संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथपदार्थसंपादनम्

धर्मसिंधु - अथपदार्थसंपादनम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


ब्राह्मणेनब्राह्मणस्त्रीभिर्विधवादिभिश्चनिर्मितंसूत्रंग्राह्यम्

संहतचतुरंगुलिमूलेषुपण्णवत्यासूत्रमावेष्ट्यतत्त्रिगुणीकृत्योर्ध्ववृत्तंबलितंकृत्वापुनरधोवृत्तरीत्यात्रगुणीकृतंतत्सूत्रंनवतन्तुकंसंपद्यते

तत्त्रिरावेष्ट्यदृढंग्रंथिकुर्यात्स्तनादूर्ध्वमधोनाभेर्नधार्यतत्कंथचन । विच्छिन्नंवाप्यधांयातंभुक्त्वानर्मितमुत्सृजेत् १

सिद्धेमन्त्राःप्रयोक्तव्याइतिन्यायन सिद्धं यज्ञोपवीतं त्रिगुणीकरणादिमन्त्रैरभिमन्त्र्य यज्ञोपवीतंपरममितिमन्त्रेण धारयेत्

तद्यथागायत्र्यात्रिगुणोकृत्यापोहिष्ठेतितिसृभिःप्रक्षाल्यपुनर्गायत्र्यादित्रिगुणीकृत्यग्रन्थौविष्णुब्रह्मरुद्रान्नमेत्

केचिन्नवतन्तुषुनवदेवतान्यासमहुः

ततोगायत्र्यादशवारमभिमन्त्रिताभिरद्भिर्यज्ञोपवीतं

प्रक्षाल्योदुत्यमितितृचेनसूर्यायप्रदर्श्ययज्ञोपवीतमितिमन्त्रेणप्रथमंदक्षिणंबाहुमद्धृत्यपश्चात्कण्ठेधारयोदात उपवीतंब्रह्मसूत्रंप्रोद्धृतेदक्षिणेकरे ।

प्राचीनावीतमन्यस्मिन्निवीतंकण्ठलम्बितम् १ चितिकाष्ठचितिधूमचण्डालरजस्वलाशवसूतिकास्पर्शेस्नात्वायज्ञोपवीतत्यागः

कण्ठलम्बित्वाद्यकृत्वामलमूत्रोत्सर्गेचतत्त्यागः मासचतुष्टयोत्तरंच यज्ञोपवीतत्यागः केचिज्जननशावाशौचयोरन्तेपितत्यागमाहुः

समुद्रंगच्छस्वाहेतिमन्त्रेणसप्रणवव्याह्रतिभिर्वाजीर्णयज्ञोपवीतत्यागः यज्ञोपवीतंप्रमादाद्बतंचेत्तूष्णीं लौकिकंधृत्वा मनोज्योतिरिति

अग्नेव्रतपतेव्रतंचरिष्यामितच्छकेयंतन्मराध्यतां वायो व्रतपते० आदित्यव्रतपतेइत्यादिमन्त्रचतुष्टयेनचास्त्र

आज्याहुतीर्हुत्वाविधिवन्नुतनंधारयेत अथवायज्ञोपवीतनाशजन्यदोषनिरासार्थंप्रायश्चित्तंकरिष्ये इतिसंकल्प्य

आचार्यवरणाग्निप्रतिष्ठादिआज्यभागान्तेसवितारंग । यत्र्यातिलैराज्येनचाष्टोत्तरंशतंसहस्त्रंवाजुहुयात्

नूतनंधृत्वातिक्रान्तंसंध्याद्यचेरतइति यज्ञोपवीतहीन क्षणंतिष्ठेच्चेच्छतगायत्रीजपः

यज्ञोपवीतंविनाभोजनेविण्मूत्रकरणेवा गायत्र्यष्टसहस्त्रंजपः वामस्कन्धात्कूर्परेमणिबन्धातेवापतितेयथास्थानंधृत्वा

त्रीनूषट्‌वायथाक्रमंप्राणायामान्कृत्वानवंधारयेतकोपादिनास्वयंयज्ञोपवीतत्यागे पूर्ववल्लौकिकंधृत्वाप्रायश्चित्तान्तेनबंधारयेत्

ब्रह्मचारिणएकंयज्ञोपवीतम् स्नातकस्यद्वे उत्तरीयाभावेतृतीयकम् जीवत्पितृकणजीवज्येष्ठभातृकेण

चोत्तरीयंतत्स्थानेतृतीयंयज्ञोपवीत्वानधार्यम् आयुष्कामस्यत्र्यधिकानिबहूनियज्ञोपवीतानि अभ्यङ्गेचोदधिस्नानेमातापित्रोर्नृतेहनि ।

तैत्तिरीयाःकठाः कण्वाश्चरका वाजसनेयिनः १ कण्ठादुत्तार्यसृत्रंतुकुरुर्वैक्षालनंद्विजाः

अन्ययाजुषैर्बहवृचैः समगैश्चकण्ठादुत्तारणेतत्त्यक्त्वानवंधार्यम् ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP