संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
प्रायश्चित्त प्रयोगः

धर्मसिंधु - प्रायश्चित्त प्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमणिकुण्डलवस्त्रयुगच्छत्रोपानद्युगदण्डस्त्रगुन्मर्दनानुलेपाञ्जनोष्णीषाणि

आत्मनेआचार्यायचसंपाद्यालाभेआचार्यायवैवासंपादयेत देशकालौसंकीर्त्यममब्रह्मचर्यनियमलोपजनितसंभावितदोषपरिहारेण

समावर्तनाधिकारसंपादनद्वारा श्रीपरमेश्वरीप्रीत्यर्थंमाज्यहोमपूर्वकंकृच्छ्रत्रयं

महानाम्न्यादिव्रतचतुष्टयलोपजनितप्रत्यवायपरिहारार्थं प्रतिसंस्कारमेकैकं कृच्छ्रच

गायत्र्याज्यहोमपूर्वकंतन्त्रेणाहमाचारिष्यइतिसंकल्प्याग्निप्रतिष्ठादिचक्षुषीआज्येनात्रप्रधानं

अग्निवायुंसूर्यप्रजापतिंचचतसृभिराज्याहुतिभिः अग्निंपृथिवीमहान्तमेकयाज्याहुत्या वायुमन्तरिक्षंमहान्तमेकया०

आदित्यंदिवंमहान्तमेकया० चन्द्रमसंनक्षत्राणिदिशोमहान्तमेकया० अग्निंद्विः

विभावसुंशतक्रतुंअग्निअग्निअग्निवायुंसूर्यप्रजापतिंचेत्यष्टावेकैकयाज्याहुत्या शेषेणेत्यादि

आज्यभागान्तेव्यस्तसमस्तव्याह्रतिभिर्हुत्वा भूरग्नयेचपृथिव्यैचमहतेचस्वाहा ।

अग्नयेपृथिव्यैमहतेइदमित्यादियथान्वाधानंत्यागः भुवोवायवेचान्तरिक्षायचमहतेचस्वाहा ।

सुवरादित्यायचदिवेचमहतेचस्वाहा । भूर्भुवःसुवश्चन्द्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्चमहते० ।

चन्द्रमसेनक्षत्रेभ्योदिग्भ्योमहतइ० ।

पाहिनोअग्नएनसे स्वाहा । पाहिनो विश्ववेदसेस्वाहा । यज्ञंपाहिविभावसोस्वाहा । सर्वपाहिशतक्रतोस्वाहा ।

पुनरूर्जानिवर्तस्वपुनरग्नइहायुषा । पुनर्नःपाह्यंहसः स्वाहा । सहरय्यानिवर्तस्वाग्नेपिन्वस्वधारया ।

विश्वप्सिनयाविश्वतस्परिस्वाहा । पुनर्व्यस्तसमस्तव्याह्रतिचतुष्टयम्‍

महानाम्न्यादिलोपेप्रत्येकमष्टोत्तरशतमष्टाविंशतिमष्टौवागायत्र्याज्याहुतीर्हुत्वाएकैकंकृच्छ्रंचरेत्

इतिप्रायश्चित्त प्रयोगः ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP