संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
विनायकशान्तिः

धर्मसिंधु - विनायकशान्तिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोपनयनविवाहादौनिर्विघ्नफलप्राप्त्यर्थंमुपसर्गनिरासायवासपिण्डमरणादिनिमित्तकप्रतिकूलनिवृत्त्यर्थवाविनायकशान्तिःकार्या

तत्रकालःशुक्लपक्षचतुर्थीगुरुवारःपुष्यश्रवणोत्तरारोहिणीहस्ताश्विनीमृगनक्षत्राणिशस्तानि

उपनयनादोतुप्रधानकालानुरोधेनयथासंभवकालोग्राह्यः

तत्रामुककर्मणोनिर्विघ्नफलसिद्ध्यर्थमितिवाउपसर्ग्निवृत्त्यर्थंमितिवाऽमुकसपिण्डमरणानिमित्तकाशुचित्वप्रातिकूल्यनिरासार्थमितिवासंकल्पऊह्यः

अवशिष्टप्रयोगोऽन्यत्र ज्ञेयः ।

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP