संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथग्रहाणीशत्रुमित्रादि

धर्मसिंधु - अथग्रहाणीशत्रुमित्रादि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथग्रहाणीशत्रुमित्रादि रवेर्गुरुभौमचन्द्रामित्राणि शनिशुक्रोशत्रू बुधःसमः इन्दोः

सूर्यबुधौमित्रेभौमगुरुशुक्रशनयःसमाः अस्यशत्रुर्न कुजस्यबुधोरिपुः सूर्यगुर्चन्द्रामित्राणि

शनिशुक्रौसमौ बुधस्यार्कशुक्रौमित्रे चन्द्रोऽरिः शनिभौमगुरगःसमाः गुरोःसूर्यभौमचन्द्रामित्राणि

शुक्रबुधौशत्रू शनिःसमः शुक्रस्यशनिबुधौमित्रे सुर्यचन्द्रावरी भौमगुरूसमौ शनैःशुक्तबुधौमित्रे

कुजसूर्यचन्द्राअरयः गुरुःसमः अत्रगुणविचारः राश्योरेकाधिपत्वेराशिपत्योर्मित्रत्वेचपञ्चगुणाः

राशिपयोःसमत्वशत्रुत्वेऽर्धोगुणः समत्वमित्रत्वेचत्वारः शत्रुत्वमित्रत्वे एकः द्वयोः समत्वेत्रयः द्वयोःशत्र्त्वेगुणाभावः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP