संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथनाडी

धर्मसिंधु - अथनाडी

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथनाडी अश्विन्यार्द्रापुनर्वसूत्तराफल्गुनीहस्तज्येष्ठामूलशततारापूर्वाभाद्रपदेतिप्रथमनाडी

भरणीमृगपुष्यपूर्वाफल्गुनीचित्रानुराधापूर्वाषाढाधनिष्ठोत्तराभाद्रपदेतिमध्यमनाडी

कृत्तिकारोहिण्याश्लेषामघास्वातीविशाखोत्तराषाढाश्रवणरेवतीतिचरमनाडी अत्रनाड्यैक्येमृत्युः

नाडीभेदेष्टौगुणाः नाड्यैक्यंसर्वथावर्ज्यम् शूद्रादौपार्श्वैकनाडिद्वयंसंकटे शुभम्

अत्रवर्णवश्यभकूटयोनिकूटानामल्पगुणत्वात्विवाहविघटकत्वाभावाच्चस्वरूपंनोक्तम् अत्रसर्वगुणमे

लनेनविंशतिगुणसंभवेमध्यमम् विंशत्यधिकगुणत्वेऽतिशुभम् विंशत्यूनत्वेत्वशुभम

इतिनक्षत्रादिघटितविचारः ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP