश्चांतरिक्षे सुखासने ॥५४॥
प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः
जनकाद्यैर्लसद्भावैर्हृद्बाह्य स्फूर्तितत्परैः ॥५५॥
पुलकाकुलसर्वांगैः स्फुरत्प्रेमसमाकुलैः
रहस्यामृतसंसिक्तैरर्द्धयुग्माक्षरो मनुः ॥५६॥
मंत्रचूडामणिः प्रोक्तः सर्वमंत्रैककारणम्
सर्वदेवस्य मंत्राणां कैशोरं मंत्रहेतुकम् ॥५७॥
सर्वकैशोरमंत्राणां हेतुश्चूडामणिर्मनुः
जपं कुर्वंति मनसा पूर्णप्रेमसुखाश्रयाः ॥५८॥
वांछंति तत्पदांभोजे निश्चलं प्रेमसाधनम्
तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे ॥५९॥
कुंकुमैः सितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः
शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् ॥६०॥
शंखचक्रगदापद्मकिरीटादि विभूषितम्
रक्तं चतुर्भुजं पद्मशंखचक्रगदायुधम् ॥६१॥
किरीटकुंडलोद्दीप्त द्वारपालकमुत्तरे
गौरं चतुर्भुजं विष्णुं शुखचक्रगदायुधम् ॥६२॥
किरीटकुंडलाद्यैश्च शोभितं वनमालिनम्
पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितम् ॥६३॥
कृष्णवर्णं चतुर्बाहुं शंखचक्रादिभूषणम्
दक्षिणद्वारपालं तु श्रीविष्णुंकृष्णवर्णकम् ॥६४॥
श्रीकृष्णचरितं ह्येतद्यः पठेत्प्रयतः शुचिः
शृणुयाद्वापि यो भक्त्या गोविंदे लभते रतिम् ॥६५॥
इति श्रीपद्मपुराणे पातालखंडे कृष्णचरिते सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : November 06, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP