संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथयजुर्वेदिनाम्

धर्मसिंधु - अथयजुर्वेदिनाम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथयजुर्वेदिनाम् तत्रबौधायनोब्रह्मचारिणः

पितृज्येष्ठाभ्यामन्योच्छिष्टभक्षणेस्त्रियासहभोजनेमधुमांसश्राद्धसूतकान्नगणान्नगणिकान्नाशनेपुनरुपनयनमित्यादिउक्तवा

अग्निमुखं कृत्वाज्याक्तपालाशसमिधमादायवाचयति पुनस्त्वादित्या० कामाःस्वाहेति यन्मआत्मनोमिंदाभूदग्निः०

पुनरग्निश्चक्षुरदादितिद्वाभ्यांहुत्वाचरुंपक्त्वाजुहोति सप्तते अग्ने० घृतेनस्वाहेति ततोयेनदेवाः

पवित्रेणेतितिसृभिरुपहोमस्ततः स्विष्टकृत्प्रभृतिसिद्धमाधेनुवरप्रदानात्

अथापरमापरिदानात्कृत्वापालाशींसमिधमादायव्रात्यप्रायश्चित्तंजुहोति

व्याह्रतिजुहोतिअथापरोब्राह्मणवचनातसावित्र्याशतकृत्वोभिमन्त्रितंध्रुतंप्राश्यकृतप्रायश्चित्तोभवतीत्यादिकमवदत्

अत्रोक्तपक्षाणांशक्ताशक्तभेदेनव्यवस्था इदंकौस्तुभेद्रष्टव्यम्

एवंशाखान्तरेष्वपिवपनमेखलाजिनदण्डभैक्ष्यचर्याव्रतादिकंवैकल्पिकंव्यवस्थयानुष्ठायस्वस्वशाखोक्तोपनयनंकार्यम् ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP