संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथराशिकूटम्‌

धर्मसिंधु - अथराशिकूटम्‌

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथराशिकूटम द्विर्द्वादशकेनिर्धनत्वम६ नवपञ्चमत्वेनिःपुत्रता षट्‌काष्टेमरणंविपत्तिर्वा

उभयसप्तमेतृतीयैकादशेचतुर्थदशमेचशुभम् नक्षत्रैक्येचरणभेदे शुभम् अत्रराश्यैक्येतिशुभम्

राशिभेदेपिकूटदोषोन नक्षत्रभेदेराश्यैक्येच शुभम् अत्रनाडीगणादिदोषोन चरणैक्यंषट्‌काष्टकंचवर्ज्यम्

द्विर्द्वादशकेनवपञ्चमेचमध्यमम् शेषेशुभम् अत्रगुणाः सत्कूटेसप्त दुःकूटेग्रहमैत्रीसत्त्वे चत्वारः अन्यथाएकः चरणैक्येगुणाभावः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP