संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथसमावर्तनकालः

धर्मसिंधु - अथसमावर्तनकालः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसमावर्तनकालःतत्रोपनयनोक्तकालेसमावर्तनमितिबहवोज्योतिर्ग्रन्थाः तेनानध्यायेप्रदोषदिनेभौमशनिवारयोः

पौषाषाढयोर्दक्षिणायने चनभवति मार्गशीर्षेविवाहप्रसक्तौदक्षिणायनेऽपिभवति अन्यथा

अनाश्रमीनतिष्ठेतदिनमेकमपिद्विजः इतिनिषेधातिक्रमापत्तेः अन्येतु

मौञ्जयुक्तकालोपादानेमूलाभावातरिक्तात्रयपूर्णिमामावास्याष्टमीप्रतिपद्भिन्नतिथिषु

शुक्लेन्त्यत्रिकभिन्नकृष्णेचगुरुशुक्रास्तादिदिनक्षयभद्राव्यतीपातादिदोषशून्येशुभवारेसमावर्तनंकार्यम्‍

नात्रप्रदोषसोपपदादितिथिवर्जनमावश्यकमित्याहुः

पुष्यपुनर्वसुमृगरेवतीहस्तानुराधोत्तरात्रयरोहिणीश्रवणविशाखाचित्राःश्रेष्ठाःएतदलाभेमौञ्जयुक्तभानि क्वचिद्भौमशनिवारौसिन्धावुक्तौ ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP