संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
ग्रहयज्ञः

धर्मसिंधु - ग्रहयज्ञः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


विवाहोपनयनादिष्वाभ्युदयकर्मस्वादोग्रहयज्ञंकुर्यातश्राद्धातिरिक्तेश्वनाभ्युदयिकेष्वपिशान्त्यादिकर्मसुग्रहानुकऊल्यकामोग्रहयज्ञकुर्यात

अरिष्टनिरासार्थमुत्पातेषुशान्तस्थानेष्वप्रधानोपिग्रहमखउक्तः प्रधानकर्मणःपूर्वमव्यवहितेवाकालेकुर्यात् व्यवहितपक्षे

सप्तदिनाधिकव्यबधानंनकार्यम् प्रतिग्रहंदशावरप्रधानाहुबिसंख्यायमेकपवऋत्विक्‌ दशाधिकपञ्चाशत्पर्यन्तसंख्यायाचत्वारऋत्विजः

ततः ऊर्ध्वशतावरहोमेऽष्टौऋत्विजोनवमआचार्यः तत्राचार्य आचार्यकर्मकृत्वाआदित्यायजुहुयात् अष्टभ्यःसोमादिभ्योष्टौऋत्विजोजुहुयुः

ऋत्विक्‌चतुष्टयपक्षेद्वाभ्यांग्रहाभ्यांएकौकोजुहुयात् आचार्योर्काय

ताम्रादिमयीषुप्रतिमासुसर्वासुसौवर्णीषुवाफलेष्वक्षतपुञ्जेषुवाआदित्यादिपूजनम्

होमसंख्यानुसारेणकुण्डस्यस्थण्डिलस्यवाग्रहवीश्चहस्तादिमानम्

तत्र प्रधानाङ्गाहुतीनांपञ्चाशदवरसंख्यत्वेरत्निमितंकुण्डम् शतावरत्वेअरत्निमित्तम्सहस्त्रावरत्वेहस्तमितम् अयुतादिहोमेहस्तद्वयम्

लक्षहोमेचतुर्हस्तम् तत्र कृतमुष्टिः करोरत्निः मुक्तकनिष्ठिकः करःअरत्निः चतुर्विंशत्यंगुलोहस्तः

कुण्डेमेखलायोनिनाभिखातादिमानंग्रन्थान्तरेभ्योज्ञेयम् इदंकुण्डादिमानसर्वत्रज्ञेयम् समिच्चर्वाज्यंद्रव्यम

अर्कःपलाशःखदिरश्चापामार्गोथपिप्पलः ।

औदुम्बरःशमीदूर्वाकुशोऽर्कादेःक्रमात्समित १ केचित्तिलानपिआहुः

अर्कादिप्रधानहोमसंख्यादशांशेनाधिदेवताप्रत्यधिदेवतांनाहोमःअधिदेवताद्यर्थसंख्ययाक्रतुसंरक्षकक्रतुसाद्गुण्यदेवतानां

शान्त्यंगभुतेग्रहयज्ञेबलिदानंकुर्वन्ति अन्यर ग्रहमखे बलिदानं न कुर्वन्ति प्रधानभूतायाएकाहुतेरेकविप्रभोजनंश्रेष्ठम्

शताहुतेरेकविप्रभोजनंमध्यमम् सहस्त्राहुतेरेकविप्रभोजनंघन्यम् सुविस्तरप्रयोगादिकमन्यत्र इतिग्रहयज्ञः ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP